ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [358]    Atha    bhagavā    sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito
yenupaṭṭhānasālā    tenupasaṅkami    upasaṅkamitvā    paññatte   āsane
@Footnote: 1 ayaṃsaddo sabbattha natthi.

--------------------------------------------------------------------------------------------- page247.

Nisīdi . nisajja kho bhagavā bhikkhū āmantesi kāya nuttha bhikkhave etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatāti. Idha bhante amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi acchariyaṃ āvuso abbhūtaṃ āvuso tathāgatassa mahiddhikatā mahānubhāvakatā yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭṭume pariyādinnavaṭṭe sabbadukkhavītivatte jānissati 1- evaṃjaccā te bhagavanto ahesuṃ itipi evaṃnāmā ... evaṃgottā ... Evaṃsīlā ... Evaṃdhammā ... Evaṃpaññā ... Evaṃvihārī ... Evaṃvimuttā te bhagavanto ahesuṃ itipīti evaṃ vutte bhante āyasmā ānando amhe etadavoca acchariyā ceva āvuso tathāgatā acchariyadhammasamannāgatā ca abbhūtā ceva āvuso tathāgatā abbhūtadhammasamannāgatā cāti ayaṃ kho no bhante antarākathā vippakatā atha bhagavā anuppattoti.


             The Pali Tipitaka in Roman Character Volume 14 page 246-247. http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=358&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=358&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=358&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=358&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=358              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3077              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3077              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :