ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page89.

Gopakamoggallānasuttaṃ [105] Evamme sutaṃ ekaṃ samayaṃ āyasmā ānando rājagahe viharati veḷuvane kalandakanivāpe aciraparinibbute bhagavati . tena kho pana samayena rājā māgadho ajātasattu vedehiputto rājagahaṃ paṭisaṅkhārāpeti rañño pajjotassa āsaṅkamāno . atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi . atha kho āyasmato ānandassa etadahosi atippago kho tāva rājagahe piṇḍāya carituṃ yannūnāhaṃ yena gopakamoggallānassa brāhmaṇassa kammanto yena gopakamoggallāno brāhmaṇo tenupasaṅkameyyanti. {105.1} Atha kho āyasmā ānando yena gopakamoggallānassa brāhmaṇassa kammanto yena gopakamoggallāno brāhmaṇo tenupasaṅkami. Addasā kho gopakamoggallāno brāhmaṇo āyasmantaṃ ānandaṃ dūrato 1- āgacchantaṃ disvāna āyasmantaṃ ānandaṃ etadavoca etu kho bhavaṃ ānando svāgataṃ bhoto ānandassa cirassaṃ kho bhavaṃ ānando imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya nisīdatu bhavaṃ ānando idamāsanaṃ paññattanti . Nisīdi kho āyasmā ānando paññatte āsane . gopakamoggallānopi kho brāhmaṇo aññataraṃ nīcaṃ āsanaṃ gahetvā [2]- nisīdi. @Footnote: 1 Ma. Yu. dūratova . 2 Ma. Yu. etthantare ekamantanti dissati.

--------------------------------------------------------------------------------------------- page90.

[106] Ekamantaṃ nisinno kho gopakamoggallāno brāhmaṇo āyasmantaṃ ānandaṃ etadavoca atthi nu kho bho ānanda ekabhikkhupi tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ samannāgato yehi dhammehi samannāgato so bhavaṃ gotamo ahosi arahaṃ sammāsambuddhoti . natthi kho brāhmaṇa ekabhikkhupi tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ samannāgato yehi dhammehi samannāgato so bhagavā ahosi arahaṃ sammāsambuddho so hi brāhmaṇa bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjānetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovido maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatāti . ayañca hidaṃ āyasmato ānandassa gopakamoggallānena brāhmaṇena saddhiṃ antarākathā vippakatā ahosi. [107] Atha kho vassakāro brāhmaṇo magadhamahāmatto rājagahe kammante anusaññāyamāno yena gopakamoggallānassa brāhmaṇassa kammanto yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto āyasmantaṃ ānandaṃ etadavoca kāya nuttha bho ānanda etarahi kathāya sannisinnā kā ca pana te 1- antarākathā vippakatāti . idha maṃ brāhmaṇa @Footnote: 1 Ma. Yu. vo.

--------------------------------------------------------------------------------------------- page91.

Gopakamoggallāno brāhmaṇo evamāha 1- atthi nu kho bho ānanda ekabhikkhupi tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ samannāgato yehi dhammehi samannāgato so bhavaṃ gotamo ahosi arahaṃ sammāsambuddhoti evaṃ vutte ahaṃ brāhmaṇa gopakamoggallānaṃ brāhmaṇaṃ etadavocaṃ natthi kho brāhmaṇa ekabhikkhupi tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ samannāgato yehi dhammehi samannāgato so bhagavā ahosi arahaṃ sammāsambuddho so hi brāhmaṇa bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjānetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovido maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatāti mayaṃ kho no brāhmaṇa gopakamoggallānena brāhmaṇena saddhiṃ antarākathā vippakatā atha tvaṃ anuppattoti. [108] Atthi nu kho bho ānanda ekabhikkhupi tena bhotā gotamena ṭhapito ayaṃ vo mamaccayena paṭisaraṇaṃ bhavissatīti yaṃ tumhe etarahi paṭidhāveyyāthāti . natthi kho brāhmaṇa ekabhikkhupi tena bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito ayaṃ vo mamaccayena paṭisaraṇaṃ bhavissatīti yaṃ mayaṃ etarahi paṭidhāveyyāmāti 2-. [109] Atthi pana bho ānanda ekabhikkhupi saṅghena sammato @Footnote: 1 Yu. idamāha . 2 Ma. paṭipādeyyāmāti.

--------------------------------------------------------------------------------------------- page92.

Sambahulehi therehi bhikkhūhi ṭhapito ayaṃ no bhagavato accayena paṭisaraṇaṃ bhavissatīti yaṃ tumhe etarahi paṭidhāveyyāthāti . natthi kho brāhmaṇa ekabhikkhupi saṅghena sammato sambahulehi therehi bhikkhūhi ṭhapito ayaṃ no bhagavato accayena paṭisaraṇaṃ bhavissatīti yaṃ mayaṃ etarahi paṭidhāveyyāmāti . evaṃ appaṭisaraṇe ca pana bho ānanda ko hetu dhammasāmaggiyāti 1- . na kho mayaṃ brāhmaṇa appaṭisaraṇā sappaṭisaraṇā mayaṃ brāhmaṇa dhammapaṭisaraṇāti. [110] Atthi nu kho bho ānanda ekabhikkhupi tena bhotā gotamena ṭhapito ayaṃ vo mamaccayena paṭisaraṇaṃ bhavissatīti yaṃ tumhe etarahi paṭidhāveyyāthāti iti puṭṭho samāno natthi kho brāhmaṇa ekabhikkhupi tena bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito ayaṃ vo mamaccayena paṭisaraṇaṃ bhavissatīti yaṃ mayaṃ etarahi paṭidhāveyyāmāti vadesi . atthi pana bho ānanda ekabhikkhupi saṅghena sammato sambahulehi therehi bhikkhūhi ṭhapito ayaṃ no bhagavato accayena paṭisaraṇaṃ bhavissatīti yaṃ tumhe etarahi paṭidhāveyyāthāti iti puṭṭho samāno natthi kho brāhmaṇa ekabhikkhupi saṅghena sammato sambahulehi therehi bhikkhūhi ṭhapito ayaṃ no bhagavato accayena paṭisaraṇaṃ bhavissatīti yaṃ mayaṃ etarahi paṭidhāveyyāmāti vadesi . evaṃ appaṭisaraṇe ca pana bho ānanda ko hetu dhammasāmaggiyāti iti puṭṭho samāno na kho mayaṃ @Footnote: 1 Ma. Yu. sāmaggiyāti.

--------------------------------------------------------------------------------------------- page93.

Brāhmaṇa appaṭisaraṇā sappaṭisaraṇā mayaṃ brāhmaṇa dhammapaṭisaraṇāti vadesi . imassa pana bho ānanda bhāsitassa kathaṃ attho daṭṭhabboti. [111] Atthi kho brāhmaṇa tena bhagavatā jānatā passatā arahatā sammāsambuddhena bhikkhūnaṃ sikkhāpadaṃ paññattaṃ pātimokkhaṃ uddiṭṭhaṃ te mayaṃ tadahuposathe yāvatikā ekaṃ gāmakkhettaṃ upanissāya viharāma te sabbe ekajjhaṃ sannipatāma sannipatitvā yassa taṃ vattati taṃ ajjhesāma tasmiṃ ce bhaññamāne hoti bhikkhussa āpatti hoti vītikkamo taṃ mayaṃ yathādhammaṃ yathānusiṭṭhaṃ kāremāti na kira no bhavanto kārenti dhammo no kāretīti . Atthi nu kho bho ānanda ekabhikkhupi yaṃ tumhe etarahi sakkarotha garukarotha mānetha pūjetha sakkatvā garukatvā upanissāya viharathāti . Atthi kho brāhmaṇa ekabhikkhupi yaṃ mayaṃ etarahi sakkaroma garukaroma mānema pūjema sakkatvā garukatvā upanissāya viharāmāti. [112] Atthi kho bho ānanda ekabhikkhupi tena bhotā gotamena ṭhapito ayaṃ vo mamaccayena paṭisaraṇaṃ bhavissatīti yaṃ tumhe etarahi paṭidhāveyyāthāti iti puṭṭho samāno natthi kho brāhmaṇa ekabhikkhupi tena bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito ayaṃ vo mamaccayena paṭisaraṇaṃ bhavissatīti yaṃ mayaṃ etarahi paṭidhāveyyāmāti vadesi . atthi pana 2- bho ānanda ekabhikkhupi @Footnote: 1 Ma. Yu. atthi nu kho . 2 Yu. atthi pana vo bho.

--------------------------------------------------------------------------------------------- page94.

Saṅghena sammato sambahulehi therehi bhikkhūhi ṭhapito ayaṃ no bhagavato accayena paṭisaraṇaṃ bhavissatīti yaṃ tumhe etarahi paṭidhāveyyāthāti iti puṭṭho samāno natthi kho brāhmaṇa ekabhikkhupi saṅghena sammato sambahulehi therehi bhikkhūhi ṭhapito ayaṃ no bhagavato accayena paṭisaraṇaṃ bhavissatīti yaṃ mayaṃ etarahi paṭidhāveyyāmāti vadesi . atthi nu kho bho ānanda ekabhikkhupi yaṃ tumhe etarahi sakkarotha garukarotha mānetha pūjetha sakkatvā garukatvā upanissāya viharathāti iti puṭṭho samāno atthi kho brāhmaṇa ekabhikkhupi yaṃ mayaṃ etarahi sakkaroma garukaroma mānema pūjema sakkatvā garukatvā upanissāya viharāmāti vadesi . imassa 1- bho ānanda bhāsitassa kathaṃ attho daṭṭhabboti. [113] Atthi kho brāhmaṇa tena bhagavatā jānatā passatā arahatā sammāsambuddhena dasa pasādanīyā dhammā akkhātā yasmiṃ no te 2- dhammā saṃvijjanti taṃ mayaṃ etarahi sakkaroma garukaroma mānema pūjema sakkatvā garukatvā upanissāya viharāma katame dasa idha brāhmaṇa bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. {113.1} Bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā 3- sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti @Footnote: 1 Ma. Yu. imassa pana bho . 2 Ma. Yu. ime . 3 Ma. Yu. sātthaṃ sabyañjanaṃ.

--------------------------------------------------------------------------------------------- page95.

Tathārūpāssa dhammā bahussutā honti dhatā 1- vacasā paricitā manasānupekkhitā diṭṭhiyā supaṭividdhā. {113.2} Santuṭṭho hoti cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārehi . catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno 2- gacchati seyyathāpi ākāse paṭhaviyāpi ummujjanimmujjaṃ karoti seyyathāpi udake udakepi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati 3- parimajjati yāva brahmalokāpi kāyena vasaṃ vatteti . Dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. {113.3} Parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti . sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti . sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti . samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti . saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti @Footnote: 1 Ma. dhātā . 2 katthaci āsajjamānotipi pāṭho dissati . 3 katthaci parāmasatītipi @pāṭho dissati.

--------------------------------------------------------------------------------------------- page96.

Pajānāti . mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti . sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti . samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti . vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti. {113.4} Anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti. {113.5} Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate .pe. yathākammūpage satte pajānāti . āsavānaṃ khayā anāsavaṃ

--------------------------------------------------------------------------------------------- page97.

Cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati . ime kho brāhmaṇa tena bhagavatā jānatā passatā arahatā sammāsambuddhena dasa pasādanīyā dhammā akkhātā yasmiṃ no ime dhammā saṃvijjanti taṃ mayaṃ etarahi sakkaroma garukaroma mānema pūjema sakkatvā garukatvā upanissāya viharāmāti. [114] Evaṃ vutte vassakāro brāhmaṇo magadhamahāmatto upanandaṃ senāpatiṃ āmantesi taṃ kiṃ maññasi evaṃ senāpati yadime bhonto sakkātabbaṃ sakkaronti garukātabbaṃ garukaronti mānetabbaṃ mānenti pūjetabbaṃ pūjenti tagghime bhonto sakkātabbaṃ sakkaronti garukātabbaṃ garukaronti mānetabbaṃ mānenti pūjetabbaṃ pūjenti imañca hi te bhonto na sakkareyyuṃ na garukareyyuṃ na māneyyuṃ na pūjeyyuṃ atha kiñcarahi te bhonto sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ sakkatvā garukatvā [1]- upanissāya vihareyyunti. [115] Atha kho vassakāro brāhmaṇo magadhamahāmatto āyasmantaṃ ānandaṃ etadavoca kahaṃ pana [2]- ānando etarahi viharatīti . veḷuvane khvāhaṃ brāhmaṇa etarahi viharāmīti . kacci pana bho ānanda veḷuvanaṃ ramaṇīyañceva appasaddañca appanigghosañca vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppanti . taggha brāhmaṇa veḷuvanaṃ ramaṇīyañceva appasaddañca appanigghosañca @Footnote: 1 Ma. etthantare mānetvā pūjetvāti dissati . 2 Ma. Yu. etthantare bhavanti @dissati.

--------------------------------------------------------------------------------------------- page98.

Vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppaṃ yathātaṃ tumhādisehi rakkhikehi 1- gopakehīti. [116] Taggha bho ānanda veḷuvanaṃ ramaṇīyañceva appasaddañca appanigghosañca vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppaṃ yathātaṃ bhavantehi jhāyīhi jhānasīlehi 2- jhāyino ceva bhavanto jhānasīlino ca ekamidāhaṃ bho ānanda samayaṃ so bhavaṃ gotamo vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ atha khvāhaṃ bho ānanda yena mahāvanaṃ kūṭāgārasālā yena so bhavaṃ gotamo tenupasaṅkamiṃ tatra ca pana so bhavaṃ gotamo anekapariyāyena jhānakathaṃ kathesi jhāyī ceva so bhavaṃ gotamo ahosi jhānasīlo 3- ca sabbañca pana so bhavaṃ gotamo jhānaṃ vaṇṇesīti. [117] Na kho brāhmaṇa so bhagavā sabbaṃ jhānaṃ vaṇṇesi nāpi so bhagavā sabbaṃ jhānaṃ na vaṇṇesi na 4- kathaṃrūpañca brāhmaṇa so bhagavā jhānaṃ na vaṇṇesi . idha brāhmaṇa ekacco kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti so kāmarāgaṃyeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati . Byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti so byāpādaṃyeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati . @Footnote: 1 Ma. rakkhakehi. Yu. rakkhehi. 2 jhānasīlīhi. 3 jhānasīlī. @4 Po. Ma. Yu. nasadado natthi.

--------------------------------------------------------------------------------------------- page99.

Thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti so thīnamiddhaṃyeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati . Uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti so uddhaccakukkuccaṃyeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati . vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti so vicikicchaṃyeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati . na evarūpaṃ kho brāhmaṇa so bhagavā jhānaṃ vaṇṇesi. {117.1} Kathaṃrūpañca brāhmaṇa so bhagavā jhānaṃ vaṇṇesi . Idha brāhmaṇa bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ ... tatiyaṃ jhānaṃ ... Catutthaṃ jhānaṃ upasampajja viharati . evarūpaṃ kho brāhmaṇa so bhagavā jhānaṃ vaṇṇesīti. [118] Gārayhaṃ kira bho ānanda so bhavaṃ gotamo jhānaṃ garahi pāsaṃsaṃ pasaṃsi handa cadāni mayaṃ bho ānanda gacchāma bahukiccā mayaṃ bahukaraṇīyāti . yassadāni tvaṃ brāhmaṇa kālaṃ maññasīti . atha

--------------------------------------------------------------------------------------------- page100.

Kho vassakāro brāhmaṇo magadhamahāmatto āyasmato ānandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi. [119] Atha kho gopakamoggallāno brāhmaṇo acirapakkante vassakāre brāhmaṇe magadhamahāmatte āyasmantaṃ ānandaṃ etadavoca yaṃ no mayaṃ bhavantaṃ ānandaṃ apucchimhā taṃ no bhavaṃ ānando na byākāsīti . nanu 1- te brāhmaṇa avocumhā natthi kho brāhmaṇa ekabhikkhupi tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ samannāgato yehi dhammehi samannāgato so bhagavā ahosi arahaṃ sammāsambuddho so hi brāhmaṇa bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjānetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovido maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatāti. Gopakamoggallānasuttaṃ niṭṭhitaṃ aṭṭhamaṃ. --------- @Footnote: 1 Yu. apinu.


             The Pali Tipitaka in Roman Character Volume 14 page 89-100. http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=105&items=15&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=105&items=15&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=105&items=15&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=105&items=15&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=105              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1213              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1213              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :