ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [27]  Evaṃvādī  1-  bhikkhave  tathāgato evaṃvādiṃ bhikkhave tathāgataṃ
dasa   sahadhammikā   pāsaṃsaṭṭhānaṃ   āgacchanti   .  sace  bhikkhave  sattā
pubbe   katahetu   sukhadukkhaṃ   paṭisaṃvedenti   addhā   bhikkhave  tathāgato
@Footnote: 1 Ma. evaṃvādī bhikkhave tathāgatā evaṃvādīnaṃ bhikkhave tathāgatānaṃ.
Pubbe   sukatakammakārī   yaṃ  etarahi  evarūpā  anāsavā  sukhā  vedanā
vedeti    .    sace   bhikkhave   sattā   issaranimmānahetu   sukhadukkhaṃ
paṭisaṃvedenti   addhā   bhikkhave  tathāgato  bhaddakena  issarena  nimmito
yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti.
     {27.1}  Sace  bhikkhave sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti
addhā   bhikkhave   tathāgato   kalyāṇasaṅgatiko   yaṃ   etarahi  evarūpā
anāsavā  sukhā  vedanā  vedeti  .  sace  bhikkhave  sattā abhijātihetu
sukhadukkhaṃ   paṭisaṃvedenti   addhā   bhikkhave   tathāgato  kalyāṇābhijātiko
yaṃ  etarahi  evarūpā  anāsavā  sukhā  vedanā  vedeti. Sace bhikkhave
sattā   diṭṭhadhammūpakkamahetu   sukhadukkhaṃ   paṭisaṃvedenti   addhā   bhikkhave
tathāgato   kalyāṇadiṭṭhadhammūpakkamo   yaṃ   etarahi   evarūpā   anāsavā
sukhā vedanā vedeti.
     {27.2}  Sace  bhikkhave sattā pubbe katahetu sukhadukkhaṃ paṭisaṃvedenti
pāsaṃso  tathāgato  no  ce  sattā  pubbe katahetu sukhadukkhaṃ paṭisaṃvedenti
pāsaṃso  tathāgato  .  sace  bhikkhave  sattā  issaranimmānahetu  sukhadukkhaṃ
paṭisaṃvedenti  pāsaṃso  tathāgato  no ce sattā issaranimmānahetu sukhadukkhaṃ
paṭisaṃvedenti  pāsaṃso  tathāgato  .  sace  bhikkhave sattā saṅgatibhāvahetu
sukhadukkhaṃ  paṭisaṃvedenti  pāsaṃso  tathāgato  no  ce sattā saṅgatibhāvahetu
sukhadukkhaṃ   paṭisaṃvedenti   pāsaṃso   tathāgato  .  sace  bhikkhave  sattā
abhijātihetu   sukhadukkhaṃ   paṭisaṃvedenti   pāsaṃso   tathāgato   no   ce
Sattā   abhijātihetu   sukhadukkhaṃ   paṭisaṃvedenti   pāsaṃso   tathāgato .
Sace    bhikkhave   sattā   diṭṭhadhammūpakkamahetu   sukhadukkhaṃ   paṭisaṃvedenti
pāsaṃso   tathāgato   no   ce   sattā   diṭṭhadhammūpakkamahetu   sukhadukkhaṃ
paṭisaṃvedenti   pāsaṃso   tathāgato   .   evaṃvādī   bhikkhave  tathāgato
evaṃvādiṃ    bhikkhave   tathāgataṃ   ime   dasa   sahadhammikā   pāsaṃsaṭṭhānaṃ
āgacchantīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                  Devadahasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                      ----------



             The Pali Tipitaka in Roman Character Volume 14 page 24-26. http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=27&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=27&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=27&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=27&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=27              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :