ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [105]  Evamme  sutaṃ  ekaṃ  samayaṃ  āyasmā  ānando rājagahe
viharati   veḷuvane   kalandakanivāpe   aciraparinibbute   bhagavati   .  tena
kho   pana   samayena  rājā  māgadho  ajātasattu  vedehiputto  rājagahaṃ
paṭisaṅkhārāpeti    rañño   pajjotassa   āsaṅkamāno   .   atha   kho
āyasmā    ānando    pubbaṇhasamayaṃ    nivāsetvā    pattacīvaramādāya
rājagahaṃ    piṇḍāya   pāvisi   .   atha   kho   āyasmato   ānandassa
etadahosi    atippago    kho    tāva    rājagahe    piṇḍāya   carituṃ
yannūnāhaṃ   yena   gopakamoggallānassa   brāhmaṇassa   kammanto   yena
gopakamoggallāno brāhmaṇo tenupasaṅkameyyanti.
     {105.1}  Atha  kho  āyasmā  ānando yena gopakamoggallānassa
brāhmaṇassa  kammanto  yena  gopakamoggallāno brāhmaṇo tenupasaṅkami.
Addasā  kho  gopakamoggallāno  brāhmaṇo āyasmantaṃ ānandaṃ dūrato 1-
āgacchantaṃ  disvāna  āyasmantaṃ  ānandaṃ etadavoca etu kho bhavaṃ ānando
svāgataṃ  bhoto  ānandassa  cirassaṃ  kho  bhavaṃ  ānando imaṃ pariyāyamakāsi
yadidaṃ  idhāgamanāya  nisīdatu  bhavaṃ  ānando  idamāsanaṃ  paññattanti . Nisīdi
kho  āyasmā  ānando  paññatte  āsane  .  gopakamoggallānopi kho
brāhmaṇo aññataraṃ nīcaṃ āsanaṃ gahetvā [2]- nisīdi.
@Footnote: 1 Ma. Yu. dūratova .  2 Ma. Yu. etthantare ekamantanti dissati.
     [106]   Ekamantaṃ   nisinno  kho  gopakamoggallāno  brāhmaṇo
āyasmantaṃ  ānandaṃ  etadavoca  atthi  nu  kho  bho  ānanda  ekabhikkhupi
tehi   dhammehi   sabbena   sabbaṃ   sabbathā   sabbaṃ   samannāgato  yehi
dhammehi     samannāgato     so    bhavaṃ    gotamo    ahosi    arahaṃ
sammāsambuddhoti   .   natthi   kho  brāhmaṇa  ekabhikkhupi  tehi  dhammehi
sabbena    sabbaṃ    sabbathā    sabbaṃ    samannāgato    yehi   dhammehi
samannāgato   so   bhagavā   ahosi   arahaṃ   sammāsambuddho   so   hi
brāhmaṇa    bhagavā   anuppannassa   maggassa   uppādetā   asañjātassa
maggassa    sañjānetā    anakkhātassa    maggassa   akkhātā   maggaññū
maggavidū   maggakovido   maggānugā   ca  pana  etarahi  sāvakā  viharanti
pacchā    samannāgatāti    .    ayañca   hidaṃ   āyasmato   ānandassa
gopakamoggallānena brāhmaṇena saddhiṃ antarākathā vippakatā ahosi.
     [107]    Atha    kho   vassakāro   brāhmaṇo   magadhamahāmatto
rājagahe    kammante    anusaññāyamāno    yena   gopakamoggallānassa
brāhmaṇassa     kammanto     yenāyasmā     ānando    tenupasaṅkami
upasaṅkamitvā    āyasmatā    ānandena   saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno
kho    vassakāro    brāhmaṇo   magadhamahāmatto   āyasmantaṃ   ānandaṃ
etadavoca   kāya   nuttha   bho   ānanda   etarahi  kathāya  sannisinnā
kā   ca  pana  te  1-  antarākathā  vippakatāti  .  idha  maṃ  brāhmaṇa
@Footnote: 1 Ma. Yu. vo.
Gopakamoggallāno   brāhmaṇo   evamāha   1-   atthi   nu  kho  bho
ānanda   ekabhikkhupi   tehi   dhammehi   sabbena   sabbaṃ  sabbathā  sabbaṃ
samannāgato   yehi   dhammehi   samannāgato   so  bhavaṃ  gotamo  ahosi
arahaṃ   sammāsambuddhoti   evaṃ  vutte  ahaṃ  brāhmaṇa  gopakamoggallānaṃ
brāhmaṇaṃ     etadavocaṃ     natthi     kho     brāhmaṇa    ekabhikkhupi
tehi   dhammehi   sabbena   sabbaṃ   sabbathā   sabbaṃ   samannāgato  yehi
dhammehi    samannāgato   so   bhagavā   ahosi   arahaṃ   sammāsambuddho
so    hi    brāhmaṇa    bhagavā   anuppannassa   maggassa   uppādetā
asañjātassa   maggassa   sañjānetā   anakkhātassa   maggassa   akkhātā
maggaññū    maggavidū    maggakovido    maggānugā    ca   pana   etarahi
sāvakā   viharanti   pacchā   samannāgatāti   mayaṃ   kho   no  brāhmaṇa
gopakamoggallānena    brāhmaṇena    saddhiṃ    antarākathā    vippakatā
atha tvaṃ anuppattoti.
     [108]   Atthi   nu  kho  bho  ānanda  ekabhikkhupi  tena  bhotā
gotamena    ṭhapito   ayaṃ   vo   mamaccayena   paṭisaraṇaṃ   bhavissatīti   yaṃ
tumhe   etarahi  paṭidhāveyyāthāti  .  natthi  kho  brāhmaṇa  ekabhikkhupi
tena   bhagavatā   jānatā   passatā   arahatā   sammāsambuddhena  ṭhapito
ayaṃ    vo    mamaccayena    paṭisaraṇaṃ    bhavissatīti   yaṃ   mayaṃ   etarahi
paṭidhāveyyāmāti 2-.
     [109]   Atthi   pana  bho  ānanda  ekabhikkhupi  saṅghena  sammato
@Footnote: 1 Yu. idamāha .  2 Ma. paṭipādeyyāmāti.
Sambahulehi   therehi   bhikkhūhi   ṭhapito   ayaṃ   no   bhagavato  accayena
paṭisaraṇaṃ   bhavissatīti   yaṃ   tumhe   etarahi  paṭidhāveyyāthāti  .  natthi
kho   brāhmaṇa   ekabhikkhupi   saṅghena   sammato   sambahulehi   therehi
bhikkhūhi   ṭhapito   ayaṃ   no   bhagavato   accayena   paṭisaraṇaṃ   bhavissatīti
yaṃ   mayaṃ   etarahi   paṭidhāveyyāmāti   .  evaṃ  appaṭisaraṇe  ca  pana
bho  ānanda  ko  hetu  dhammasāmaggiyāti  1-  .  na  kho mayaṃ brāhmaṇa
appaṭisaraṇā sappaṭisaraṇā mayaṃ brāhmaṇa dhammapaṭisaraṇāti.
     [110]   Atthi   nu  kho  bho  ānanda  ekabhikkhupi  tena  bhotā
gotamena    ṭhapito   ayaṃ   vo   mamaccayena   paṭisaraṇaṃ   bhavissatīti   yaṃ
tumhe   etarahi   paṭidhāveyyāthāti   iti   puṭṭho  samāno  natthi  kho
brāhmaṇa    ekabhikkhupi   tena   bhagavatā   jānatā   passatā   arahatā
sammāsambuddhena   ṭhapito   ayaṃ   vo   mamaccayena   paṭisaraṇaṃ   bhavissatīti
yaṃ  mayaṃ  etarahi  paṭidhāveyyāmāti  vadesi  .  atthi  pana  bho  ānanda
ekabhikkhupi   saṅghena   sammato   sambahulehi   therehi   bhikkhūhi   ṭhapito
ayaṃ   no   bhagavato   accayena  paṭisaraṇaṃ  bhavissatīti  yaṃ  tumhe  etarahi
paṭidhāveyyāthāti    iti    puṭṭho    samāno   natthi   kho   brāhmaṇa
ekabhikkhupi   saṅghena   sammato   sambahulehi   therehi   bhikkhūhi   ṭhapito
ayaṃ   no   bhagavato   accayena   paṭisaraṇaṃ   bhavissatīti  yaṃ  mayaṃ  etarahi
paṭidhāveyyāmāti   vadesi  .  evaṃ  appaṭisaraṇe  ca  pana  bho  ānanda
ko   hetu   dhammasāmaggiyāti   iti   puṭṭho   samāno   na   kho  mayaṃ
@Footnote: 1 Ma. Yu. sāmaggiyāti.
Brāhmaṇa   appaṭisaraṇā   sappaṭisaraṇā   mayaṃ   brāhmaṇa   dhammapaṭisaraṇāti
vadesi    .   imassa   pana   bho   ānanda   bhāsitassa   kathaṃ   attho
daṭṭhabboti.
     [111]   Atthi   kho  brāhmaṇa  tena  bhagavatā  jānatā  passatā
arahatā    sammāsambuddhena    bhikkhūnaṃ   sikkhāpadaṃ   paññattaṃ   pātimokkhaṃ
uddiṭṭhaṃ    te    mayaṃ    tadahuposathe   yāvatikā   ekaṃ   gāmakkhettaṃ
upanissāya   viharāma   te   sabbe   ekajjhaṃ   sannipatāma  sannipatitvā
yassa   taṃ   vattati   taṃ   ajjhesāma   tasmiṃ   ce   bhaññamāne   hoti
bhikkhussa   āpatti   hoti   vītikkamo   taṃ   mayaṃ   yathādhammaṃ  yathānusiṭṭhaṃ
kāremāti   na  kira  no  bhavanto  kārenti  dhammo  no  kāretīti .
Atthi   nu  kho  bho  ānanda  ekabhikkhupi  yaṃ  tumhe  etarahi  sakkarotha
garukarotha  mānetha  pūjetha  sakkatvā  garukatvā  upanissāya  viharathāti .
Atthi   kho  brāhmaṇa  ekabhikkhupi  yaṃ  mayaṃ  etarahi  sakkaroma  garukaroma
mānema pūjema sakkatvā garukatvā upanissāya viharāmāti.
     [112]  Atthi  kho  bho  ānanda  ekabhikkhupi tena bhotā gotamena
ṭhapito   ayaṃ   vo   mamaccayena  paṭisaraṇaṃ  bhavissatīti  yaṃ  tumhe  etarahi
paṭidhāveyyāthāti    iti    puṭṭho    samāno   natthi   kho   brāhmaṇa
ekabhikkhupi   tena   bhagavatā  jānatā  passatā  arahatā  sammāsambuddhena
ṭhapito   ayaṃ   vo   mamaccayena   paṭisaraṇaṃ   bhavissatīti  yaṃ  mayaṃ  etarahi
paṭidhāveyyāmāti   vadesi  .  atthi  pana  2-  bho  ānanda  ekabhikkhupi
@Footnote: 1 Ma. Yu. atthi nu kho .  2 Yu. atthi pana vo bho.
Saṅghena  sammato  sambahulehi  therehi  bhikkhūhi  ṭhapito  ayaṃ  no  bhagavato
accayena   paṭisaraṇaṃ   bhavissatīti   yaṃ   tumhe  etarahi  paṭidhāveyyāthāti
iti   puṭṭho   samāno   natthi   kho   brāhmaṇa   ekabhikkhupi   saṅghena
sammato   sambahulehi   therehi   bhikkhūhi   ṭhapito   ayaṃ   no   bhagavato
accayena   paṭisaraṇaṃ   bhavissatīti   yaṃ   mayaṃ   etarahi   paṭidhāveyyāmāti
vadesi  .  atthi  nu  kho  bho  ānanda  ekabhikkhupi  yaṃ  tumhe  etarahi
sakkarotha   garukarotha   mānetha   pūjetha  sakkatvā  garukatvā  upanissāya
viharathāti   iti   puṭṭho   samāno   atthi   kho   brāhmaṇa  ekabhikkhupi
yaṃ   mayaṃ   etarahi   sakkaroma   garukaroma   mānema   pūjema  sakkatvā
garukatvā   upanissāya  viharāmāti  vadesi  .  imassa  1-  bho  ānanda
bhāsitassa kathaṃ attho daṭṭhabboti.
     [113]   Atthi   kho  brāhmaṇa  tena  bhagavatā  jānatā  passatā
arahatā   sammāsambuddhena   dasa   pasādanīyā   dhammā   akkhātā  yasmiṃ
no   te  2-  dhammā  saṃvijjanti  taṃ  mayaṃ  etarahi  sakkaroma  garukaroma
mānema   pūjema   sakkatvā  garukatvā  upanissāya  viharāma  katame  dasa
idha    brāhmaṇa   bhikkhu   sīlavā   hoti   pātimokkhasaṃvarasaṃvuto   viharati
ācāragocarasampanno    aṇumattesu    vajjesu    bhayadassāvī   samādāya
sikkhati sikkhāpadesu.
     {113.1}  Bahussuto  hoti  sutadharo  sutasannicayo  ye  te dhammā
ādikalyāṇā    majjhekalyāṇā    pariyosānakalyāṇā    sātthā    3-
sabyañjanā      kevalaparipuṇṇaṃ     parisuddhaṃ     brahmacariyaṃ     abhivadanti
@Footnote: 1 Ma. Yu. imassa pana bho .  2 Ma. Yu. ime .  3 Ma. Yu. sātthaṃ sabyañjanaṃ.
Tathārūpāssa   dhammā   bahussutā   honti   dhatā   1-  vacasā  paricitā
manasānupekkhitā diṭṭhiyā supaṭividdhā.
     {113.2}    Santuṭṭho   hoti   cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārehi      .     catunnaṃ     jhānānaṃ     ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ        nikāmalābhī        hoti        akicchalābhī
akasiralābhī    anekavihitaṃ    iddhividhaṃ    paccanubhoti    ekopi    hutvā
bahudhā   hoti   bahudhāpi   hutvā   eko   hoti   āvibhāvaṃ  tirobhāvaṃ
tirokuḍḍaṃ   tiropākāraṃ  tiropabbataṃ  asajjamāno  2-  gacchati  seyyathāpi
ākāse    paṭhaviyāpi    ummujjanimmujjaṃ    karoti   seyyathāpi   udake
udakepi   abhijjamāne  gacchati  seyyathāpi  paṭhaviyaṃ  ākāsepi  pallaṅkena
kamati   seyyathāpi   pakkhī   sakuṇo   imepi   candimasuriye  evaṃmahiddhike
evaṃmahānubhāve   pāṇinā   parimasati  3-  parimajjati  yāva  brahmalokāpi
kāyena  vasaṃ  vatteti . Dibbāya sotadhātuyā visuddhāya atikkantamānusikāya
ubho    sadde    suṇāti    dibbe    ca   mānuse   ca   ye   dūre
santike ca.
     {113.3}   Parasattānaṃ   parapuggalānaṃ   cetasā   ceto   paricca
pajānāti   .   sarāgaṃ   vā  cittaṃ  sarāgaṃ  cittanti  pajānāti  vītarāgaṃ
vā   cittaṃ   vītarāgaṃ   cittanti   pajānāti   .   sadosaṃ   vā   cittaṃ
sadosaṃ   cittanti   pajānāti   vītadosaṃ   vā   cittaṃ   vītadosaṃ  cittanti
pajānāti   .   samohaṃ   vā  cittaṃ  samohaṃ  cittanti  pajānāti  vītamohaṃ
vā   cittaṃ   vītamohaṃ   cittanti   pajānāti   .   saṅkhittaṃ   vā  cittaṃ
saṅkhittaṃ   cittanti   pajānāti   vikkhittaṃ  vā  cittaṃ  vikkhittaṃ  cittanti
@Footnote: 1 Ma. dhātā .  2 katthaci āsajjamānotipi pāṭho dissati .   3 katthaci parāmasatītipi
@pāṭho dissati.
Pajānāti    .   mahaggataṃ   vā   cittaṃ   mahaggataṃ   cittanti   pajānāti
amahaggataṃ   vā   cittaṃ   amahaggataṃ   cittanti   pajānāti   .   sauttaraṃ
vā    cittaṃ    sauttaraṃ    cittanti   pajānāti   anuttaraṃ   vā   cittaṃ
anuttaraṃ    cittanti    pajānāti   .   samāhitaṃ   vā   cittaṃ   samāhitaṃ
cittanti    pajānāti    asamāhitaṃ    vā    cittaṃ   asamāhitaṃ   cittanti
pajānāti    .    vimuttaṃ    vā   cittaṃ   vimuttaṃ   cittanti   pajānāti
avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.
     {113.4}   Anekavihitaṃ  pubbenivāsaṃ  anussarati  seyyathīdaṃ  ekampi
jātiṃ  dvepi  jātiyo  tissopi  jātiyo  catassopi jātiyo pañcapi jātiyo
dasapi   jātiyo   vīsampi  jātiyo  tiṃsampi  jātiyo  cattāḷīsampi  jātiyo
paññāsampi    jātiyo    jātisatampi    jātisahassampi    jātisatasahassampi
anekepi  saṃvaṭṭakappe  anekepi  vivaṭṭakappe  anekepi saṃvaṭṭavivaṭṭakappe
amutrāsiṃ   evaṃnāmo   evaṃgotto   evaṃvaṇṇo   evamāhāro   evaṃ
sukhadukkhapaṭisaṃvedī   evamāyupariyanto   so   tato  cuto  amutra  udapādiṃ
tatrāpāsiṃ   evaṃnāmo   evaṃgotto   evaṃvaṇṇo   evamāhāro  evaṃ
sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti.
     {113.5}  Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
Dibbena  cakkhunā  visuddhena  atikkantamānusakena  satte  passati  cavamāne
upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
.pe.   yathākammūpage   satte   pajānāti  .  āsavānaṃ  khayā  anāsavaṃ
Cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja    viharati    .    ime   kho   brāhmaṇa   tena   bhagavatā
jānatā   passatā   arahatā   sammāsambuddhena   dasa  pasādanīyā  dhammā
akkhātā   yasmiṃ   no   ime   dhammā   saṃvijjanti   taṃ   mayaṃ  etarahi
sakkaroma   garukaroma   mānema   pūjema  sakkatvā  garukatvā  upanissāya
viharāmāti.
     [114]   Evaṃ   vutte   vassakāro   brāhmaṇo  magadhamahāmatto
upanandaṃ    senāpatiṃ   āmantesi   taṃ   kiṃ   maññasi   evaṃ   senāpati
yadime    bhonto    sakkātabbaṃ    sakkaronti   garukātabbaṃ   garukaronti
mānetabbaṃ   mānenti   pūjetabbaṃ  pūjenti  tagghime  bhonto  sakkātabbaṃ
sakkaronti   garukātabbaṃ   garukaronti   mānetabbaṃ   mānenti   pūjetabbaṃ
pūjenti   imañca   hi   te  bhonto  na  sakkareyyuṃ  na  garukareyyuṃ  na
māneyyuṃ  na  pūjeyyuṃ  atha  kiñcarahi  te  bhonto  sakkareyyuṃ garukareyyuṃ
māneyyuṃ pūjeyyuṃ sakkatvā garukatvā [1]- upanissāya vihareyyunti.
     [115]    Atha    kho   vassakāro   brāhmaṇo   magadhamahāmatto
āyasmantaṃ   ānandaṃ   etadavoca   kahaṃ  pana  [2]-  ānando  etarahi
viharatīti   .   veḷuvane  khvāhaṃ  brāhmaṇa  etarahi  viharāmīti  .  kacci
pana   bho   ānanda   veḷuvanaṃ  ramaṇīyañceva  appasaddañca  appanigghosañca
vijanavātaṃ     manussarāhaseyyakaṃ     paṭisallānasāruppanti     .    taggha
brāhmaṇa     veḷuvanaṃ     ramaṇīyañceva    appasaddañca    appanigghosañca
@Footnote: 1 Ma. etthantare mānetvā pūjetvāti dissati .  2 Ma. Yu. etthantare bhavanti
@dissati.
Vijanavātaṃ    manussarāhaseyyakaṃ   paṭisallānasāruppaṃ   yathātaṃ   tumhādisehi
rakkhikehi 1- gopakehīti.
     [116]   Taggha   bho  ānanda  veḷuvanaṃ  ramaṇīyañceva  appasaddañca
appanigghosañca     vijanavātaṃ     manussarāhaseyyakaṃ     paṭisallānasāruppaṃ
yathātaṃ   bhavantehi   jhāyīhi   jhānasīlehi   2-   jhāyino  ceva  bhavanto
jhānasīlino   ca   ekamidāhaṃ   bho   ānanda   samayaṃ  so  bhavaṃ  gotamo
vesāliyaṃ    viharati    mahāvane   kūṭāgārasālāyaṃ   atha   khvāhaṃ   bho
ānanda   yena   mahāvanaṃ   kūṭāgārasālā   yena   so   bhavaṃ  gotamo
tenupasaṅkamiṃ   tatra   ca   pana   so   bhavaṃ   gotamo   anekapariyāyena
jhānakathaṃ  kathesi  jhāyī  ceva  so  bhavaṃ  gotamo  ahosi  jhānasīlo 3- ca
sabbañca pana so bhavaṃ gotamo jhānaṃ vaṇṇesīti.
     [117]   Na   kho   brāhmaṇa  so  bhagavā  sabbaṃ  jhānaṃ  vaṇṇesi
nāpi  so  bhagavā  sabbaṃ  jhānaṃ  na  vaṇṇesi  na  4-  kathaṃrūpañca brāhmaṇa
so    bhagavā   jhānaṃ   na   vaṇṇesi   .   idha   brāhmaṇa   ekacco
kāmarāgapariyuṭṭhitena    cetasā   viharati   kāmarāgaparetena   uppannassa
ca   kāmarāgassa   nissaraṇaṃ   yathābhūtaṃ   nappajānāti   so  kāmarāgaṃyeva
antaraṃ    karitvā    jhāyati    pajjhāyati    nijjhāyati   apajjhāyati  .
Byāpādapariyuṭṭhitena    cetasā   viharati   byāpādaparetena   uppannassa
ca   byāpādassa   nissaraṇaṃ   yathābhūtaṃ   nappajānāti   so  byāpādaṃyeva
antaraṃ    karitvā    jhāyati    pajjhāyati    nijjhāyati   apajjhāyati  .
@Footnote: 1 Ma. rakkhakehi. Yu. rakkhehi. 2 jhānasīlīhi. 3 jhānasīlī.
@4 Po. Ma. Yu. nasadado natthi.
Thīnamiddhapariyuṭṭhitena    cetasā    viharati    thīnamiddhaparetena   uppannassa
ca    thīnamiddhassa   nissaraṇaṃ   yathābhūtaṃ   nappajānāti   so   thīnamiddhaṃyeva
antaraṃ    karitvā    jhāyati    pajjhāyati    nijjhāyati   apajjhāyati  .
Uddhaccakukkuccapariyuṭṭhitena    cetasā    viharati    uddhaccakukkuccaparetena
uppannassa    ca    uddhaccakukkuccassa   nissaraṇaṃ   yathābhūtaṃ   nappajānāti
so   uddhaccakukkuccaṃyeva   antaraṃ   karitvā  jhāyati  pajjhāyati  nijjhāyati
apajjhāyati   .   vicikicchāpariyuṭṭhitena  cetasā  viharati  vicikicchāparetena
uppannāya     ca     vicikicchāya    nissaraṇaṃ    yathābhūtaṃ    nappajānāti
so    vicikicchaṃyeva    antaraṃ   karitvā   jhāyati   pajjhāyati   nijjhāyati
apajjhāyati   .   na   evarūpaṃ   kho   brāhmaṇa   so   bhagavā   jhānaṃ
vaṇṇesi.
     {117.1}   Kathaṃrūpañca   brāhmaṇa  so  bhagavā  jhānaṃ  vaṇṇesi .
Idha   brāhmaṇa   bhikkhu   vivicceva   kāmehi  vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ  upasampajja  viharati
vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ
avitakkaṃ  avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ  ...  tatiyaṃ  jhānaṃ  ...
Catutthaṃ   jhānaṃ   upasampajja   viharati   .   evarūpaṃ  kho  brāhmaṇa  so
bhagavā jhānaṃ vaṇṇesīti.
     [118]  Gārayhaṃ  kira  bho  ānanda  so  bhavaṃ  gotamo jhānaṃ garahi
pāsaṃsaṃ   pasaṃsi   handa   cadāni   mayaṃ   bho  ānanda  gacchāma  bahukiccā
mayaṃ   bahukaraṇīyāti  .  yassadāni  tvaṃ  brāhmaṇa  kālaṃ  maññasīti  .  atha
Kho   vassakāro   brāhmaṇo   magadhamahāmatto   āyasmato   ānandassa
bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.
     [119]   Atha   kho  gopakamoggallāno  brāhmaṇo  acirapakkante
vassakāre   brāhmaṇe   magadhamahāmatte  āyasmantaṃ  ānandaṃ  etadavoca
yaṃ   no   mayaṃ   bhavantaṃ   ānandaṃ   apucchimhā  taṃ  no  bhavaṃ  ānando
na   byākāsīti   .   nanu   1-  te  brāhmaṇa  avocumhā  natthi  kho
brāhmaṇa   ekabhikkhupi   tehi   dhammehi   sabbena  sabbaṃ  sabbathā  sabbaṃ
samannāgato   yehi   dhammehi   samannāgato   so  bhagavā  ahosi  arahaṃ
sammāsambuddho    so   hi   brāhmaṇa   bhagavā   anuppannassa   maggassa
uppādetā   asañjātassa   maggassa   sañjānetā  anakkhātassa  maggassa
akkhātā    maggaññū    maggavidū    maggakovido   maggānugā   ca   pana
etarahi sāvakā viharanti pacchā samannāgatāti.
              Gopakamoggallānasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                       ---------
@Footnote: 1 Yu. apinu.
                      Mahāpuṇṇamasuttaṃ



             The Pali Tipitaka in Roman Character Volume 14 page 89-101. http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=105&items=15&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=14&item=105&items=15              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=105&items=15&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=105&items=15&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=105              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1213              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1213              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :