ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page166.

Bahudhātukasuttaṃ [234] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. [235] Bhagavā etadavoca yānikānici bhikkhave bhayāni uppajjanti sabbāni tāni bālato uppajjanti no paṇḍitato yekeci upaddavā uppajjanti sabbe te bālato uppajjanti no paṇḍitato yekeci upasaggā uppajjanti sabbe te bālato uppajjanti no paṇḍitato . seyyathāpi bhikkhave naḷāgārā vā tiṇāgārā vā aggi mutto kūṭāgārānipi ḍahati ullittāvalittāni 1- phusitaggaḷāni pihitavātapānāni evameva kho bhikkhave yānikānici bhayāni uppajjanti sabbāni tāni bālato uppajjanti no paṇḍitato yekeci upaddavā uppajjanti sabbe te bālato uppajjanti no paṇḍitato yekeci upasaggā uppajjanti sabbe te bālato uppajjanti no paṇḍitato . iti kho bhikkhave sappaṭibhayo bālo appaṭibhayo paṇḍito saupaddavo bālo anupaddavo paṇḍito saupasaggo bālo anupasaggo paṇḍito . natthi bhikkhave paṇḍitato bhayaṃ natthi paṇḍitato upaddavo natthi paṇḍitato upasaggo . tasmātiha bhikkhave paṇḍitā bhavissāmāti evañhi vo bhikkhave sikkhitabbanti. @Footnote: 1 Ma. Yu. vātāni.

--------------------------------------------------------------------------------------------- page167.

[236] Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca kittāvatā nu kho bhante paṇḍito bhikkhu vīmaṃsakoti alaṃ vacanāyāti. Yato kho ānanda bhikkhu dhātukusalo ca hoti āyatanakusalo ca hoti paṭiccasamuppādakusalo ca hoti ṭhānāṭhānakusalo ca hoti ettāvatā kho ānanda paṇḍito bhikkhu vīmaṃsakoti alaṃ vacanāyāti. [237] Kittāvatā pana bhante dhātukusalo bhikkhūti alaṃ vacanāyāti . aṭṭhārasa kho imā ānanda dhātuyo cakkhudhātu rūpadhātu cakkhuviññāṇadhātu sotadhātu saddadhātu sotaviññāṇadhātu ghānadhātu gandhadhātu ghānaviññāṇadhātu jivhādhātu rasadhātu jivhāviññāṇadhātu kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu manodhātu dhammadhātu manoviññāṇadhātu imā kho ānanda aṭṭhārasa dhātuyo yato jānāti passati ettāvatāpi kho ānanda dhātukusalo bhikkhūti alaṃ vacanāyāti. [238] Siyā pana bhante aññopi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti . siyā ānanda chayimā ānanda dhātuyo paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu imā kho ānanda cha dhātuyo yato jānāti passati ettāvatāpi kho ānanda dhātukusalo bhikkhūti alaṃ vacanāyāti. [239] Siyā pana bhante aññopi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti . siyā ānanda chayimā ānanda dhātuyo

--------------------------------------------------------------------------------------------- page168.

Sukhadhātu dukkhadhātu somanassadhātu domanassadhātu upekkhādhātu avijjādhātu imā kho ānanda cha dhātuyo yato jānāti passati ettāvatāpi kho ānanda dhātukusalo bhikkhūti alaṃ vacanāyāti. [240] Siyā pana bhante aññopi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti . siyā ānanda chayimā ānanda dhātuyo kāmadhātu nekkhammadhātu byāpādadhātu abyāpādadhātu vihiṃsādhātu avihiṃsādhātu imā kho ānanda cha dhātuyo yato jānāti passati ettāvatāpi kho ānanda dhātukusalo bhikkhūti alaṃ vacanāyāti. [241] Siyā pana bhante aññopi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti . siyā ānanda tisso imā ānanda dhātuyo kāmadhātu rūpadhātu arūpadhātu imā kho ānanda tisso dhātuyo yato pajānāti passati ettāvatāpi kho ānanda dhātukusalo bhikkhūti alaṃ vacanāyāti. [242] Siyā pana bhante aññopi pariyāyo yathā dhātukusalo bhikkhūti alaṃ vacanāyāti . siyā ānanda dve imā ānanda dhātuyo saṅkhatādhātu 1- asaṅkhatādhātu imā kho ānanda dve dhātuyo yato jānāti passati ettāvatāpi kho ānanda dhātukusalo bhikkhūti alaṃ vacanāyāti. [243] Kittāvatā pana bhante āyatanakusalo bhikkhūti alaṃ vacanāyāti . cha kho panimāni ānanda ajjhattikabāhirāni āyatanāni @Footnote: 1 Yu. saṅkhatā ca dhātu asaṅkhatā ca dhātu.

--------------------------------------------------------------------------------------------- page169.

Cakkhu ceva rūpā 1- ca sotañca saddā ca ghānañca gandhā ca jivhā ca rasā ca kāyo ca phoṭṭhabbā ca mano ca dhammā ca imāni kho ānanda cha ajjhattikabāhirāni āyatanāni yato jānāti passati ettāvatā kho pana ānanda āyatanakusalo bhikkhūti alaṃ vacanāyāti. [244] Kittāvatā pana bhante paṭiccasamuppādakusalo bhikkhūti alaṃ vacanāyāti . idha ānanda bhikkhu evaṃ jānāti imasmiṃ sati idaṃ hoti imassuppādā idaṃ uppajjati imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhati yadidaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti avijjāya tveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodho nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā phassanirodho phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkha- domanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa @Footnote: 1 Yu. rūpañca.

--------------------------------------------------------------------------------------------- page170.

Nirodho hoti ettāvatā kho ānanda paṭiccasamuppādakusalo bhikkhūti alaṃ vacanāyāti. [245] Kittāvatā pana bhante ṭhānāṭhānakusalo bhikkhūti alaṃ vacanāyāti . idhānanda bhikkhu aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kiñci saṅkhāraṃ niccato upagaccheyya netaṃ ṭhānaṃ vijjatīti pajānāti . ṭhānañca kho etaṃ vijjati yaṃ puthujjano kiñci saṅkhāraṃ niccato upagaccheyya ṭhānametaṃ vijjatīti pajānāti . Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kiñci saṅkhāraṃ sukhato upagaccheyya netaṃ ṭhānaṃ vijjatīti pajānāti . ṭhānañca kho etaṃ vijjati yaṃ puthujjano kiñci saṅkhāraṃ sukhato upagaccheyya ṭhānametaṃ vijjatīti pajānāti . aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kiñci dhammaṃ attato upagaccheyya netaṃ ṭhānaṃ vijjatīti pajānāti . ṭhānañca kho etaṃ vijjati yaṃ puthujjano kiñci dhammaṃ attato upagaccheyya ṭhānametaṃ vijjatīti pajānāti. {245.1} Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo mātaraṃ jīvitā voropeyya netaṃ ṭhānaṃ vijjatīti pajānāti . Ṭhānañca kho etaṃ vijjati yaṃ puthujjano mātaraṃ jīvitā voropeyya ṭhānametaṃ vijjatīti pajānāti. Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo pitaraṃ jīvitā voropeyya netaṃ ṭhānaṃ vijjatīti pajānāti. Ṭhānañca kho etaṃ vijjati yaṃ

--------------------------------------------------------------------------------------------- page171.

Puthujjano pitaraṃ jīvitā voropeyya .pe. arahantaṃ jīvitā voropeyya ṭhānametaṃ vijjatīti pajānāti. {245.2} Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo duṭṭhacitto tathāgatassa lohitaṃ uppādeyya netaṃ ṭhānaṃ vijjatīti pajānāti . ṭhānañca kho etaṃ vijjati yaṃ puthujjano duṭṭhacitto tathāgatassa lohitaṃ uppādeyya ṭhānametaṃ vijjatīti pajānāti . Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo saṅghaṃ bhindeyya netaṃ ṭhānaṃ vijjatīti pajānāti . ṭhānañca kho etaṃ vijjati yaṃ puthujjano saṅghaṃ bhindeyya ṭhānametaṃ vijjatīti pajānāti . aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo aññaṃ satthāraṃ uddiseyya netaṃ ṭhānaṃ vijjatīti pajānāti . ṭhānañca kho etaṃ vijjati yaṃ puthujjano aññaṃ satthāraṃ uddiseyya ṭhānametaṃ vijjatīti pajānāti. {245.3} Aṭṭhānametaṃ anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ netaṃ ṭhānaṃ vijjatīti pajānāti . ṭhānañca kho etaṃ vijjati yaṃ ekissā lokadhātuyā eko arahaṃ sammāsambuddho uppajjeyya ṭhānametaṃ vijjatīti pajānāti . aṭṭhānametaṃ anavakāso yaṃ ekissā lokadhātuyā dve rājāno cakkavattino apubbaṃ acarimaṃ uppajjeyyuṃ netaṃ ṭhānaṃ vijjatīti pajānāti . ṭhānañca kho etaṃ vijjati yaṃ ekissā lokadhātuyā eko rājā cakkavatti uppajjeyya ṭhānametaṃ vijjatīti pajānāti. {245.4} Aṭṭhānametaṃ anavakāso yaṃ itthī arahaṃ assa

--------------------------------------------------------------------------------------------- page172.

Sammāsambuddho netaṃ ṭhānaṃ vijjatīti pajānāti . ṭhānañca kho etaṃ vijjati yaṃ puriso arahaṃ assa sammāsambuddho ṭhānametaṃ vijjatīti pajānāti . aṭṭhānametaṃ anavakāso yaṃ itthī rājā assa cakkavatti netaṃ ṭhānaṃ vijjatīti pajānāti . ṭhānañca kho etaṃ vijjati yaṃ puriso rājā assa cakkavatti ṭhānametaṃ vijjatīti pajānāti . aṭṭhānametaṃ anavakāso yaṃ itthī sakkattaṃ kāreyya ... Mārattaṃ kāreyya ... brahmattaṃ kāreyya netaṃ ṭhānaṃ vijjatīti pajānāti . ṭhānañca kho etaṃ vijjati yaṃ puriso sakkattaṃ kāreyya 1- ... Mārattaṃ kāreyya ... Brahmattaṃ kāreyya ṭhānametaṃ vijjatīti pajānāti. {245.5} Aṭṭhānametaṃ anavakāso yaṃ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya netaṃ ṭhānaṃ vijjatīti pajānāti . Ṭhānañca kho etaṃ vijjati yaṃ kāyaduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya ṭhānametaṃ vijjatīti pajānāti . Aṭṭhānametaṃ anavakāso yaṃ vacīduccaritassa ... yaṃ manoduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya netaṃ ṭhānaṃ vijjatīti pajānāti . ṭhānañca kho etaṃ vijjati yaṃ vacīduccaritassa ... yaṃ manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya ṭhānametaṃ vijjatīti pajānāti . aṭṭhānametaṃ anavakāso yaṃ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya netaṃ ṭhānaṃ vijjatīti pajānāti . ṭhānañca kho etaṃ vijjati yaṃ @Footnote: 1 Ma. Yu. sabbattha kareyya.

--------------------------------------------------------------------------------------------- page173.

Kāyasucaritassa iṭṭho kanto manāpo vipāko nibbatteyya ṭhānametaṃ vijjatīti pajānāti . aṭṭhānametaṃ anavakāso yaṃ vacīsucaritassa ... Yaṃ manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya netaṃ ṭhānaṃ vijjatīti pajānāti . ṭhānañca kho etaṃ vijjati yaṃ vacīsucaritassa ... yaṃ manosucaritassa iṭṭho kanto manāpo vipāko nibbatteyya ṭhānametaṃ vijjatīti pajānāti. {245.6} Aṭṭhānametaṃ anavakāso yaṃ kāyaduccaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya netaṃ ṭhānaṃ vijjatīti pajānāti . ṭhānañca kho etaṃ vijjati yaṃ kāyaduccaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya ṭhānametaṃ vijjatīti pajānāti. Aṭṭhānametaṃ anavakāso yaṃ vacīduccaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya netaṃ ṭhānaṃ vijjatīti pajānāti . ṭhānañca kho etaṃ vijjati yaṃ vacīduccaritasamaṅgī ... Yaṃ manoduccaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya ṭhānametaṃ vijjatīti pajānāti. {245.7} Aṭṭhānametaṃ anavakāso yaṃ kāyasucaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya netaṃ ṭhānaṃ vijjatīti pajānāti . ṭhānañca kho etaṃ vijjati yaṃ kāyasucaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā parammaraṇā

--------------------------------------------------------------------------------------------- page174.

Sugatiṃ saggaṃ lokaṃ upapajjeyya ṭhānametaṃ vijjatīti pajānāti . Aṭṭhānametaṃ anavakāso yaṃ vacīsucaritasamaṅgī ... yaṃ manosucaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya netaṃ ṭhānaṃ vijjatīti pajānāti . Ṭhānañca kho etaṃ vijjati yaṃ vacīsucaritasamaṅgī ... yaṃ manosucaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya ṭhānametaṃ vijjatīti pajānāti . ettāvatā kho ānanda ṭhānāṭhānakusalo bhikkhūti alaṃ vacanāyāti. [246] Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca acchariyaṃ bhante abbhūtaṃ bhante ko nāmāyaṃ bhante dhammapariyāyoti . Tasmātiha tvaṃ ānanda imaṃ dhammapariyāyaṃ bahudhātukotipi naṃ dhārehi catuparivaṭṭotipi naṃ dhārehi dhammādāsotipi naṃ dhārehi amatadundubhītipi naṃ dhārehi anuttaro saṅgāmavijayotipi naṃ dhārehīti. Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti. Bahudhātukasuttaṃ niṭṭhitaṃ pañcamaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 14 page 166-174. http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=234&items=13&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=234&items=13&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=234&items=13&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=234&items=13&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=234              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1803              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1803              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :