ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [383]   Asīti   me   āvuso  vassāni  pabbajitassa  nābhijānāmi
gahapaticīvaraṃ    sāditā   .   yampāyasmā   bakkulo   asītiyā   vassehi
nābhijānāmi   gahapaticīvaraṃ   sāditā   idampi   mayaṃ  āyasmato  bakkulassa
acchariyaṃ  abbhūtadhammaṃ  dhārema  .  asīti  me  āvuso  vassāni pabbajitassa
nābhijānāmi   satthena   cīvaraṃ  chinditā  ...  nābhijānāmi  sūciyā  cīvaraṃ
sibbitā  ...  nābhijānāmi  rajanāya  cīvaraṃ rajitā ... Nābhijānāmi kaṭhine
cīvaraṃ  sibbitā  ... Nābhijānāmi sabrahmacārīnaṃ 1- cīvarakammaṃ vicāritā ...
Nābhijānāmi  nimantanaṃ  sāditā  ... Nābhijānāmi evarūpaṃ cittaṃ uppannapubbaṃ
@Footnote: 1 Yu. sabrahmacārī cīvarakamme byāpāritā.
Aho     vata    maṃ    koci    nimanteyyāti    .pe.    nābhijānāmi
antaraghare  nisīditā  ... Nābhijānāmi antaraghare bhuñjitā ... Nābhijānāmi
mātugāmassa  anubyañjanaso  nimittaṃ  gahetā  ... Nābhijānāmi mātugāmassa
dhammaṃ    desitā    antamaso   catuppadampi   gāthaṃ   ...   nābhijānāmi
bhikkhunūpassayaṃ  upasaṅkamitā  ...  nābhijānāmi  bhikkhuniyā dhammaṃ desitā ...
Nābhijānāmi  sikkhamānāya  dhammaṃ  desitā  ...  nābhijānāmi  sāmaṇerāya
dhammaṃ   desitā   ...   nābhijānāmi   pabbājetā   ...  nābhijānāmi
upasampādetā  ...  nābhijānāmi nissayaṃ detā ... Nābhijānāmi sāmaṇeraṃ
upaṭṭhāpetā  ...  nābhijānāmi  jantāghare  nahāyitā  ... Nābhijānāmi
cuṇṇena   nahāyitā   ...   nābhijānāmi   sabrahmacārigattaparikammaṃ   1-
sāditā ... Nābhijānāmi ābādhaṃ uppannapubbaṃ antamaso gaddūhanamattampi ...
Nābhijānāmi   bhesajjaṃ   pariharitā   2-   antamaso  haritakīkhaṇḍampi  ...
Nābhijānāmi     apassenakaṃ    apasayitā    3-    ...    nābhijānāmi
seyyaṃ    kappetā    .    yampāyasmā   bakkulo   asītiyā   vassehi
nābhijānāmi   seyyaṃ   kappetā   idampi   mayaṃ   āyasmato   bakkulassa
acchariyaṃ abbhūtadhammaṃ dhārema.



             The Pali Tipitaka in Roman Character Volume 14 page 256-257. http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=383&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=383&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=383&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=383&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=383              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3514              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3514              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :