ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [354]   Kathañcānanda   brahmacārūpaddavo   hoti   .   idhānanda
tathāgato   loke   uppajjati   arahaṃ  sammāsambuddho  vijjācaraṇasampanno
sugato       lokavidū       anuttaro      purisadammasārathi      satthā
devamanussānaṃ   buddho   bhagavā  .  so  vivittaṃ  senāsanaṃ  bhajati  araññaṃ
rukkhamūlaṃ    pabbataṃ    kandaraṃ    giriguhaṃ    susānaṃ   vanapatthaṃ   abbhokāsaṃ
palālapuñjaṃ    .    tassa    tathāvūpakaṭṭhassa    viharato    anvāvaṭṭanti
brāhmaṇagahapatikā   negamā   ceva  jānapadā  ca  .  so  anvāvaṭṭesu
brāhmaṇagahapatikesu  negamesu  ceva  jānapadesu  ca  na  mucchaṃ nikāmayati na
gedhaṃ  āpajjati  na  āvaṭṭati  bāhullāya  .  tasseva kho panānanda satthu
sāvako   tassa  satthu  vivekamanubrūhayamāno  1-  vivittaṃ  senāsanaṃ  bhajati
araññaṃ   rukkhamūlaṃ   pabbataṃ   kandaraṃ   giriguhaṃ  susānaṃ  vanapatthaṃ  abbhokāsaṃ
palālapuñjaṃ    .    tassa    tathāvūpakaṭṭhassa    viharato    anvāvaṭṭanti
brāhmaṇagahapatikā   negamā   ceva  jānapadā  ca  .  so  anvāvaṭṭesu
brāhmaṇagahapatikesu   negamesu   ceva   jānapadesu   ca  mucchaṃ  nikāmayati
@Footnote: 1 Yu. vivekamanuyutto brūhayamāno.
Gedhaṃ  āpajjati  āvaṭṭati  bāhullāya  .  ayaṃ  vuccati  ānanda upaddavo
brahmacārī   brahmacārūpaddavena  .  avadhiṃsu  naṃ  pāpakā  akusalā  dhammā
saṅkilesikā  ponobbhavikā  sadarā  dukkhavipākā  āyatiṃ jātijarāmaraṇīyā.
Evaṃ kho ānanda brahmacārūpaddavo hoti.
     {354.1} Tatrānanda yo ceva ācariyūpaddavo yo ca antevāsūpaddavo
ayaṃ   tehi   brahmacārūpaddavo   dukkhavipākataro   ceva   kaṭukavipākataro
ca   apica   vinipātāya   saṃvattati  .  tasmātiha  maṃ  ānanda  mittavatāya
samudācaratha mā sapattavatāya taṃ vo bhavissati dīgharattaṃ hitāya sukhāya.



             The Pali Tipitaka in Roman Character Volume 14 page 243-244. http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=354&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=354&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=354&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=354&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=354              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=2841              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=2841              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :