Suttantapiṭake majjhimanikāyassa
tatiyo bhāgo
------
uparipaṇṇāsakaṃ
namo tassa bhagavato arahato sammāsambuddhassa.
Devadahavaggo
------
devadahasuttaṃ
[1] Evamme sutaṃ ekaṃ samayaṃ bhagavā sakkesu viharati
devadahaṃ nāma sakyānaṃ nigamo . tatra kho bhagavā bhikkhū āmantesi
bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
[2] Bhagavā etadavoca santi bhikkhave eke samaṇabrāhmaṇā
evaṃvādino evaṃdiṭṭhino yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ
vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbe katahetu iti
purāṇānaṃ kammānaṃ tapasā byantibhāvā navānaṃ kammānaṃ akaraṇā
āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā
dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ
nijjiṇṇaṃ bhavissatīti evaṃvādino bhikkhave niganthā.
[3] Evaṃvādāhaṃ bhikkhave niganthe upasaṅkamitvā evaṃ vadāmi
saccaṃ kira tumhe āvuso niganthā evaṃvādino evaṃdiṭṭhino
yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ
vā sabbantaṃ pubbe katahetu iti purāṇānaṃ kammānaṃ tapasā
byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ
anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā
vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti .
Te ce me bhikkhave niganthā evaṃ puṭṭhā āmāti paṭijānanti
tyāhaṃ evaṃ vadāmi kiṃ pana tumhe āvuso niganthā jānātha
ahuvamheva mayaṃ pubbe na nāhuvamhāti . no hidaṃ āvuso .
Kiṃ pana tumhe āvuso niganthā jānātha akaramheva mayaṃ pubbe
pāpakammaṃ na nākaramhāti . no hidaṃ āvuso . kiṃ pana tumhe
āvuso niganthā jānātha evarūpaṃ vā evarūpaṃ vā pāpakammaṃ
akaramhāti . no hidaṃ āvuso . kiṃ pana tumhe āvuso
niganthā jānātha ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ
nijjiretabbaṃ ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ
nijjiṇṇaṃ bhavissatīti . no hidaṃ āvuso . kiṃ pana tumhe
āvuso niganthā jānātha diṭṭheva dhamme akusalānaṃ dhammānaṃ
pahānaṃ kusalānaṃ dhammānaṃ upasampadanti. No hidaṃ āvuso.
[4] Iti kira tumhe āvuso niganthā na jānātha ahuvamheva
Mayaṃ pubbe na nāhuvamhāti na jānātha akaramheva mayaṃ pubbe
pāpakammaṃ na nākaramhāti na jānātha evarūpaṃ vā evarūpaṃ
vā pāpakammaṃ akaramhāti na jānātha ettakaṃ vā dukkhaṃ
nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ ettakamhi vā dukkhe
nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti na jānātha diṭṭheva
dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ
evaṃ sante āyasmantānaṃ niganthānaṃ na kallamassa veyyākaraṇāya
yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ
vā sabbantaṃ pubbe katahetu iti purāṇānaṃ kammānaṃ tapasā
byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ
anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā
vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti.
{4.1} Sace pana tumhe āvuso niganthā jāneyyātha ahuvamheva
mayaṃ pubbe na nāhuvamhāti jāneyyātha akaramheva mayaṃ pubbe
pāpakammaṃ na nākaramhāti jāneyyātha evarūpaṃ vā evarūpaṃ
vā pāpakammaṃ akaramhāti jāneyyātha ettakaṃ vā dukkhaṃ
nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ ettakamhi vā dukkhe
nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti jāneyyātha diṭṭheva
dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ
evaṃ sante āyasmantānaṃ niganthānaṃ kallamassa veyyākaraṇāya
Yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ
vā sabbantaṃ pubbe katahetu iti purāṇānaṃ kammānaṃ tapasā
byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ
anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā
vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti.
[5] Seyyathāpi āvuso niganthā puriso sallena viddho assa
savisena gāḷhūpalepanena . So sallassapi vedhanahetu 1- dukkhā tippā 2-
kaṭukā vedanā vediyeyya tassa mittāmaccā ñātisālohitā bhisakkaṃ
sallakattaṃ upaṭṭhapeyyuṃ 3- . tassa so bhisakko sallakatto satthena
vaṇamukhaṃ parikanteyya . so satthenapi vaṇamukhassa parikantanahetu
dukkhā tippā kaṭukā vedanā vediyeyya tassa so bhisakko
sallakatto esaniyā sallaṃ eseyya . so esaniyāpi sallassa
esanahetu 4- dukkhā tippā kaṭukā vedanā vediyeyya tassa so
bhisakko sallakatto sallaṃ abbhūṇheyya 5- . so sallassapi
abbhūṇhanahetu 6- dukkhā tippā kaṭukā vedanā vediyeyya tassa
so bhisakko sallakatto agadaṅgāraṃ vaṇamukhe odaheyya . so
agadaṅgārassapi vaṇamukhe odahanahetu dukkhā tippā kaṭukā vedanā
vediyeyya.
{5.1} So aparena samayena rūḷhena 7- vaṇena sañchavinā
arogo assa sukhī serī sayaṃvasī yenakāmaṅgamo . tassa evamassa
ahaṃ kho pubbe sallena viddho ahosiṃ savisena gāḷhūpalepanena
@Footnote: 1 Yu. vedanāhetu. 2 Ma. tibbā. 3 Ma. upaṭṭhāpeyyuṃ. 4 Ma. Yu. esanāhetu.
@5 Yu. abyaheyya. 6 Ma. abbhuhanahetu Yu. abyahanahetu. 7 Ma. ruḷhena.
Sohaṃ sallassapi vedhanahetu dukkhā tippā kaṭukā vedanā vediyiṃ
tassa me mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapesuṃ
tassa me so bhisakko sallakatto satthena vaṇamukhaṃ parikantati
sohaṃ satthenapi 1- vaṇamukhassa parikantanahetu dukkhā tippā kaṭukā
vedanā vediyiṃ tassa me so bhisakko sallakatto esaniyā
sallaṃ esi sohaṃ esaniyāpi sallassa esanahetu dukkhā tippā
kaṭukā vedanā vediyiṃ tassa me so bhisakko sallakatto sallaṃ
abbhūṇhi sohaṃ sallassapi abbhūṇhanahetu dukkhā tippā kaṭukā
vedanā vediyiṃ tassa me so bhisakko sallakatto agadaṅgāraṃ
vaṇamukhe odahi sohaṃ agadaṅgārassapi vaṇamukhe odahanahetu
dukkhā tippā kaṭukā vedanā vediyiṃ sohaṃ 2- etarahi rūḷhena
vaṇena sañchavinā arogo sukhī serī sayaṃvasī yenakāmaṅgamoti.
{5.2} Evameva kho āvuso niganthā sace tumhe jāneyyātha
ahuvamheva mayaṃ pubbe na nāhuvamhāti jāneyyātha akaramheva
mayaṃ pubbe pāpakammaṃ na nākaramhāti jāneyyātha evarūpaṃ vā
evarūpaṃ vā pāpakammaṃ akaramhāti jāneyyātha ettakaṃ vā
dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ ettakamhi vā
dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti jāneyyātha
diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ
evaṃ sante āyasmantānaṃ niganthānaṃ kallamassa veyyākaraṇāya
@Footnote: 1 Yu. sallenapi. 2 Ma. Yu. somhi.
Yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ
vā sabbantaṃ pubbe katahetu iti purāṇānaṃ kammānaṃ tapasā
byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ
anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā
vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti.
{5.3} Yasmā ca kho tumhe āvuso niganthā na jānātha
ahuvamheva mayaṃ pubbe na nāhuvamhāti na jānātha akaramheva
mayaṃ pubbe pāpakammaṃ na nākaramhāti na jānātha evarūpaṃ vā
evarūpaṃ vā pāpakammaṃ akaramhāti na jānātha ettakaṃ vā
dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ ettakamhi vā
dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti na jānātha
diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ
tasmā āyasmantānaṃ niganthānaṃ na kallamassa veyyākaraṇāya
yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ
vā sabbantaṃ pubbe katahetu iti purāṇānaṃ kammānaṃ tapasā
byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ
anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā
vedanākkhayo vedanākkhayā sabbaṃ [1]- dukkhaṃ nijjiṇṇaṃ bhavissatīti.
[6] Evaṃ vutte bhikkhave te niganthā maṃ etadavocuṃ nigantho
āvuso nāṭaputto sabbaññū sabbadassāvī aparisesaṃ 2- ñāṇadassanaṃ
@Footnote: 1 Yu. etthantare tanti dissati . 2 Po. aparisesañca.
Paṭijānāti carato ca me tiṭṭhato ca suttassa ca jāgarassa ca
satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti . so evamāha atthi
vo āvuso niganthā pubbe pāpakammaṃ kataṃ taṃ imāya kaṭukāya
dukkarakārikāya nijjiretha yaṃ panettha etarahi kāyena saṃvutā
vācāya saṃvutā manasā saṃvutā taṃ āyatiṃ pāpakammassa akaraṇaṃ
iti purāṇānaṃ [1]- tapasā byantibhāvā navānaṃ kammānaṃ akaraṇā
āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā
dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ
nijjiṇṇaṃ bhavissatīti tañca panamhākaṃ ruccati ceva khamati ca
tena camhā attamanāti.
[7] Evaṃ vutte ahaṃ bhikkhave te niganthe etadavocaṃ pañca
kho ime āvuso niganthā dhammā diṭṭheva dhamme dvidhāvipākā
katame pañca saddhā ruci anussavo ākāraparivitakko
diṭṭhinijjhānakkhanti ime kho āvuso niganthā pañca dhammā
diṭṭheva dhamme dvidhāvipākā tatrāyasmantānaṃ niganthānaṃ
kā atītaṃse satthari saddhā kā ruci ko anussavo ko ākāraparivitakko
kā diṭṭhinijjhānakkhantīti . evaṃvādī kho ahaṃ bhikkhave niganthesu na
kañci sahadhammikaṃ vādappaṭihāraṃ 2- samanupassāmi.
[8] Puna caparāhaṃ bhikkhave te niganthe evaṃ vadāmi taṃ
kiṃ maññatha āvuso niganthā yasmiṃ vo samaye tibbo 3- upakkamo
@Footnote: 1 etthantare kammānanti dissati . 2 Yu. vādaparihāraṃ . 3 Yu. tippo.
Hoti tibbaṃ padhānaṃ tibbā tasmiṃ samaye opakkamikā dukkhā
tippā 1- kaṭukā vedanā vediyatha yasmiṃ pana vo samaye na tibbo
upakkamo hoti na tibbaṃ padhānaṃ na tibbā tasmiṃ samaye
opakkamikā dukkhā tippā kaṭukā vedanā vediyathāti . yasmiṃ 2-
no āvuso gotama samaye tibbo upakkamo hoti tibbaṃ padhānaṃ
tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā
vediyāma yasmiṃ pana no samaye na tibbo upakkamo hoti
na tibbaṃ padhānaṃ na tibbā tasmiṃ samaye opakkamikā dukkhā
tippā kaṭukā vedanā vediyāmāti.
[9] Iti kirāvuso niganthā yasmiṃ vo samaye tibbo
upakkamo hoti tibbaṃ padhānaṃ tibbā tasmiṃ samaye opakkamikā
dukkhā tippā kaṭukā vedanā vediyatha yasmiṃ pana vo samaye
na tibbo upakkamo hoti na tibbaṃ padhānaṃ na tibbā tasmiṃ
samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyatha evaṃ
sante āyasmantānaṃ niganthānaṃ na kallamassa veyyākaraṇāya
yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ
vā sabbantaṃ pubbe katahetu iti purāṇānaṃ kammānaṃ tapasā
byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ
anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā
@Footnote: 1 Ma. tibbā . 2 Ma. yasmiṃ pana noti dissati.
Vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti.
{9.1} Sace āvuso niganthā yasmiṃ vo samaye tibbo upakkamo hoti
tibbaṃ padhānaṃ [1]- tiṭṭheyyeva tasmiṃ samaye opakkamikā dukkhā tippā
kaṭukā vedanā [2]- yasmiṃ pana vo samaye na tibbo upakkamo hoti
na tibbaṃ padhānaṃ [3]- tiṭṭheyyeva tasmiṃ samaye opakkamikā dukkhā
tippā kaṭukā vedanā [4]- evaṃ sante āyasmantānaṃ niganthānaṃ
kallamassa veyyākaraṇāya yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti
sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbe katahetu
iti purāṇānaṃ kammānaṃ tapasā byantibhāvā navānaṃ kammānaṃ
akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo
kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā
sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti.
{9.2} Yasmā ca kho āvuso niganthā yasmiṃ vo samaye tibbo
upakkamo hoti tibbaṃ padhānaṃ tibbā tasmiṃ samaye opakkamikā
dukkhā tippā kaṭukā vedanā vediyatha yasmiṃ pana vo samaye na tibbo
upakkamo hoti na tibbaṃ padhānaṃ na tibbā tasmiṃ samaye opakkamikā
dukkhā tippā kaṭukā vedanā vediyatha te tumhe sāmaṃyeva opakkamikā
dukkhā tippā kaṭukā vedanā vediyamānā avijjā aññāṇā
sammohā vipaccetha yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā
dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbe katahetu iti purāṇānaṃ
@Footnote: 1 Ma. na tibbā . 2-4 vediyetha . 3 Ma. tibbā.
Kammānaṃ tapasā byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ
anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo
dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ
bhavissatīti . evaṃvādīpi kho ahaṃ bhikkhave niganthesu na kañci
sahadhammikaṃ vādappaṭihāraṃ samanupassāmi.
[10] Puna caparāhaṃ bhikkhave te niganthe evaṃ vadāmi taṃ
kiṃ maññathāvuso niganthā yamidaṃ kammaṃ diṭṭhadhammavedanīyaṃ taṃ
upakkamena vā padhānena vā samparāyavedanīyaṃ hotūti labbhametanti .
No hidaṃ āvuso . yampanidaṃ kammaṃ samparāyavedanīyaṃ taṃ upakkamena
vā padhānena vā diṭṭhadhammavedanīyaṃ hotūti labbhametanti . no
hidaṃ āvuso . taṃ kiṃ maññathāvuso niganthā yamidaṃ kammaṃ
sukhavedanīyaṃ taṃ upakkamena vā padhānena vā dukkhavedanīyaṃ hotūti
labbhametanti . no hidaṃ āvuso . yampanidaṃ kammaṃ dukkhavedanīyaṃ
taṃ upakkamena vā padhānena vā sukhavedanīyaṃ hotūti labbhametanti .
No hidaṃ āvuso . taṃ kiṃ maññathāvuso niganthā yamidaṃ kammaṃ
paripakkavedanīyaṃ taṃ upakkamena vā padhānena vā apparipakkavedanīyaṃ
hotūti labbhametanti . no hidaṃ āvuso . yampanidaṃ kammaṃ
apparipakkavedanīyaṃ taṃ upakkamena vā padhānena vā paripakkavedanīyaṃ
hotūti labbhametanti . no hidaṃ āvuso . taṃ kiṃ maññathāvuso
niganthā yamidaṃ kammaṃ bahuvedanīyaṃ taṃ upakkamena vā padhānena vā
Appavedanīyaṃ hotūti labbhametanti . no hidaṃ āvuso . yampanidaṃ
kammaṃ appavedanīyaṃ taṃ upakkamena vā padhānena vā bahuvedanīyaṃ
hotūti labbhametanti . no hidaṃ āvuso . taṃ kiṃ maññathāvuso
niganthā yamidaṃ kammaṃ vedanīyaṃ taṃ upakkamena vā padhānena vā
avedanīyaṃ hotūti labbhametanti . no hidaṃ āvuso . yampanidaṃ
kammaṃ avedanīyaṃ taṃ upakkamena vā padhānena vā vedanīyaṃ hotūti
labbhametanti. No hidaṃ āvuso.
[11] Iti kirāvuso niganthā yamidaṃ kammaṃ diṭṭhadhammavedanīyaṃ taṃ
upakkamena vā padhānena vā samparāyavedanīyaṃ hotūti alabbhametaṃ .
Yamidaṃ kammaṃ samparāyavedanīyaṃ taṃ upakkamena vā padhānena vā
diṭṭhadhammavedanīyaṃ hotūti alabbhametaṃ . yamidaṃ kammaṃ sukhavedanīyaṃ
taṃ upakkamena vā padhānena vā dukkhavedanīyaṃ hotūti alabbhametaṃ .
Yamidaṃ kammaṃ dukkhavedanīyaṃ taṃ upakkamena vā padhānena vā sukhavedanīyaṃ
hotūti alabbhametaṃ . yamidaṃ kammaṃ paripakkavedanīyaṃ taṃ upakkamena vā
padhānena vā apparipakkavedanīyaṃ hotūti alabbhametaṃ.
{11.1} Yamidaṃ [1]- apparipakkavedanīyaṃ taṃ upakkamena vā padhānena
vā paripakkavedanīyaṃ hotūti alabbhametaṃ . yamidaṃ kammaṃ bahuvedanīyaṃ taṃ
upakkamena vā padhānena vā appavedanīyaṃ hotūti alabbhametaṃ . Yamidaṃ
kammaṃ appavedanīyaṃ taṃ upakkamena vā padhānena vā bahuvedanīyaṃ
hotūti alabbhametaṃ . yamidaṃ kammaṃ vedanīyaṃ taṃ upakkamena vā padhānena
@Footnote: 1 Sī. Po. Ma. kammaṃ.
Vā avedanīyaṃ hotūti alabbhametaṃ . yamidaṃ kammaṃ avedanīyaṃ taṃ
upakkamena vā padhānena vā vedanīyaṃ hotūti alabbhametaṃ . evaṃ
sante āyasmantānaṃ niganthānaṃ aphalo upakkamo hoti aphalaṃ
padhānaṃ . evaṃvādī bhikkhave niganthā evaṃvādīnaṃ bhikkhave niganthānaṃ
dasa sahadhammikā vādānuvādā gārayhaṭṭhānaṃ āgacchanti.
{11.2} Sace bhikkhave sattā pubbe katahetu sukhadukkhaṃ paṭisaṃvedenti
addhā bhikkhave niganthā pubbe dukkaṭakammakārino yaṃ etarahi evarūpā
dukkhā tippā kaṭukā vedanā vediyanti . sace bhikkhave sattā
issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave niganthā
pāpakena issarena nimmitā yaṃ etarahi evarūpā dukkhā tippā
kaṭukā vedanā vediyanti . sace bhikkhave sattā saṅgatibhāvahetu
sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave niganthā pāpasaṅgatikā
yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti .
Sace bhikkhave sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti addhā
bhikkhave niganthā pāpābhijātikā yaṃ etarahi evarūpā dukkhā
tippā kaṭukā vedanā vediyanti. Sace bhikkhave sattā diṭṭhadhammūpakkamahetu
sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave niganthā
pāpadiṭṭhadhammūpakkamā yaṃ etarahi evarūpā dukkhā tippā kaṭukā
vedanā vediyanti.
{11.3} Sace bhikkhave sattā pubbe katahetu sukhadukkhaṃ
paṭisaṃvedenti gārayhā niganthā no ce sattā pubbe katahetu
Sukhadukkhaṃ paṭisaṃvedenti gārayhā niganthā . sace bhikkhave sattā
issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti gārayhā niganthā no
ce sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti gārayhā
niganthā . sace bhikkhave sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti
gārayhā niganthā no ce sattā saṅgatibhāvahetu sukhadukkhaṃ
paṭisaṃvedenti gārayhā niganthā . sace bhikkhave sattā abhijātihetu
sukhadukkhaṃ paṭisaṃvedenti gārayhā niganthā no ce sattā
abhijātihetu sukhadukkhaṃ paṭisaṃvedenti gārayhā niganthā . sace bhikkhave
sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti gārayhā
niganthā no ce sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ
paṭisaṃvedenti gārayhā niganthā . evaṃvādī bhikkhave niganthā
evaṃvādīnaṃ bhikkhave niganthānaṃ ime dasa sahadhammikā vādānuvādā
gārayhaṭṭhānaṃ āgacchanti . evaṃ kho bhikkhave aphalo upakkamo
hoti aphalaṃ padhānaṃ.
[12] Kathañca bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ .
Idha bhikkhave bhikkhu na heva anaddhabhūtaṃ attānaṃ dukkhena addhabhāveti
dhammikañca sukhaṃ na pariccajati tasmiṃ ca sukhe anadhimucchito hoti .
So evaṃ pajānāti imassa kho me dukkhanidānassa saṅkhāraṃ padahato
saṅkhārappadhānā virāgo hoti imassa pana me dukkhanidānassa
ajjhupekkhato upekkhaṃ bhāvayato virāgo hotīti . so yassa hi
Khvassa dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti
saṅkhāraṃ tattha padahati yassa panassa dukkhanidānassa ajjhupekkhato
upekkhaṃ bhāvayato virāgo hoti upekkhaṃ tattha bhāveti tassa
tassa dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti
evampissa taṃ dukkhaṃ nijjiṇṇaṃ hoti tassa tassa dukkhanidānassa
ajjhupekkhato upekkhaṃ bhāvayato virāgo hoti evampissa taṃ
dukkhaṃ nijjiṇṇaṃ hoti.
[13] Seyyathāpi bhikkhave puriso itthiyā sāratto paṭibaddhacitto
tibbacchando tibbāpekkho . so taṃ itthiṃ passeyya aññena
purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ . taṃ
kiṃ maññatha bhikkhave api nu tassa purisassa amuṃ itthiṃ disvā
aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ
uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti . evaṃ bhante .
Taṃ kissa hetu . amu hi bhante puriso amussā itthiyā sāratto
paṭibaddhacitto tibbacchando tibbāpekkho tasmā taṃ itthiṃ disvā
aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ
uppajjanti sokaparidevadukkhadomanassupāyāsāti . atha kho bhikkhave
tassa purisassa evamassa ahaṃ kho amussā itthiyā sāratto
paṭibaddhacitto tibbacchando tibbāpekkho tassa me amuṃ itthiṃ
disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ
Saṃhasantiṃ uppajjanti sokaparidevadukkhadomanassupāyāsā yannūnāhaṃ
yo me amussā itthiyā chandarāgo taṃ pajaheyyanti . so yo
amussā itthiyā chandarāgo taṃ pajaheyya . so taṃ itthiṃ passeyya
aparena samayena aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ
sañjagghantiṃ saṃhasantiṃ . taṃ kiṃ maññatha bhikkhave api nu tassa
purisassa amuṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ
sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjeyyuṃ sokaparidevadukkha-
domanassupāyāsāti . no hetaṃ bhante . taṃ kissa hetu . amu
hi bhante puriso amussā itthiyā vītarāgo tasmā taṃ itthiṃ
disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ
saṃhasantiṃ na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti.
[14] Evameva kho bhikkhave bhikkhu na heva anaddhabhūtaṃ attānaṃ
dukkhena addhabhāveti dhammikañca sukhaṃ na pariccajati tasmiṃ ca sukhe
anadhimucchito hoti . so evaṃ pajānāti imassa kho me
dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti
imassa pana me dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato
virāgo hotīti . so yassa hi khvassa dukkhanidānassa saṅkhāraṃ
padahato saṅkhārappadhānā virāgo hoti saṅkhāraṃ tattha padahati
yassa panassa dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo
hoti upekkhaṃ tattha bhāveti tassa tassa dukkhanidānassa saṅkhāraṃ
Padahato saṅkhārappadhānā virāgo hoti evampissa taṃ dukkhaṃ
nijjiṇṇaṃ hoti tassa tassa dukkhanidānassa ajjhupekkhato upekkhaṃ
bhāvayato virāgo hoti evampissa taṃ dukkhaṃ nijjiṇṇaṃ hoti .
Evampi bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ.
[15] Puna caparaṃ bhikkhave bhikkhu iti paṭisañcikkhati yathāsukhaṃ
kho me viharato akusalā dhammā abhivaḍḍhanti kusalā dhammā
parihāyanti dukkhāya pana me attānaṃ padahato akusalā dhammā
parihāyanti kusalā dhammā abhivaḍḍhanti yannūnāhaṃ dukkhāya attānaṃ
padaheyyanti . so dukkhāya attānaṃ padahati tassa dukkhāya
attānaṃ padahato akusalā dhammā parihāyanti kusalā dhammā
abhivaḍḍhanti . so na aparena samayena dukkhāya attānaṃ padahati
taṃ kissa hetu yassa hi so bhikkhave bhikkhu atthāya dukkhāya
attānaṃ padaheyya svāssa attho abhinipphanno hoti tasmā
na aparena samayena dukkhāya attānaṃ padahati.
{15.1} Seyyathāpi bhikkhave usukāro tejanaṃ dvīsu alātesu
ātāpeti paritāpeti ujuṃ karoti kammaniyaṃ . yato kho bhikkhave
usukārassa tejanaṃ dvīsu alātesu ātāpitaṃ hoti paritāpitaṃ ujukataṃ
kammaniyaṃ na so taṃ aparena samayena usukāro tejanaṃ dvīsu alātesu
ātāpeti paritāpeti ujuṃ karoti kammaniyaṃ taṃ kissa hetu yassa hi so
bhikkhave atthāya usukāro tejanaṃ dvīsu alātesu ātāpeyya paritāpeyya
Ujuṃ kareyya kammaniyaṃ svāssa attho abhinipphanno hoti tasmā
na aparena samayena usukāro tejanaṃ dvīsu alātesu ātāpeti
paritāpeti ujuṃ karoti kammaniyaṃ evameva kho bhikkhave bhikkhu
iti paṭisañcikkhati yathāsukhaṃ kho me viharato akusalā dhammā
abhivaḍḍhanti kusalā dhammā parihāyanti dukkhāya pana me attānaṃ
padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti
yannūnāhaṃ dukkhāya attānaṃ padaheyyanti . so dukkhāya attānaṃ
padahati tassa dukkhāya attānaṃ padahato akusalā dhammā parihāyanti
kusalā dhammā abhivaḍḍhanti . so na aparena samayena dukkhāya
attānaṃ padahati taṃ kissa hetu yassa hi so bhikkhave bhikkhu
atthāya dukkhāya attānaṃ padaheyya svāssa attho abhinipphanno
hoti tasmā na aparena samayena dukkhāya attānaṃ padahatīti .
Evampi bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ.
[16] Puna caparaṃ bhikkhave idha tathāgato loke uppajjati arahaṃ
sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro
purisadammasārathi satthā devamanussānaṃ buddho bhagavā so imaṃ lokaṃ
sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ
sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ
majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ
parisuddhaṃ brahmacariyaṃ pakāseti . taṃ dhammaṃ suṇāti gahapati vā
Gahapatiputto vā aññatarasmiṃ vā kule pacchā jāto so taṃ
dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati so tena saddhāpaṭilābhena
samannāgato iti paṭisañcikkhati sambādho gharāvāso rajāpatho
abbhokāso pabbajjā nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ
ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
anagāriyaṃ pabbajeyyanti . so aparena samayena appaṃ vā bhogakkhandhaṃ
pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya
mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.
{16.1} So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno
pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo
nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati
adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī
dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati abrahmacariyaṃ
pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā
musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho
theto paccayiko avisaṃvādako lokassa pisuṇaṃ vācaṃ pahāya pisuṇāya
vācāya paṭivirato hoti ito sutvā na amutra akkhātā imesaṃ
bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya iti
Bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo
samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti pharusaṃ
vācaṃ pahāya pharusāya vācāya paṭivirato hoti yā sā vācā nelā
kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā
tathārūpiṃ vācaṃ bhāsitā hoti samphappalāpaṃ pahāya samphappalāpā
paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī
nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ.
{16.2} So bījagāmabhūtagāmasamārambhā paṭivirato hoti ekabhattiko
hoti rattūparato paṭivirato vikālabhojanā naccagītavāditavisūkadassanā
paṭivirato hoti mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā
paṭivirato hoti uccāsayanamahāsayanā paṭivirato hoti jātarūparajata-
paṭiggahaṇā paṭivirato hoti āmakadhaññapaṭiggahaṇā paṭivirato
hoti āmakamaṃsapaṭiggahaṇā paṭivirato hoti itthīkumārikāpaṭiggahaṇā
paṭivirato hoti dāsīdāsapaṭiggahaṇā paṭivirato hoti ajeḷakapaṭiggahaṇā
paṭivirato hoti kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti hatthigavāssavalava-
paṭiggahaṇā paṭivirato hoti khettavatthupaṭiggahaṇā paṭivirato hoti
dūteyyapahīṇagamanānuyogā paṭivirato hoti kayavikkayā paṭivirato hoti
tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti ukkoṭanavañcananikatisāviyogā
paṭivirato hoti chedanavadhabandhanaviparāmosaālopasahasākārā
paṭivirato hoti.
{16.3} So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena
piṇḍapātena yena yeneva pakkamati samādāyeva pakkamati . Seyyathāpi
nāma pakkhī sakuṇo yena yeneva ḍeti sapattabhārova ḍeti evameva
bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena
piṇḍapātena yena yeneva pakkamati samādāyeva pakkamati.
[17] So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ
anavajjasukhaṃ paṭisaṃvedeti . so cakkhunā rūpaṃ disvā na nimittaggāhī
hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ
viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ
tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ
āpajjati . sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ...
Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ
viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ
manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā
dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ
manindriye saṃvaraṃ āpajjati.
[18] So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ
abyāsekasukhaṃ paṭisaṃvedeti . so abhikkante paṭikkante sampajānakārī
hoti ālokite vilokite sampajānakārī hoti sammiñjite
pasārite sampajānakārī hoti saṅghāṭipattacīvaradhāraṇe sampajānakārī
Hoti asite pīte khāyite sāyite sampajānakārī hoti
uccārapassāvakamme sampajānakārī hoti gate ṭhite nisinne
sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
[19] So iminā ca ariyena sīlakkhandhena samannāgato
iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena
satisampajaññena samannāgato so vivittaṃ senāsanaṃ bhajati araññaṃ
rukkhamūlaṃ pabbataṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ .
So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā
ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . so abhijjhaṃ
loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ
parisodheti byāpādapadosaṃ pahāya abyāpannacitto viharati
sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti thīnamiddhaṃ
pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno
thīnamiddhā cittaṃ parisodheti uddhaccakukkuccaṃ pahāya anuddhato
viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti
vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu
vicikicchāya cittaṃ parisodheti.
[20] So ime pañca nīvaraṇe pahāya cetaso upakkilese
paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati .
Evampi bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ.
[21] Puna caparaṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ
sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ
dutiyaṃ jhānaṃ upasampajja viharati . evampi bhikkhave saphalo upakkamo
hoti saphalaṃ padhānaṃ.
[22] Puna caparaṃ bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca
viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ
ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ
upasampajja viharati . evampi bhikkhave saphalo upakkamo hoti
saphalaṃ padhānaṃ.
[23] Puna caparaṃ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca
pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati . evampi
bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ.
[24] So evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti . so anekavihitaṃ
pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi
jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi
jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo
Jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe
anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo
evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī
evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ
evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ
sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti .
Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati . evampi
bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ.
[25] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ
cutūpapātañāṇāya cittaṃ abhininnāmeti . so dibbena cakkhunā
visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage
satte pajānāti ime vata bhonto sattā kāyaduccaritena
samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā
ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te
kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā
ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena
samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā
sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā
Sugatiṃ saggaṃ lokaṃ upapannāti . iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte
pajānāti. Evampi bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ.
[26] So evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti . so idaṃ dukkhanti
yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ
dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti
yathābhūtaṃ pajānāti ime āsavāti yathābhūtaṃ pajānāti ayaṃ
āsavasamudayoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhoti yathābhūtaṃ
pajānāti ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti .
Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati
bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati vimuttasmiṃ
vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ
karaṇīyaṃ nāparaṃ itthattāyāti pajānāti . evaṃ kho bhikkhave
saphalo upakkamo hoti saphalaṃ padhānaṃ.
[27] Evaṃvādī 1- bhikkhave tathāgato evaṃvādiṃ bhikkhave tathāgataṃ
dasa sahadhammikā pāsaṃsaṭṭhānaṃ āgacchanti . sace bhikkhave sattā
pubbe katahetu sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave tathāgato
@Footnote: 1 Ma. evaṃvādī bhikkhave tathāgatā evaṃvādīnaṃ bhikkhave tathāgatānaṃ.
Pubbe sukatakammakārī yaṃ etarahi evarūpā anāsavā sukhā vedanā
vedeti . sace bhikkhave sattā issaranimmānahetu sukhadukkhaṃ
paṭisaṃvedenti addhā bhikkhave tathāgato bhaddakena issarena nimmito
yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti.
{27.1} Sace bhikkhave sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti
addhā bhikkhave tathāgato kalyāṇasaṅgatiko yaṃ etarahi evarūpā
anāsavā sukhā vedanā vedeti . sace bhikkhave sattā abhijātihetu
sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave tathāgato kalyāṇābhijātiko
yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. Sace bhikkhave
sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave
tathāgato kalyāṇadiṭṭhadhammūpakkamo yaṃ etarahi evarūpā anāsavā
sukhā vedanā vedeti.
{27.2} Sace bhikkhave sattā pubbe katahetu sukhadukkhaṃ paṭisaṃvedenti
pāsaṃso tathāgato no ce sattā pubbe katahetu sukhadukkhaṃ paṭisaṃvedenti
pāsaṃso tathāgato . sace bhikkhave sattā issaranimmānahetu sukhadukkhaṃ
paṭisaṃvedenti pāsaṃso tathāgato no ce sattā issaranimmānahetu sukhadukkhaṃ
paṭisaṃvedenti pāsaṃso tathāgato . sace bhikkhave sattā saṅgatibhāvahetu
sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato no ce sattā saṅgatibhāvahetu
sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato . sace bhikkhave sattā
abhijātihetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato no ce
Sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato .
Sace bhikkhave sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti
pāsaṃso tathāgato no ce sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ
paṭisaṃvedenti pāsaṃso tathāgato . evaṃvādī bhikkhave tathāgato
evaṃvādiṃ bhikkhave tathāgataṃ ime dasa sahadhammikā pāsaṃsaṭṭhānaṃ
āgacchantīti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ
abhinandunti.
Devadahasuttaṃ niṭṭhitaṃ paṭhamaṃ.
----------
Pañcattayasuttaṃ
[28] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
[29] Bhagavā etadavoca santi bhikkhave eke samaṇabrāhmaṇā
aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni
adhimuttipadāni abhivadanti . saññī attā hoti arogo parammaraṇāti
ittheke abhivadanti . asaññī attā hoti arogo parammaraṇāti
ittheke abhivadanti . nevasaññī nāsaññī attā hoti arogo
parammaraṇāti ittheke abhivadanti . sato vā pana sattassa
ucchedaṃ vināsaṃ vibhavaṃ paññāpenti . diṭṭhadhammanibbānaṃ vā
paneke abhivadanti . iti santaṃ vā attānaṃ paññāpenti arogaṃ
parammaraṇā . sato vā pana sattassa ucchedaṃ vināsaṃ vibhavaṃ
paññāpenti . diṭṭhadhammanibbānaṃ vā paneke abhivadanti . iti
imāni pañca hutvā tīṇi honti tīṇi hutvā pañca honti .
Ayamuddeso pañcattayassa.
[30] Tatra bhikkhave ye te samaṇabrāhmaṇā saññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā rūpiṃ vā te bhonto
samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā
Arūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā rūpiñca arūpiñca vā te bhonto
samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā
nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā ekattasaññiṃ vā te bhonto
samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā
nānattasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā parittasaññiṃ vā te bhonto
samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā
appamāṇasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā etaṃ vā panetesaṃ upātivattataṃ
viññāṇakasiṇameke abhivadanti appamāṇaṃ aneñjaṃ 1-.
{30.1} Tayidaṃ bhikkhave tathāgato pajānāti ye kho te bhonto
samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā
rūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti
arogaṃ parammaraṇā arūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā rūpiñca arūpiñca vā te bhonto
samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā
nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā ekattasaññiṃ vā te bhonto
@Footnote: 1 Ma. Yu. āneñjaṃ. aññattha īdisameva.
Samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā
nānattasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā parittasaññiṃ vā te bhonto
samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā
appamāṇasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā yā vā panetāsaṃ saññānaṃ
parisuddhā paramā aggā anuttariyā akkhāyati yadi rūpasaññānaṃ yadi
arūpasaññānaṃ yadi ekattasaññānaṃ yadi nānattasaññānaṃ natthi
kiñcīti ākiñcaññāyatanameke abhivadanti appamāṇaṃ aneñjaṃ tayidaṃ
saṅkhataṃ oḷārikaṃ atthi kho pana saṅkhārānaṃ nirodho atthetanti
iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
[31] Tatra bhikkhave ye te samaṇabrāhmaṇā asaññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā rūpiṃ vā te bhonto samaṇabrāhmaṇā
asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā arūpiṃ vā te
bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ
parammaraṇā rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā
asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā nevarūpiṃ
nārūpiṃ vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā . tatra bhikkhave ye te
samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā
Tesamete paṭikkosanti taṃ kissa hetu saññā rogo saññā
gaṇḍo saññā sallaṃ etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ asaññanti.
{31.1} Tayidaṃ bhikkhave tathāgato pajānāti ye kho te bhonto
samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā
rūpiṃ vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti
arogaṃ parammaraṇā arūpiṃ vā te bhonto samaṇabrāhmaṇā
asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā rūpiñca
arūpiñca vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā nevarūpiṃ nārūpiṃ vā te bhonto
samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā
yo hi koci bhikkhave samaṇo vā brāhmaṇo vā evaṃ vadeyya
ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra
saṅkhārehi aññatra viññāṇā 1- āgatiṃ vā gatiṃ vā cutiṃ vā
upapattiṃ vā vuddhiṃ vā virūḷhiṃ vā vepullaṃ vā paññāpessāmīti
netaṃ ṭhānaṃ vijjati tayidaṃ saṅkhataṃ oḷārikaṃ atthi kho pana
saṅkhārānaṃ nirodho atthetanti iti viditvā tassa nissaraṇadassāvī
tathāgato tadupātivatto.
[32] Tatra bhikkhave ye te samaṇabrāhmaṇā nevasaññiṃ
nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā rūpiṃ vā te
bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti
@Footnote: 1 Ma. Yu. viññāṇassa. Po. viññāṇena.
Arogaṃ parammaraṇā arūpiṃ vā te bhonto samaṇabrāhmaṇā
nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā
rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā nevasaññiṃ
nāsaññiṃ attānaṃ paññāpenti 1- arogaṃ parammaraṇā nevarūpiṃ
nārūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ
attānaṃ paññāpenti arogaṃ parammaraṇā.
{32.1} Tatra bhikkhave ye te samaṇabrāhmaṇā saññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā tesamete paṭikkosanti yepi te
bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ
parammaraṇā tesamete paṭikkosanti taṃ kissa hetu saññā rogo
saññā gaṇḍo saññā sallaṃ asaññā sammoho etaṃ santaṃ
etaṃ paṇītaṃ yadidaṃ nevasaññānāsaññāti.
{32.2} Tayidaṃ bhikkhave tathāgato abhijānāti 2- ye kho te
bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā rūpiṃ vā te bhonto
samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ
parammaraṇā arūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ
nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā rūpiñca
arūpiñca vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ
attānaṃ paññāpenti arogaṃ parammaraṇā nevarūpiṃ nārūpiṃ vā te
bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti
@Footnote: 1 Po. Ma. paññapenti. sabbattha īdisameva . 2 katthaci pajānātīti dissati.
Arogaṃ parammaraṇā ye hi keci bhikkhave samaṇā vā brāhmaṇā vā
diṭṭhasutamutaviññātabbasaṅkhāramattena etassa āyatanassa upasampadaṃ
paññāpenti byasanaṃ hetaṃ bhikkhave akkhāyati etassa āyatanassa
upasampadāya na hetaṃ bhikkhave āyatanaṃ saṅkhārasamāpatti
pattabbamakkhāyati saṅkhārāvasesasamāpattipattabbametaṃ bhikkhave
āyatanamakkhāyati . tayidaṃ saṅkhataṃ oḷārikaṃ atthi kho pana
saṅkhārānaṃ nirodho atthetanti iti viditvā tassa nissaraṇadassāvī
tathāgato tadupātivatto.
[33] Tatra bhikkhave ye te samaṇabrāhmaṇā sato sattassa
ucchedaṃ vināsaṃ vibhavaṃ paññāpenti tatra bhikkhave ye te
samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā
tesamete paṭikkosanti yepi te bhonto samaṇabrāhmaṇā asaññiṃ
attānaṃ paññāpenti arogaṃ parammaraṇā tesamete paṭikkosanti
yepi te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ
paññāpenti arogaṃ parammaraṇā tesamete paṭikkosanti taṃ
kissa hetu sabbepime bhonto samaṇabrāhmaṇā uddhaṃ parāmasanti 1-
āsattiṃyeva abhivadanti iti pecca bhavissāma iti pecca
bhavissāmāti . seyyathāpi nāma vānijassa vānijjāya gacchato
evaṃ hoti ito me idaṃ bhavissati iminā idaṃ lacchāmīti evameva
khome bhonto samaṇabrāhmaṇā vānijūpamaṃ maññe paṭibhanti iti
@Footnote: 1 Ma. uddhaṃ saraṃ āsattiṃyeva . Yu. uddhaṃ sarā āsattiṃyeva.
Pecca bhavissāma iti pecca bhavissāmāti.
{33.1} Tayidaṃ bhikkhave tathāgato abhijānāti ye kho te bhonto
samaṇabrāhmaṇā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti
te sakkāyabhayā sakkāyaparijegucchā sakkāyaññeva anuparidhāvanti
anuparivattanti . seyyathāpi nāma sā 1- gaddalabandho daḷhe thambhe
vā khīle vā upanibandho tameva thambhaṃ vā khīlaṃ vā anuparidhāvati anuparivattati
evamevime bhonto samaṇabrāhmaṇā sakkāyabhayā sakkāyaparijegucchā
sakkāyaññeva anuparidhāvanti anuparivattanti . tayidaṃ saṅkhataṃ oḷārikaṃ
atthi kho pana saṅkhārānaṃ nirodho atthetanti iti viditvā tassa
nissaraṇadassāvī tathāgato tadupātivatto.
[34] Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā
aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni
adhimuttipadāni abhivadanti sabbe te imāneva pañcāyatanāni
abhivadanti etesaṃ vā aññataraṃ . santi bhikkhave eke samaṇabrāhmaṇā
pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni
adhimuttipadāni abhivadanti.
{34.1} Sassato attā ca loko ca idameva saccaṃ moghamaññanti
ittheke abhivadanti . assassato attā ca loko ca idameva saccaṃ
moghamaññanti ittheke abhivadanti . sassato ca assassato ca attā
ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti .
@Footnote: 1 Ma. gaddulabaddho. Yu. gaddūlabaddho.
Nevasassato nāssassato attā ca loko ca idameva saccaṃ
moghamaññanti ittheke abhivadanti . antavā attā ca loko ca
idameva saccaṃ moghamaññanti ittheke abhivadanti . anantavā
attā ca loko ca idameva saccaṃ moghamaññanti ittheke
abhivadanti . antavā ca anantavā ca attā ca loko ca
idameva saccaṃ moghamaññanti ittheke abhivadanti . nevantavā
nānantavā attā ca loko ca idameva saccaṃ moghamaññanti
ittheke abhivadanti . ekattasaññī attā ca loko ca idameva
saccaṃ moghamaññanti ittheke abhivadanti . nānattasaññī attā ca
loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti .
Parittasaññī attā ca loko ca idameva saccaṃ moghamaññanti
ittheke abhivadanti . appamāṇasaññī attā ca loko ca idameva
saccaṃ moghamaññanti ittheke abhivadanti . ekantasukhī attā ca
loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti .
Ekantadukkhī attā ca loko ca idameva saccaṃ moghamaññanti
ittheke abhivadanti . sukhadukkhī attā ca loko ca idameva
saccaṃ moghamaññanti ittheke abhivadanti . adukkhamasukhī attā ca
loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti.
[35] Tatra bhikkhave ye te samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino sassato attā ca loko ca idameva saccaṃ
Moghamaññanti tesaṃ vata aññatreva saddhāya aññatra ruciyā
aññatra anussavā aññatra ākāraparivitakkā aññatra
diṭṭhinijjhānakkhantiyā paccattaññeva ñāṇaṃ bhavissati parisuddhaṃ
pariyodātanti netaṃ ṭhānaṃ vijjati . paccattaṃ kho pana bhikkhave
ñāṇe asati parisuddhe pariyodāte yadapi te bhonto samaṇabrāhmaṇā
tattha ñāṇabhāgamattameva pariyodapenti tadapi tesaṃ bhavataṃ
samaṇabrāhmaṇānaṃ upādānamakkhāyati . tayidaṃ saṅkhataṃ oḷārikaṃ
atthi kho pana saṅkhārānaṃ nirodho atthetanti iti viditvā tassa
nissaraṇadassāvī tathāgato tadupātivatto.
[36] Tatra bhikkhave ye te samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino assassato attā ca loko ca idameva saccaṃ
moghamaññanti .pe. sassato ca assassato ca attā ca
loko ca ... nevasassato ca nāssassato ca attā ca loko ca ...
Antavā attā ca loko ca ... anantavā attā ca loko ca ...
Antavā ca anantavā ca attā ca loko ca ... Nevantavā nānantavā
attā ca loko ca ... ekattasaññī attā ca loko ca ...
Nānattasaññī attā ca loko ca ... parittasaññī attā ca
loko ca ... appamāṇasaññī attā ca loko ca ... ekantasukhī
attā ca loko ca ... ekantadukkhī attā ca loko ca ...
Sukhadukkhī attā ca loko ca ... adukkhamasukhī attā ca loko ca
Idameva saccaṃ moghamaññanti tesaṃ vata aññatreva saddhāya
aññatra ruciyā aññatara anussavā aññatra ākāraparivitakkā
aññatra diṭṭhinijjhānakkhantiyā paccattaññeva ñāṇaṃ bhavissati
parisuddhaṃ pariyodātanti netaṃ ṭhānaṃ vijjati . paccattaṃ kho pana
bhikkhave ñāṇe asati parisuddhe pariyodāte yadapi te bhonto
samaṇabrāhmaṇā tattha ñāṇabhāgamattameva pariyodapenti tadapi
tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ upādānamakkhāyati . tayidaṃ saṅkhataṃ
oḷārikaṃ atthi kho pana saṅkhārānaṃ nirodho atthetanti iti
viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
[37] Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā
pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā
sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekaṃ pītiṃ upasampajja
viharati etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ pavivekaṃ pītiṃ upasampajja
viharāmīti . tassa sā pavivekā pīti nirujjhati pavivekāya pītiyā
nirodhā uppajjati domanassaṃ domanassassa nirodhā uppajjati
pavivekā pīti . seyyathāpi bhikkhave yaṃ chāyā jahati taṃ ātapo
pharati yaṃ ātapo jahati taṃ chāyā pharati evameva kho bhikkhave pavivekāya
pītiyā nirodhā uppajjati domanassaṃ domanassassa nirodhā
uppajjati pavivekā pīti . tayidaṃ bhikkhave tathāgato pajānāti
ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca
Paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso
kāmasaññojanānaṃ anadhiṭṭhānā pavivekaṃ pītiṃ upasampajja viharati etaṃ
santaṃ etaṃ paṇītaṃ yadidaṃ pavivekaṃ pītiṃ upasampajja viharāmīti . tassa
sā pavivekā pīti nirujjhati pavivekāya pītiyā nirodhā uppajjati
domanassaṃ domanassassa nirodhā uppajjati pavivekā pīti . tayidaṃ
saṅkhataṃ oḷārikaṃ atthi kho pana saṅkhārānaṃ nirodho atthetanti
iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
[38] Idha pana bhikkhave ekacco samaṇo vā brāhmaṇo vā
pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca
paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya
pītiyā samatikkamā nirāmisaṃ sukhaṃ upasampajja viharati etaṃ santaṃ etaṃ
paṇītaṃ yadidaṃ nirāmisaṃ sukhaṃ upasampajja viharāmīti . tassa taṃ nirāmisaṃ sukhaṃ
nirujjhati nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti pavivekāya
pītiyā nirodhā uppajjati nirāmisaṃ sukhaṃ . seyyathāpi bhikkhave yaṃ chāyā
jahati taṃ ātapo pharati yaṃ ātapo jahati taṃ chāyā pharati evameva kho bhikkhave
nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti pavivekāya pītiyā
nirodhā uppajjati nirāmisaṃ sukhaṃ . tayidaṃ bhikkhave tathāgato pajānāti
ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā
aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṃ
Anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisaṃ sukhaṃ upasampajja
viharati etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ nirāmisaṃ sukhaṃ upasampajja
viharāmīti . tassa taṃ nirāmisaṃ sukhaṃ nirujjhati nirāmisassa sukhassa
nirodhā uppajjati pavivekā pīti pavivekāya pītiyā nirodhā
uppajjati nirāmisaṃ sukhaṃ . tayidaṃ saṅkhataṃ oḷārikaṃ atthi kho pana
saṅkhārānaṃ nirodho atthetanti iti viditvā tassa nissaraṇadassāvī
tathāgato tadupātivatto.
[39] Idha pana bhikkhave ekacco samaṇo vā brāhmaṇo vā
pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca
paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya
pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkhamasukhaṃ
vedanaṃ upasampajja viharati etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ adukkhamasukhaṃ
vedanaṃ upasampajja viharāmīti . tassa sā adukkhamasukhā vedanā
nirujjhati adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ
nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā .
Seyyathāpi bhikkhave yaṃ chāyā jahati taṃ ātapo pharati yaṃ ātapo jahati
taṃ chāyā pharati evameva kho bhikkhave adukkhamasukhāya vedanāya nirodhā
uppajjati nirāmisaṃ sukhaṃ nirāmisassa sukhassa nirodhā uppajjati
adukkhamasukhā vedanā . tayidaṃ bhikkhave tathāgato pajānāti
ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca
Paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso
kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samatikkamā
nirāmisassa sukhassa samatikkamā adukkhamasukhaṃ vedanaṃ upasampajja viharati
etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ adukkhamasukhaṃ vedanaṃ upasampajja viharāmīti.
Tassa sā adukkhamasukhā vedanā nirujjhati adukkhamasukhāya vedanāya
nirodhā uppajjati nirāmisaṃ sukhaṃ nirāmisassa sukhassa nirodhā
uppajjati adukkhamasukhā vedanā . tayidaṃ saṅkhataṃ oḷārikaṃ atthi
kho pana saṅkhārānaṃ nirodho atthetanti iti viditvā tassa
nissaraṇadassāvī tathāgato tadupātivatto.
[40] Idha pana bhikkhave ekacco samaṇo vā brāhmaṇo vā
pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā
sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samatikkamā
nirāmisassa sukhassa samatikkamā adukkhamasukhāya vedanāya samatikkamā
santohamasmi nibbutohamasmi anupādānohamasmīti samanupassati .
Tayidaṃ bhikkhave tathāgato pajānāti ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo
vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca
paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya pītiyā
samatikkamā nirāmisassa sukhassa samatikkamā adukkhamasukhāya vedanāya
samatikkamā santohamasmi nibbutohamasmi anupādānohamasmīti
samanupassati . addhā ayamāyasmā nibbānasappāyameva
Paṭipadaṃ abhivadati atha [1]- panāyaṃ bhavaṃ samaṇo vā brāhmaṇo vā
pubbantānudiṭṭhiṃ vā upādiyamāno upādiyati aparantānudiṭṭhiṃ vā
upādiyamāno upādiyati kāmasaññojanaṃ vā upādiyamāno upādiyati
pavivekaṃ vā pītiṃ upādiyamāno upādiyati nirāmisaṃ vā sukhaṃ upādiyamāno
upādiyati adukkhamasukhaṃ vā vedanaṃ upādiyamāno upādiyati . yañca kho
ayamāyasmā santohamasmi nibbutohamasmi anupādānohamasmīti
samanupassati tadapi imassa bhoto samaṇabrāhmaṇassa upādānamakkhāyati .
Tayidaṃ saṅkhataṃ oḷārikaṃ atthi kho pana saṅkhārānaṃ nirodho atthetanti iti
viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto.
[41] Idaṃ kho pana bhikkhave tathāgatena anuttaraṃ santaṃ 2- varaṃ padaṃ
abhisambuddhaṃ yadidaṃ channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca
assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimokkho 3-
tayidaṃ bhikkhave tathāgatena anuttaraṃ santaṃ varaṃ padaṃ abhisambuddhaṃ yadidaṃ channaṃ
phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca
nissaraṇañca yathābhūtaṃ viditvā anupādāvimokkhoti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Pañcattayasuttaṃ niṭṭhitaṃ dutiyaṃ.
---------
@Footnote: 1 Ma. Yu. casaddo atthi . 2 Ma. Yu. santivarapadaṃ . 3 Ma. vimokkhoti. tayidaṃ
@bhikkhave ... vimokkhoti ime pāṭhā natthi.
Kintisuttaṃ
[42] Evamme sutaṃ ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati
baliharaṇe vanasaṇḍe . tatra kho bhagavā bhikkhū āmantesi
bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā
etadavoca kinti vo bhikkhave mayi hoti cīvarahetu vā samaṇo
gotamo dhammaṃ deseti piṇḍapātahetu vā samaṇo gotamo dhammaṃ
deseti senāsanahetu vā samaṇo gotamo dhammaṃ deseti iti
bhavābhavahetu vā samaṇo gotamo dhammaṃ desetīti . na kho
no bhante bhagavati evaṃ hoti cīvarahetu vā samaṇo gotamo
dhammaṃ deseti piṇḍapātahetu vā samaṇo gotamo dhammaṃ deseti
senāsanahetu vā samaṇo gotamo dhammaṃ deseti iti bhavābhavahetu
vā samaṇo gotamo dhammaṃ desetīti.
[43] Na ca kira vo bhikkhave mayi evaṃ hoti cīvarahetu vā
samaṇo gotamo dhammaṃ deseti piṇḍapātahetu vā samaṇo gotamo
dhammaṃ deseti senāsanahetu vā samaṇo gotamo dhammaṃ deseti
iti bhavābhavahetu vā samaṇo gotamo dhammaṃ desetīti atha
kinticarahi 1- vo bhikkhave mayi hotīti . evaṃ kho no bhante bhagavati
hoti anukampako bhagavā hitesī anukampaṃ upādāya dhammaṃ desetīti.
@Footnote: 1 Yu. carahīti na dissati. Ma. kiñcarahīti dissati.
[44] Evañca kira vo bhikkhave mayi hoti anukampako bhagavā
hitesī anukampaṃ upādāya dhammaṃ desetīti tasmātiha bhikkhave ye vo
mayā dhammā abhiññā desitā seyyathīdaṃ cattāro satipaṭṭhānā
cattāro *- sammappadhānā cattāro iddhipādā pañcindriyāni pañca
balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo tattha sabbeheva
samaggehi sammodamānehi avivadamānehi sikkhitabbaṃ . tesañca vo
bhikkhave samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ siyuṃ 1- dve
bhikkhū abhidhamme nānāvādā.
[45] Tatra ce tumhākaṃ evamassa imesaṃ kho āyasmantānaṃ
atthato ceva nānaṃ byañjanato ca nānanti tattha yaṃ bhikkhu suvacataraṃ
maññeyyātha so upasaṅkamitvā evamassa vacanīyo āyasmantānaṃ
kho atthato ceva nānaṃ byañjanato ca nānaṃ tadimināpetaṃ
āyasmanto jānātha yathā atthato ca 2- nānaṃ byañjanato
ca nānaṃ mā āyasmanto vivādaṃ āpajjitthāti . athāparesaṃ
ekatopakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so
upasaṅkamitvā evamassa vacanīyo āyasmantānaṃ kho atthato ceva
nānaṃ byañjanato ca nānaṃ tadimināpetaṃ āyasmanto jānātha yathā
atthato ca 3- nānaṃ byañjanato ca nānaṃ mā āyasmanto vivādaṃ
āpajjitthāti . iti duggahitaṃ duggahitato dhāretabbaṃ [4]- duggahitaṃ
duggahitato dhāretvā [4]- yo dhammo yo vinayo so bhāsitabbo.
@Footnote: 1 Ma. Yu. siyaṃsu . 2-3 Ma. Yu. ceva . 4 etthantare Po. sugahitaṃ ... dhāretabbaṃ
@sugahitaṃ ... dhāretvā . Ma. sugahitaṃ ... dhāretabbaṃ duggahitaṃ ... sugahitaṃ ...
@dhāretvā.
@* mīkārkṛ´์ khagœ cattaro peḌna cattāro
[46] Tatra ce tumhākaṃ evamassa imesaṃ kho āyasmantānaṃ
atthato hi kho nānaṃ byañjanato sametīti tattha yaṃ bhikkhuṃ suvacataraṃ
maññeyyātha so upasaṅkamitvā evamassa vacīyo āyasmantānaṃ
kho atthato hi kho nānaṃ byañjanato sameti tadimināpetaṃ
āyasmanto jānātha yathā atthato hi kho nānaṃ byañjanato sameti
mā āyasmanto vivādaṃ āpajjitthāti . athāparesaṃ ekatopakkhikānaṃ
bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evamassa
vacanīyo āyasmantānaṃ kho atthato hi kho nānaṃ byañjanato sameti
tadimināpetaṃ āyasmanto jānātha yathā atthato hi kho nānaṃ
byañjanato sameti mā āyasmanto vivādaṃ āpajjitthāti .
Iti duggahitaṃ duggahitato dhāretabbaṃ sugahitaṃ sugahitato dhāretabbaṃ
duggahitaṃ duggahitato dhāretvā sugahitaṃ sugahitato dhāretvā yo
dhammo yo vinayo so bhāsitabbo.
[47] Tatra ce tumhākaṃ evamassa imesaṃ kho āyasmantānaṃ
atthato hi kho sameti byañjanato nānanti . tattha yaṃ bhikkhuṃ suvacataraṃ
maññeyyātha so upasaṅkamitvā evamassa vacanīyo āyasmantānaṃ
kho atthato hi kho sameti byañjanato nānaṃ tadimināpetaṃ
āyasmanto jānātha yathā atthato hi kho sameti byañjanato
nānaṃ appamattakaṃ kho panetaṃ yadidaṃ byañjanaṃ mā āyasmanto
appamattake 1- vivādaṃ āpajjitthāti . athāparesaṃ ekatopakkhikānaṃ
@Footnote: 1 Yu. appamattakehi.
Bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evamassa
vacanīyo āyasmantānaṃ kho atthato hi kho sameti byañjanato
nānaṃ tadimināpetaṃ āyasmanto jānātha atthato hi kho sameti
byañjanato nānaṃ appamattakaṃ kho panetaṃ yadidaṃ byañjanaṃ mā
āyasmanto appamattake vivādaṃ āpajjitthāti . iti sugahitaṃ
sugahitato dhāretabbaṃ duggahitaṃ duggahitato dhāretabbaṃ sugahitaṃ
sugahitato dhāretvā duggahitaṃ duggahitato dhāretvā yo dhammo
yo vinayo so bhāsitabbo.
[48] Tatra ce tumhākaṃ evamassa imesaṃ kho āyasmantānaṃ
atthato ceva sameti byañjanato ca sametīti . tattha yaṃ bhikkhuṃ suvacataraṃ
maññeyyātha so upasaṅkamitvā evamassa vacanīyo āyasmantānaṃ
kho atthato ceva sameti byañjanato ca sameti tadimināpetaṃ
āyasmanto jānātha yathā atthato ceva sameti byañjanato ca
sameti mā āyasmanto vivādaṃ āpajjitthāti . athāparesaṃ
ekatopakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so
upasaṅkamitvā evamassa vacanīyo āyasmantānaṃ kho atthato ceva
sameti byañjanato ca sameti tadimināpetaṃ āyasmanto jānātha
yathā atthato ceva sameti byañjanato ca sameti mā āyasmanto
vivādaṃ āpajjitthāti . iti sugahitaṃ sugahitato dhāretabbaṃ sugahitaṃ
sugahitato dhāretvā yo dhammo yo vinayo so bhāsitabbo.
[49] Tesañca vo bhikkhave samaggānaṃ sammodamānānaṃ avivadamānānaṃ
sikkhataṃ siyā aññatarassa bhikkhuno āpatti siyā vītikkamo .
Tatra bhikkhave na codanāya coditabbaṃ 1- puggalo upaparikkhitabbo
iti mayhañca avihesā bhavissati parassa ca puggalassa anupaghāto
paro hi puggalo akkodhano anupanāhī adaḷhadiṭṭhī 2- supaṭinissaggī
sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetunti.
Sace bhikkhave evamassa kallaṃ vacanāya . sace pana
bhikkhave evamassa mayhaṃ kho avihesā bhavissati parassa ca puggalassa
upaghāto paro hi puggalo kodhano upanāhī daḷhadiṭṭhī supaṭinissaggī
sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale
patiṭṭhāpetuṃ appamattakaṃ kho panetaṃ yadidaṃ parassa puggalassa
upaghāto atha kho etadeva bahutaraṃ svāhaṃ sakkomi etaṃ
puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetunti . sace bhikkhave
evamassa kallaṃ vacanāya.
{49.1} Sace pana bhikkhave evamassa mayhaṃ kho vihesā bhavissati parassa
puggalassa anupaghāto paro hi puggalo akkodhano anupanāhī daḷhadiṭṭhī
supaṭinissaggī sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale
patiṭṭhāpetuṃ appamattakaṃ kho panetaṃ yadidaṃ mayhaṃ vihesā atha kho etadeva
bahutaraṃ svāhaṃ sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale
@Footnote: 1 Sī. taritabubaṃ. 2 Sī. adandadiṭṭhī. Yu. adandhadiṭṭhīti dissati.
Patiṭṭhāpetunti. Sace bhikkhave evamassa kallaṃ vacanāya.
{49.2} Sace pana bhikkhave evamassa mayhañca kho vihesā bhavissati
parassa ca puggalassa upaghāto paro hi puggalo kodhano upanāhī
daḷhadiṭṭhī duppaṭinissaggī sakkomi cāhaṃ etaṃ puggalaṃ akusalā
vuṭṭhāpetvā kusale patiṭṭhāpetuṃ appamattakaṃ kho panetaṃ yadidaṃ
mayhañca vihesā [1]- parassa ca puggalassa upaghāto atha kho etadeva
bahutaraṃ svāhaṃ sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā
kusale patiṭṭhāpetunti . sace bhikkhave evamassa kallaṃ vacanāya .
Sace pana bhikkhave evamassa mayhañca kho vihesā bhavissati parassa
ca puggalassa upaghāto paro hi puggalo kodhano upanāhī
daḷhadiṭṭhī duppaṭinissaggī na cāhaṃ sakkomi etaṃ puggalaṃ akusalā
vuṭṭhāpetvā kusale patiṭṭhāpetunti . evarūpe [2]- puggale
upekkhā nātimaññitabbā.
[50] Tesañca vo bhikkhave samaggānaṃ sammodamānānaṃ avivadamānānaṃ
sikkhataṃ aññamaññassa vacīsaṅkhāro 3- uppajjeyya diṭṭhipaḷāso
cetaso āghāto appaccayo anabhiraddhi . tattha ekatopakkhikānaṃ
bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha so upasaṅkamitvā evamassa
vacanīyo yanno āvuso amhākaṃ samaggānaṃ sammodamānānaṃ
avivadamānānaṃ sikkhataṃ aññamaññassa 3- vacīsaṅkhāro uppanno
diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi taṃ jānamāno
samaṇo garaheyyāti . sammā byākaramāno bhikkhave bhikkhu evaṃ
@Footnote: 1 Ma. etthantare bhavissatīti dissati . 2 Ma. Yu. etthantare bhikkhaveti
@ālapanaṃ dissati . 3 Ma. sabbattha vacīsaṅkhāro.
Byākareyya yanno āvuso amhākaṃ samaggānaṃ sammodamānānaṃ
avivadamānānaṃ sikkhataṃ aññamaññassa vacīsaṅkhāro uppanno diṭṭhipaḷāso
cetaso āghāto appaccayo anabhiraddhi taṃ jānamāno
samaṇo garaheyyāti . etampanāvuso dhammaṃ appahāya nibbānaṃ
sacchikareyyāti . sammā byākaramāno bhikkhave bhikkhu evaṃ byākareyya
etaṃ kho āvuso dhammaṃ appahāya na nibbānaṃ sacchikareyyāti.
{50.1} Athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ
maññeyyātha so upasaṅkamitvā evamassa vacanīyo yanno āvuso
amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa
vacīsaṅkhāro uppanno diṭṭhipaḷāso cetaso āghāto appaccayo
anabhiraddhi taṃ jānamāno samaṇo garaheyyāti . sammā byākaramāno
bhikkhave bhikkhu evaṃ byākareyya yanno āvuso amhākaṃ samaggānaṃ
sammodamānānaṃ avivadamānānaṃ sikkhataṃ aññamaññassa
vacīsaṅkhāro uppanno diṭṭhipaḷāso cetaso āghāto appaccayo
anabhiraddhi taṃ jānamāno samaṇo garaheyyāti.
{50.2} Etampanāvuso dhammaṃ appahāya [1]- nibbānaṃ sacchikareyyāti
sammā byākaramāno bhikkhave bhikkhu evaṃ byākareyya etaṃ kho āvuso
dhammaṃ appahāya na nibbānaṃ sacchikareyyāti . tañce bhikkhave bhikkhuṃ
pare evaṃ puccheyyuṃ āyasmatā no ete bhikkhū akusalā vuṭṭhāpetvā
kusale patiṭṭhāpitāti . sammā byākaramāno bhikkhave bhikkhu evaṃ
@Footnote: 1 Po. Yu. itoparaṃ nasaddo dissati.
Byākareyya idhāhaṃ āvuso yena bhagavā tenupasaṅkamiṃ tassa me
bhagavā dhammaṃ deseti 1- tassāhaṃ 2- dhammaṃ sutvā tesaṃ bhikkhūnaṃ abhāsiṃ
taṃ te bhikkhū dhammaṃ sutvā akusalā vuṭṭhahiṃsu kusale patiṭṭhahiṃsūti .
Evaṃ byākaramāno kho bhikkhave bhikkhu na cevattānukkaṃseti na paraṃ
vambheti dhammassa cānudhammaṃ byākaroti na ca koci sahadhammiko
vādānuvādo gārayhaṭṭhānaṃ āgacchatīti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ
abhinandunti.
Kintisuttaṃ niṭṭhitaṃ tatiyaṃ.
---------
@Footnote: 1 Ma. Yu. desesi . 2 Ma. Yu. tāhaṃ.
Sāmagāmasuttaṃ
[51] Evamme sutaṃ ekaṃ samayaṃ bhagavā sakkesu viharati
sāmagāme . tena kho pana samayena nigantho nāṭaputto pāvāyaṃ
adhunā kālakato hoti . tassa kālakiriyāya bhinnā niganthā
dveḷhakajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ
mukhasattīhi vitudantā viharanti na tvaṃ imaṃ dhammavinayaṃ ājānāsi
ahaṃ imaṃ dhammavinayaṃ ājānāmi kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi
micchāpaṭipanno tvamasi ahamasmi sammāpaṭipanno sahitamme
asahitante pure vacanīyaṃ pacchā avaca pacchā vacanīyaṃ pure avaca
adhiciṇṇaṃ te viparāvattaṃ āropito te vādo niggahitopi cara
vādappamokkhāya nibbedhehi vā sace pahosīti . te 1- aññamaññaṃ
kalahaṃ kariṃsu . vadhoyeveko maññe niganthesu nāṭaputtiyesu vattati.
Yepi niganthassa nāṭaputtassa sāvakā gihī odātavasanā . tepi
niganthesu nāṭaputtiyesu nibbindarūpā virattarūpā paṭivānarūpā
yathātaṃ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike
asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe.
[52] Atha kho cundo samaṇuddeso pāvāyaṃ vassaṃ vuttho
yena sāmagāmo yenāyasmā ānando tenupasaṅkami upasaṅkamitvā
āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
@Footnote: 1 yebhuyyena potthakesu te ... kariṃsūti natthi.
Nisinno kho cundo samaṇuddeso āyasmantaṃ ānandaṃ etadavoca
nigantho bhante nāṭaputto pāvāyaṃ adhunā kālakato tassa
kālakiriyāya bhinnā niganthā dveḷhakajātā .pe. bhinnathūpe
appaṭisaraṇeti . evaṃ vutte āyasmā ānando cundaṃ samaṇuddesaṃ
etadavoca atthi kho idaṃ āvuso cunda kathāpābhaṭaṃ bhagavantaṃ
dassanāya āyāmāvuso cunda yena bhagavā tenupasaṅkamissāma
upasaṅkamitvā etamatthaṃ bhagavato ārocessāmāti . evaṃ bhanteti
kho cundo samaṇuddeso āyasmato ānandassa paccassosi.
[53] Atha kho āyasmā ca ānando cundo ca samaṇuddeso
yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdiṃsu . ekamantaṃ nisinno kho āyasmā ānando
bhagavantaṃ etadavoca ayaṃ bhante cundo samaṇuddeso evamāha
nigantho bhante nāṭaputto pāvāyaṃ adhunā kālakato tassa
kālakiriyāya bhinnā niganthā dveḷhakajātā bhaṇḍanajātā kalahajātā
vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti na tvaṃ
imaṃ dhammavinayaṃ ājānāsi ahaṃ imaṃ dhammavinayaṃ ājānāmi .pe.
Bhinnathūpe appaṭisaraṇeti tassa mayhaṃ bhante evaṃ hoti mā
heva bhagavato accayena saṅghe vivādo uppajji svāssa vivādo
bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya
dukkhāya devamanussānanti.
[54] Taṃ kiṃ maññasi ānanda ye vo mayā dhammā abhiññā
desitā seyyathīdaṃ cattāro satipaṭṭhānā cattāro sammappadhānā
cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā
ariyo aṭṭhaṅgiko maggo passasi no tvaṃ ānanda imesu dhammesu
dvepi bhikkhū nānāvādeti . ye no 1- bhante dhammā bhagavatā abhiññā
desitā seyyathīdaṃ cattāro satipaṭṭhānā cattāro sammappadhānā
cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā
ariyo aṭṭhaṅgiko maggo nāhaṃ passāmi imesu dhammesu dvepi bhikkhū
nānāvāde santi 2- ca kho bhante puggalā bhagavantaṃ patissayamānarūpā
viharanti te bhagavato accayena saṅghe vivādaṃ janeyyuṃ ajjhājīve vā
adhipātimokkhe vā svāssa vivādo bahujanāhitāya bahujanāsukhāya
bahuno janassa anatthāya ahitāya dukkhāya devamanussānanti .
Appamattako yo 3- ānanda vivādo yadidaṃ ajjhājīve vā adhipātimokkhe
vā magge vāpi ānanda paṭipadāya vā saṅghe vivādo
uppajjamāno uppajjeyya svāssa vivādo bahujanāhitāya bahujanāsukhāya
bahuno janassa anatthāya ahitāya dukkhāya devamanussānanti.
[55] Chayimāni ānanda vivādamūlāni katamāni cha idhānanda
bhikkhu kodhano hoti upanāhī . yo so ānanda bhikkhu kodhano
hoti upanāhī so sattharipi agāravo viharati appatisso dhammepi
agāravo viharati appatisso saṅghepi agāravo viharati appatisso
@Footnote: 1 Po. Ma. Yu. me . 2 Ma. Yu. ye ca kho . 3 Ma. Yu. so.
Sikkhāyapi na paripūrakārī hoti . yo so ānanda bhikkhu satthari
agāravo viharati appatisso dhamme ... saṅghepi agāravo viharati
appatisso sikkhāyapi na paripūrakārī so saṅghe vivādaṃ janeti .
Yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa
anatthāya ahitāya dukkhāya devamanussānaṃ . evarūpañce tumhe
ānanda vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha
tatra tumhe ānanda tasseva pāpakassa vivādamūlassa pahānāya
vāyameyyātha evarūpañce tumhe ānanda vivādamūlaṃ ajjhattaṃ
vā bahiddhā vā na samanupasseyyātha tatra tumhe ānanda
tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha
evametassa pāpakassa vivādamūlassa pahānaṃ hoti evametassa
pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.
[56] Puna caparaṃ ānanda bhikkhu makkhī hoti paḷāsī ... Issukī
hoti maccharī ... Saṭho hoti māyāvī ... Pāpiccho hoti micchādiṭṭhī ...
Sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī . yo so
ānanda bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī
so sattharipi agāravo viharati appatisso dhammepi agāravo viharati
appatisso saṅghepi agāravo viharati appatisso sikkhāyapi na
paripūrakārī hoti . yo so ānanda bhikkhu satthari agāravo
viharati appatisso dhamme ... saṅghe ... Sikkhāya na paripūrakārī hoti
So saṅghe vivādaṃ janeti. Yo hoti vivādo bahujanāhitāya bahujanāsukhāya
bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ .
Evarūpañce tumhe ānanda vivādamūlaṃ ajjhattaṃ vā bahiddhā vā
samanupasseyyātha tatra tumhe ānanda tasseva pāpakassa vivādamūlassa
pahānāya vāyameyyātha . evarūpañce tumhe ānanda
vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha tatra
tumhe ānanda tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya
paṭipajjeyyātha evametassa pāpakassa vivādamūlassa pahānaṃ hoti
evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti .
Imāni kho ānanda cha vivādamūlāni.
[57] Cattārīmāni ānanda adhikaraṇāni katamāni cattāri
vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ
imāni kho ānanda cattāri adhikaraṇāni . satta kho panime
ānanda adhikaraṇasamathā uppannuppannānaṃ adhikaraṇānaṃ samathāya
vūpasamāya sammukhāvinayo dātabbo sativinayo dātabbo amūḷhavinayo
dātabbo paṭiññātakaraṇaṃ 1- yebhuyyasikā tassapāpiyasikā
tiṇavatthārako.
[58] Kathañcānanda sammukhāvinayo hoti . idhānanda bhikkhū
vivadanti dhammoti vā adhammoti vā vinayoti vā avinayoti vā. Teheva
ānanda bhikkhūhi sabbeheva samaggehi [2]- sannipatitvā dhammanetti
@Footnote: 1 Ma. Yu. paṭiññāya kāretabbaṃ . 2 Ma. Yu. sannipatitabbaṃ.
Samanumajjitabbā dhammanettiṃ samanumajjitvā yathā tattha sameti
tathā taṃ adhikaraṇaṃ vūpasametabbaṃ . evaṃ kho ānanda sammukhāvinayo
hoti . evañca panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ
sammukhāvinayena.
[59] Kathañcānanda yebhuyyasikā hoti . te pana 1- ānanda
bhikkhū na sakkonti taṃ adhikaraṇaṃ tasmiṃ āvāse vūpasametuṃ . tehi
ānanda bhikkhūhi yasmiṃ āvāse bahutarā bhikkhū so āvāso
gantabbo . tattha sabbeheva samaggehi sannipatitabbaṃ sannipatitvā
dhammanetti samanumajjitabbā dhammanettiṃ samanumajjitvā yathā tattha
sameti tathā taṃ adhikaraṇaṃ vūpasametabbaṃ . evaṃ kho ānanda
yebhuyyasikā hoti . evañca panidhekaccānaṃ adhikaraṇānaṃ vūpasamo
hoti yadidaṃ yebhuyyasikāya.
[60] Kathañcānanda sativinayo hoti . idhānanda bhikkhū bhikkhuṃ
evarūpāya garukāya āpattiyā codenti pārājikena vā pārājikasāmantena
vā saratāyasmā evarūpaṃ 2- garukaṃ āpattiṃ āpajjitā
pārājikaṃ vā pārājikasāmantaṃ vāti . so evamāha na kho ahaṃ
āvuso sarāmi evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā
pārājikasāmantaṃ vāti . tassa kho evaṃ ānanda bhikkhuno sativinayo
dātabbo . evaṃ ānanda sativinayo hoti . evañca panidhekaccānaṃ
adhikaraṇānaṃ vūpasamo hoti yadidaṃ sativinayena.
@Footnote: 1 Ma. Yu. ce . 2 aññesu potthakesu īdisaṭṭhāne evarūpiṃ iti dissati.
@sabbatthāpi evaṃ ñātabbaṃ.
[61] Kathañcānanda amūḷhavinayo hoti . idhānanda bhikkhū bhikkhuṃ
evarūpāya garukāya āpattiyā codenti pārājikena vā pārājikasāmantena
vā saratāyasmā evarūpaṃ garukaṃ āpattiṃ āpajjitā
pārājikaṃ vā pārājikasāmantaṃ vāti . so evamāha na kho ahaṃ
āvuso sarāmi evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā
pārājikasāmantaṃ vāti . tamenaṃ so nibbedhentaṃ ativetheti
iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpaṃ garukaṃ āpattiṃ
āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti . so evamāha
ahaṃ kho āvuso ummādaṃ pāpuṇiṃ cetaso vipariyesaṃ tena me
ummattakena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ nāhaṃ
taṃ sarāmi mūḷhena me etaṃ katanti . tassa kho evaṃ ānanda
bhikkhuno amūḷhavinayo dātabbo . evaṃ kho ānanda amūḷhavinayo
hoti . evañca panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ
amūḷhavinayena.
[62] Kathañcānanda paṭiññātakaraṇaṃ hoti . idhānanda bhikkhu
cudito vā 1- acudito vā āpattiṃ sarati vivarati uttānīkaroti .
Tena ānanda bhikkhunā vuḍḍhataro bhikkhu upasaṅkamitvā ekaṃsaṃ cīvaraṃ
katvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā
evamassa vacanīyo ahaṃ bhante itthannāmaṃ āpattiṃ āpanno
taṃ paṭidesemīti . so evamāha passasīti . passāmīti .
@Footnote: 1 Po. Ma. Yu. codito vā acodito.
Āyatiṃ saṃvaraṃ āpajjeyyāsīti . saṃvaraṃ āpajjissāmīti . evaṃ
kho ānanda paṭiññātakaraṇaṃ hoti . evañca panidhekaccānaṃ
adhikaraṇānaṃ vūpasamo hoti yadidaṃ paṭiññātakaraṇena.
[63] Kathañcānanda tassapāpiyasikā hoti . idhānanda bhikkhū
bhikkhuṃ evarūpāya garukāya āpattiyā codenti pārājikena vā
pārājikasāmantena vā saratāyasmā evarūpaṃ garukaṃ āpattiṃ
āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti . so evamāha
na kho ahaṃ āvuso sarāmi evarūpaṃ garukaṃ āpattiṃ āpajjitā
pārājikaṃ vā pārājikasāmantaṃ vāti . tamenaṃ so nibbethentaṃ
ativetheti iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpaṃ
garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti .
So evamāha na kho ahaṃ āvuso sarāmi evarūpaṃ garukaṃ āpattiṃ
āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā sarāmi ca kho ahaṃ
āvuso evarūpaṃ appamattikaṃ āpattiṃ āpajjitāti . tamenaṃ so
nibbethentaṃ ativetheti iṅghāyasmā sādhukameva jānāhi yadi sarasi
evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ
vāti.
{63.1} So evamāha imaṃ hi nāmāhaṃ āvuso appamattikaṃ
āpattiṃ āpajjitvā apuṭṭho paṭijānissāmi kimpanāhaṃ evarūpaṃ
garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā
puṭṭho na paṭijānissāmīti . so evamāha imañca nāma tvaṃ
Āvuso appamattikaṃ āpattiṃ āpajjitvā apuṭṭho na paṭijānissasi
kiṃ pana tvaṃ evarūpaṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā
pārājikasāmantaṃ vā apuṭṭho paṭijānissasi iṅghāyasmā sādhukameva
jānāhi yadi sarasi evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā
pārājikasāmantaṃ vāti . so evamāha sarāmi kho ahaṃ āvuso
evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā
davā me etaṃ vuttaṃ ravā me etaṃ vuttaṃ nāhantaṃ sarāmi evarūpaṃ
garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti .
Evaṃ kho ānanda tassapāpiyasikā hoti . evañca panidhekaccānaṃ
adhikaraṇānaṃ vūpasamo hoti yadidaṃ tassapāpiyasikāya.
[64] Kathañcānanda tiṇavatthārako hoti . idhānanda bhikkhūnaṃ
bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ
ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ tehānanda bhikkhūhi sabbeheva
samaggehi sannipatitabbaṃ sannipatitvā ekatopakkhikānaṃ bhikkhūnaṃ
byattena bhikkhunā uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā añjalimpaṇāmetvā
saṅgho ñāpetabbo suṇātu me bhante saṅgho idhamhākaṃ 1-
bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ
ajjhāciṇṇaṃ bhāsita parikantaṃ yadi saṅghassa pattakallaṃ ahaṃ yā
ceva imesaṃ āyasmantānaṃ āpatti yā ca attano āpatti
imesañceva āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe
@Footnote: 1 Ma. Yu. idamhākaṃ.
Tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ ṭhapetvā
gihipaṭisaṃyuttanti . athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ byattena
bhikkhunā uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā añjalimpaṇāmetvā
saṅgho ñāpetabbo suṇātu me bhante saṅgho idhamhākaṃ
bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ
ajjhāciṇṇaṃ bhāsita parikantaṃ yadi saṅghassa pattakallaṃ ahaṃ yā
ceva imesaṃ āyasmantānaṃ āpatti yā ca attano āpatti
imesañceva āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe
tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttanti.
Evaṃ kho ānanda tiṇavatthārako hoti . evañca
panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ tiṇavatthārakena.
[65] Chayime ānanda dhammā sārāṇīyā piyakaraṇā garukaraṇā
saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti katame cha
idhānanda bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu
āvī ceva raho ca ayampi dhammo sārāṇīyo piyakaraṇo
garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
{65.1} Puna caparaṃ ānanda bhikkhuno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ
hoti .pe. ekībhāvāya saṃvattati . puna caparaṃ ānanda bhikkhuno mettaṃ
manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca
ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya
Sāmaggiyā ekībhāvāya saṃvattati . puna caparaṃ ānanda bhikkhu ye
te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi
tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi
sādhāraṇabhogī ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo
saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
{65.2} Puna caparaṃ ānanda bhikkhu yāni tāni sīlāni akkhaṇḍāni
acchiddāni asabalāni akammāsāni bhujjissāni viññūpasatthāni
aparāmaṭṭhāni samādhisaṃvattanikāni tathārūpesu sīlesu sīlasāmaññagato
viharati sabrahmacārīhi āvī ceva raho ca ayampi dhammo sārāṇīyo
piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya
saṃvattati.
{65.3} Puna caparaṃ ānanda bhikkhu yāyaṃ diṭṭhi ariyā niyyānikā
niyyāti takkarassa sammādukkhakkhayāya tathārūpāya diṭṭhiyā
diṭṭhisāmaññagato viharati sabrahmacārīhi āvī ceva raho ca ayampi
dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya
sāmaggiyā ekībhāvāya saṃvattati . ime kho ānanda cha sārāṇīyā
dhammā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā
ekībhāvāya saṃvattanti.
[66] Ime ce tumhe ānanda cha sārāṇīye dhamme samādāya
saṃvatteyyātha passatha no tumhe ānanda taṃ vacanapathaṃ aṇuṃ vā
thūlaṃ vā yaṃ tumhe nādhivāseyyāthāti . no hetaṃ bhante .
Tasmātihānanda ime cha sārāṇīye dhamme samādāya saṃvatteyyātha 1-
taṃ vo bhavissati dīgharattaṃ hitāya sukhāyāti.
Idamavoca bhagavā attamano āyasmā ānando bhagavato
bhāsitaṃ abhinandīti.
Sāmagāmasuttaṃ niṭṭhitaṃ catutthaṃ.
------------
@Footnote: 1 Ma. Yu. vattatha.
Sunakkhattasuttaṃ
[67] Evamme sutaṃ ekaṃ samayaṃ bhagavā vesāliyaṃ viharati
mahāvane kūṭāgārasālāyaṃ . tena kho pana samayena sambahulehi
bhikkhūhi bhagavato santike aññā byākatā hoti khīṇā jāti
vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmāti.
[68] Assosi kho sunakkhatto licchaviputto sambahulehi kira
bhikkhūhi bhagavato santike aññā byākatā khīṇā jāti vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmāti . atha kho
sunakkhatto licchaviputto yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho
sunakkhatto licchaviputto bhagavantaṃ etadavoca sutaṃ metaṃ bhante
sambahulehi kira bhikkhūhi bhagavato santike aññā byākatā khīṇā
jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmāti
ye te [1]- bhikkhū bhagavato santike aññaṃ byākaṃsu khīṇā jāti vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmāti kacci
te bhante bhikkhū sammadeva aññaṃ byākaṃsu udāhu santetthekacce
bhikkhū adhimānena aññaṃ byākaṃsūti.
[69] Ye te sunakkhatta bhikkhū mama santike aññaṃ byākaṃsu
khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
@Footnote: 1 Ma. Yu. etthantare bhante iti dissati.
Pajānāmāti santetthekacce bhikkhū sammadeva aññaṃ byākaṃsu
santi panidhekacce bhikkhū adhimānenapi aññaṃ byākaṃsu . tatra
sunakkhatta ye te bhikkhū sammadeva aññaṃ byākaṃsu tesantaṃ
tatheva hoti . ye pana te bhikkhū adhimānena aññaṃ byākaṃsu
tatra sunakkhatta tathāgatassa evaṃ hoti dhammaṃ nesaṃ desessanti .
Evañcettha sunakkhatta tathāgatassa hoti dhammaṃ nesaṃ desessanti .
Atha ca panidhekacce moghapurisā pañhaṃ abhisaṅkharitvā abhisaṅkharitvā
tathāgataṃ upasaṅkamitvā pucchanti tatra sunakkhatta yampi tathāgatassa
evaṃ hoti dhammaṃ nesaṃ desessanti tassapi hoti aññathattanti .
Etassa bhagavā kālo etassa sugata kālo yaṃ bhagavā dhammaṃ deseyya
bhagavato sutvā bhikkhū dhāressantīti . tenahi sunakkhatta suṇāhi
sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhanteti kho sunakkhatto
licchaviputto bhagavato paccassosi.
[70] Bhagavā etadavoca pañca kho ime sunakkhatta kāmaguṇā
katame pañca cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā
kāmūpasañhitā rajanīyā sotaviññeyyā saddā ... ghānaviññeyyā
gandhā ... jivhāviññeyyā rasā ... Kāyaviññeyyā phoṭṭhabbā iṭṭhā
kantā manāpā piyarūpā kāmūpasañhitā rajanīyā ime kho sunakkhatta
pañca kāmaguṇā.
[71] Ṭhānaṃ kho panetaṃ sunakkhatta vijjati yaṃ idhekacco
Purisapuggalo lokāmisādhimutto assa . lokāmisādhimuttassa kho
sunakkhatta purisapuggalassa tappaṭirūpī ceva kathā saṇṭhāti tadanudhammañca
anuvitakketi anuvicāreti tañca purisaṃ bhajati tena ca
cittiṃ 1- āpajjati āneñjapaṭisaṃyuttāya ca pana kathāya kacchamānāya
na sussusati 2- na ca sotaṃ odahati na aññā cittaṃ upaṭṭhapeti
na ca taṃ purisaṃ bhajati na ca tena cittiṃ āpajjati . seyyathāpi
sunakkhatta puriso sakamhā gāmā vā nigamā vā ciravippavuttho
assa . so aññataraṃ purisaṃ passeyya tamhā gāmā vā nigamā
vā acirapakkantaṃ . so taṃ purisaṃ tassa gāmassa vā nigamassa vā
khemattañca subhikkhattañca appābādhattañca puccheyya . tassa so
puriso tassa gāmassa vā nigamassa vā khemattañca subhikkhattañca
appābādhattañca saṃseyya . taṃ kiṃ maññasi sunakkhatta api nu so
puriso tassa purisassa sussuseyya sotaṃ odaheyya aññā cittaṃ
upaṭṭhapeyya tañca purisaṃ bhajeyya tena ca cittiṃ āpajjeyyāti .
Evaṃ bhante.
{71.1} Evameva kho sunakkhatta ṭhānametaṃ vijjati yaṃ idhekacco
purisapuggalo lokāmisādhimutto assa . lokāmisādhimuttassa kho
sunakkhatta purisapuggalassa tappaṭirūpī ceva kathā saṇṭhāti tadanudhammañca
anuvitakketi anuvicāreti tañca purisaṃ bhajati tena ca
cittiṃ āpajjati āneñjapaṭisaṃyuttāya ca pana kathāya kacchamānāya
@Footnote: 1 Sī. Ma. Yu. vittiṃ. evaṃ sabbattha ñātabbaṃ. 2 Ma. Yu. sussūsati.
Na sussusati na sotaṃ odahati na aññā cittaṃ upaṭṭhapeti na ca
taṃ purisaṃ bhajati na ca tena cittiṃ āpajjati . so evamassa
veditabbo [1]- lokāmisādhimutto purisapuggaloti.
[72] Ṭhānaṃ kho panetaṃ sunakkhatta vijjati yaṃ idhekacco
purisapuggalo āneñjādhimutto assa . āneñjādhimuttassa kho
sunakkhatta purisapuggalassa tappaṭirūpī ceva kathā saṇṭhāti tadanudhammañca
anuvitakketi anuvicāreti tañca purisaṃ bhajati tena ca
cittiṃ āpajjati lokāmisapaṭisaṃyuttāya ca pana kathāya kacchamānāya
na sussusati na sotaṃ odahati na aññā cittaṃ upaṭṭhapeti na ca
taṃ purisaṃ bhajati na ca tena cittiṃ āpajjati . seyyathāpi sunakkhatta
paṇḍupalāso bandhanā pavutto abhabbo haritattāya evameva kho
sunakkhatta āneñjādhimuttassa purisapuggalassa ye lokāmisasaññojane
se pavutte so evamassa veditabbo lokāmisasaññojanena hi
kho visaṃyutto āneñjādhimutto purisapuggaloti.
[73] Ṭhānaṃ kho panetaṃ sunakkhatta vijjati yaṃ idhekacco
purisapuggalo ākiñcaññāyatanādhimutto assa . ākiñcaññāyatanādhimuttassa
kho sunakkhatta purisapuggalassa tappaṭirūpī ceva kathā
saṇṭhāti tadanudhammañca anuvitakketi anuvicāreti tañca purisaṃ bhajati
tena ca cittiṃ āpajjati āneñjapaṭisaṃyuttāya ca pana kathāya
kacchamānāya na sussusati na sotaṃ odahati na aññā cittaṃ
@Footnote: 1 Ma. etthantare āneñjasaṃyojanena hi kho visaṃyutto iti dissanti.
Upaṭṭhapeti na ca taṃ purisaṃ bhajati na ca tena cittiṃ āpajjati .
Seyyathāpi sunakkhatta puthusilā dvedhā bhinnā appaṭisandhikā hoti
evameva kho sunakkhatta ākiñcaññāyatanādhimuttassa purisapuggalassa
ye āneñjasaññojane se bhinne so evamassa veditabbo
āneñjasaññojanena hi kho visaṃyutto ākiñcaññāyatanādhimutto
purisapuggaloti.
[74] Ṭhānaṃ kho panetaṃ sunakkhatta vijjati yaṃ idhekacco purisapuggalo
nevasaññānāsaññāyatanādhimutto assa . nevasaññānāsaññāyatanādhi-
muttassa kho sunakkhatta purisapuggalassa tappaṭirūpī ceva kathā saṇṭhāti
tadanudhammañca anuvitakketi anuvicāreti tañca purisaṃ bhajati tena ca cittiṃ
āpajjati ākiñcaññāyatanapaṭisaṃyuttāya ca pana kathāya kacchamānāya na
sussusati na sotaṃ odahati na aññā cittaṃ upaṭṭhapeti na ca taṃ purisaṃ bhajati
na ca tena cittiṃ āpajjati . seyyathāpi sunakkhatta puriso manuññabhojanaṃ
bhuttāvī chaḍḍeyya . taṃ kiṃ maññasi sunakkhatta api nu tassa purisassa
tasmiṃ bhatte [1]- sunakkhatta kamyatā assāti. No hetaṃ bhante taṃ kissa
hetu aduñhi bhante bhattaṃ paṭikkūlasammatanti . evameva kho sunakkhatta
nevasaññānāsaññāyatanādhimuttassa purisapuggalassa ye ākiñcaññāyatana-
saññojane se vante so evamassa veditabbo ākiñcaññāyatana-
saññojanena hi kho visaṃyutto nevasaññānāsaññāyatanādhimutto
@Footnote: 1 Ma. Yu. etthantare puna sotukamyatā iti dissati.
Purisapuggaloti.
[75] Ṭhānaṃ kho panetaṃ sunakkhatta vijjati yaṃ idhekacco purisapuggalo
sammānibbānādhimutto assa . sammānibbānādhimuttassa
kho sunakkhatta purisapuggalassa tappaṭirūpī ceva kathā saṇṭhāti
tadanudhammañca anuvitakketi anuvicāreti tañca purisaṃ bhajati tena ca
cittiṃ āpajjati nevasaññānāsaññāyatanasaṃyuttāya ca pana kathāya
kacchamānāya na sussusati na sotaṃ odahati na aññā cittaṃ
upaṭṭhapeti na ca taṃ purisaṃ bhajati na ca tena cittiṃ āpajjati .
Seyyathāpi sunakkhatta tālo matthakacchinno abhabbo puna virūḷhiyā
evameva kho sunakkhatta sammānibbānādhimuttassa purisapuggalassa
ye nevasaññānāsaññāyatanasaññojane se ucchinne ucchinnamūle
tālāvatthukate anabhāvaṅgate āyatiṃ anuppādadhamme so evamassa
veditabbo nevasaññānāsaññāyatanasaññojanena hi kho visaṃyutto
sammānibbānādhimutto purisapuggaloti.
[76] Ṭhānaṃ kho panetaṃ sunakkhatta vijjati yaṃ idhekaccassa bhikkhuno
evamassa taṇhā kho sallaṃ samaṇena vuttaṃ avijjāvisadoso
chandarāga byāpādehi 1- ruppati taṃ me taṇhāsallaṃ pahīnaṃ apanīto
avijjāvisadoso sammānibbānādhimuttohamasmīti evamādi assa atthaṃ
samānaṃ . so yāni sammānibbānādhimuttassa asappāyāni tāni
anuyuñjeyya . asappāyaṃ cakkhunā rūpadassanaṃ anuyuñjeyya asappāyaṃ
@Footnote: 1 Ma. Yu. chanda ... pādena.
Sotena saddaṃ anuyuñjeyya asappāyaṃ ghānena gandhaṃ anuyuñjeyya
asappāyaṃ jivhāya rasaṃ anuyuñjeyya asappāyaṃ kāyena phoṭṭhabbaṃ
anuyuñjeyya asappāyaṃ manasā dhammaṃ anuyuñjeyya . tassa
asappāyaṃ cakkhunā rūpadassanaṃ anuyuttassa asappāyaṃ sotena saddaṃ
anuyuttassa asappāyaṃ ghānena gandhaṃ anuyuttassa asappāyaṃ jivhāya
rasaṃ anuyuttassa asappāyaṃ kāyena phoṭṭhabbaṃ anuyuttassa asappāyaṃ
manasā dhammaṃ anuyuttassa rāgo cittaṃ anuddhaṃseyya . so
rāgānuddhaṃsitena cittena maraṇaṃ vā nigaccheyya maraṇamattaṃ vā
dukkhaṃ.
{76.1} Seyyathāpi sunakkhatta puriso sallena viddho assa savisena
gāḷhūpalepanena tassa mittāmaccā ñātisālohitā bhisakkaṃ
sallakattaṃ upaṭṭhapeyyuṃ . tassa so bhisakko sallakatto satthena
vaṇamukhaṃ parikanteyya satthena vaṇamukhaṃ parikantetvā esaniyā sallaṃ
eseyya esaniyā sallaṃ esitvā sallaṃ abbāheyya apaneyya
visadosaṃ saupādisesaṃ anupādisesoti jānamāno 1-.
{76.2} So evaṃ vadeyya ambho purisa ubbhahataṃ kho te sallaṃ apanīto
visadoso anupādiseso alañca te anantarāyāya sappāyāni ceva bhojanāni
bhuñjeyyāsi mā te asappāyāni bhojanāni bhuñjato vaṇo assāvī
assa kālena kālañca vaṇaṃ dhoveyyāsi kālena kālaṃ vaṇamukhaṃ
ālimpeyyāsi mā te kālena kālaṃ vaṇaṃ dhovato kālena kālaṃ
@Footnote: 1 Sī. maññamāno.
Vaṇamukhaṃ ālimpato pubbalohitaṃ vaṇamukhaṃ pariyonaddhi mā ca
vātātape cārittaṃ anuyuñji mā te vātātape cārittaṃ anuyuttassa
rajosukaṃ vaṇamukhaṃ anuddhaṃsesi vaṇānurakkhī ca ambho purisa
vihareyyāsi vaṇasāropīti . tassa evamassa ubbhahataṃ kho me sallaṃ
apanīto visadoso anupādiseso alañca me anantarāyāyāti .
So asappāyāni ceva bhojanāni bhuñjeyya tassa asappāyāni
bhojanāni bhuñjato vaṇo assāvī assa na ca kālena kālaṃ
vaṇaṃ dhoveyya na ca kālena kālaṃ vaṇamukhaṃ ālimpeyya tassa
na kālena kālaṃ vaṇaṃ dhovato na ca kālena kālaṃ vaṇamukhaṃ
ālimpato pubbalohitaṃ vaṇamukhaṃ pariyonaddheyya vātātape ca
cārittaṃ anuyuñjeyya tassa vātātape cārittaṃ anuyuttassa rajosukaṃ
vaṇamukhaṃ anuddhaṃseyya na ca vaṇānurakkhī vihareyya na vaṇasāropi
tassa imissāva asappāyakiriyāya asucivisadoso apanīto saupādiseso
tadubhayena vaṇo puthuttaṃ gaccheyya.
{76.3} So puthuttaṃ gatena vaṇena maraṇaṃ vā nigaccheyya maraṇamattaṃ
vā dukkhaṃ evameva kho sunakkhatta ṭhānametaṃ vijjati yaṃ idhekaccassa bhikkhuno
evamassa taṇhā kho sallaṃ samaṇena vuttaṃ avijjāvisadoso chandarāga-
byāpādehi ruppati taṃ me taṇhāsallaṃ pahīnaṃ apanīto avijjāvisadoso
sammānibbānādhimuttohamasmīti evamādi assa atthaṃ samānaṃ . so yāni
sammānibbānādhimuttassa asappāyāni tāni anuyuñjeyya asappāyaṃ
Cakkhunā rūpadassanaṃ anuyuñjeyya asappāyaṃ sotena saddaṃ
anuyuñjeyya asappāyaṃ ghānena gandhaṃ anuyuñjeyya asappāyaṃ
jivhāya rasaṃ anuyuñjeyya asappāyaṃ kāyena phoṭṭhabbaṃ anuyuñjeyya
asappāyaṃ manasā dhammaṃ anuyuñjeyya . tassa asappāyaṃ cakkhunā
rūpadassanaṃ anuyuttassa asappāyaṃ sotena saddaṃ anuyuttassa asappāyaṃ
ghānena gandhaṃ anuyuttassa asappāyaṃ jivhāya rasaṃ anuyuttassa
asappāyaṃ kāyena phoṭṭhabbaṃ anuyuttassa asappāyaṃ manasā dhammaṃ
anuyuttassa so rāgo cittaṃ anuddhaṃseyya . so rāgānuddhaṃsitena
cittena maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ . maraṇañhetaṃ
sunakkhatta ariyassa vinaye yo sikkhaṃ paccakkhāya hīnāyāvattati .
Maraṇamattañhetaṃ sunakkhatta dukkhaṃ yo aññataraṃ saṅkiliṭṭhaṃ āpattiṃ
āpajjati.
[77] Ṭhānaṃ kho panetaṃ sunakkhatta vijjati yaṃ idhekaccassa bhikkhuno
evamassa taṇhā kho sallaṃ samaṇena vuttaṃ avijjāvisadoso
chandarāgabyāpādehi ruppati taṃ me taṇhāsallaṃ pahīnaṃ apanīto
avijjāvisadoso sammānibbānādhimuttohamasmīti . sammā-
nibbānādhimuttasseva sato so yāni sammānibbānādhimuttassa
asappāyāni tāni nānuyuñjeyya asappāyaṃ cakkhunā rūpadassanaṃ
nānuyuñjeyya asappāyaṃ sotena saddaṃ nānuyuñjeyya asappāyaṃ ghānena
gandhaṃ nānuyuñjeyya asappāyaṃ jivhāya rasaṃ nānuyuñjeyya asappāyaṃ
Kāyena phoṭṭhabbaṃ nānuyuñjeyya asappāyaṃ manasā dhammaṃ
nānuyuñjeyya . tassa asappāyaṃ cakkhunā rūpadassanaṃ ananuyuttassa
asappāyaṃ sotena saddaṃ ananuyuttassa asappāyaṃ ghānena gandhaṃ
ananuyuttassa asappāyaṃ jivhāya rasaṃ ananuyuttassa asappāyaṃ kāyena
phoṭṭhabbaṃ ananuyuttassa asappāyaṃ manasā dhammaṃ ananuyuttassa rāgo
cittaṃ nānuddhaṃseyya . so na rāgānuddhaṃsitena cittena neva maraṇaṃ
vā nigaccheyya na maraṇamattaṃ vā dukkhaṃ.
{77.1} Seyyathāpi sunakkhatta puriso sallena viddho assa savisena
gāḷhūpalepanena . tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ
upaṭṭhapeyyuṃ . tassa so bhisakko sallakatto satthena vaṇamukhaṃ parikanteyya
satthena sallaṃ 1- vaṇamukhaṃ parikantetvā esaniyā sallaṃ eseyya esaniyā
sallaṃ esitvā sallaṃ abbāheyya apaneyya visadosaṃ anupādisesaṃ
anupādisesoti jānamāno.
{77.2} So evaṃ vadeyya ambho purisa ubbhataṃ kho te sallaṃ apanīto
visadoso anupādiseso alañca te anantarāyāya sappāyāni ceva
bhojanāni bhuñjeyyāsi mā te asappāyāni bhojanāni bhuñjato vaṇo
assāvī assa kālena kālañca vaṇaṃ dhoveyyāsi kālena kālaṃ vaṇamukhaṃ
ālimpeyyāsi mā te [2]- kālena kālaṃ vaṇaṃ dhovato [3]- kālena
kālaṃ vaṇamukhaṃ ālimpato pubbalohitaṃ vaṇamukhaṃ pariyonaddhi mā ca vātātape
cārittaṃ anuyuñji mā te vātātape cārittaṃ anuyuttassa rajosukaṃ vaṇamukhaṃ
@Footnote: 1 Ma. Yu. sallanti natthi . 2-3 Po. Ma. etthantare nasaddo dissati.
Anuddhaṃsesi vaṇānurakkhī ca ambho purisa vihareyyāsi vaṇasāropīti.
{77.3} Tassa evamassa ubbhataṃ kho me sallaṃ apanīto visadoso
anupādiseso alañca me anantarāyāyāti . so sappāyāni ceva
bhojanāni bhuñjeyya tassa sappāyāni bhojanāni bhuñjato vaṇo
na assāvī assa kālena kālañca vaṇaṃ dhoveyya kālena kālaṃ
vaṇamukhaṃ ālimpeyya tassa kālena kālaṃ vaṇaṃ dhovato kālena
kālaṃ vaṇamukhaṃ ālimpato pubbalohitaṃ vaṇamukhaṃ na pariyonaddheyya
na ca vātātape cārittaṃ anuyuñjeyya tassa vātātape cārittaṃ
ananuyuttassa rajo sukaṃ vaṇamukhaṃ nānuddhaṃseyya vaṇānurakkhī ca vihareyya
vaṇasāropī tassa imissāva sappāyakiriyāya asucivisadoso apanīto
anupādiseso tadubhayena vaṇo virūheyya 1-.
{77.4} So rūḷhena vaṇena sañchavinā neva maraṇaṃ vā nigaccheyya
na maraṇamattaṃ vā dukkhaṃ evameva kho sunakkhatta ṭhānametaṃ vijjati yaṃ
panidhekaccassa bhikkhuno evamassa taṇhā kho sallaṃ samaṇena vuttaṃ
avijjāvisadoso chandarāgabyāpādehi ruppati taṃ me taṇhāsallaṃ pahīnaṃ
apanīto avijjāvisadoso sammānibbānādhimuttohamasmīti .
Sammānibbānādhimuttasseva sato so yāni sammānibbānādhimuttassa
asappāyāni tāni nānuyuñjeyya asappāyaṃ cakkhunā rūpadassanaṃ 2-
nānuyuñjeyya asappāyaṃ sotena saddaṃ [3]- nānuyuñjeyya asappāyaṃ
ghānena gandhaṃ nānuyuñjeyya asappāyaṃ jivhāya rasaṃ nānuyuñjeyya asappāyaṃ
@Footnote: 1 virūḷheyyāti yuttataraṃ . 2 Yu. rūpaṃ disvā nānuyuñjeyya.
@3 Yu. etthantare sutvā iti dissati.
Kāyena phoṭṭhabbaṃ nānuyuñjeyya asappāyaṃ manasā dhammaṃ
nānuyuñjeyya . tassa asappāyaṃ cakkhunā rūpadassanaṃ ananuyuttassa
asappāyaṃ sotena saddaṃ ananuyuttassa asappāyaṃ ghānena gandhaṃ
ananuyuttassa asappāyaṃ jivhāya rasaṃ ananuyuttassa asappāyaṃ kāyena
phoṭṭhabbaṃ ananuyuttassa asappāyaṃ manasā dhammaṃ ananuyuttassa rāgo
cittaṃ nānuddhaṃseyya . so na rāgānuddhaṃsitena cittena neva maraṇaṃ
vā nigaccheyya na maraṇamattaṃ vā dukkhaṃ.
{77.5} Upamā kho me ayaṃ sunakkhatta katā atthaviññāpanāya 1-.
Ayamevettha attho . Vaṇoti kho sunakkhatta channetaṃ ajjhattikānaṃ āyatanānaṃ
adhivacanaṃ . visadosoti kho sunakkhatta avijjāyetaṃ adhivacanaṃ. Sallanti kho
sunakkhatta taṇhāyetaṃ adhivacanaṃ . esanīti kho sunakkhatta satiyetaṃ
adhivacanaṃ . satthanti kho sunakkhatta ariyāyetaṃ paññāya adhivacanaṃ .
Bhisakko sallakattoti kho sunakkhatta tathāgatassetaṃ adhivacanaṃ arahato
sammāsambuddhassa . so vata sunakkhatta bhikkhu chasu phassāyatanesu
saṃvutakārī upadhi dukkhamūlanti iti viditvā nirupadhī upadhisaṅkhaye
vimutto upadhismiṃ vā kāyaṃ upasaṃharissati cittaṃ vā anuppadassatīti 2-
netaṃ ṭhānaṃ vijjati.
{77.6} Seyyathāpi sunakkhatta āpānīyakaṃso vaṇṇasampanno
gandhasampanno rasasampanno so ca kho visena saṃsaṭṭho .
Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo
dukkhapaṭikkūlo . taṃ kiṃ maññasi sunakkhatta api nu so puriso amuṃ
@Footnote: 1 Ma. Yu. atthassa viññāpanāya . 2 Po. Ma. Yu. uppādessati.
Āpānīyakaṃsaṃ piveyya yaṃ jaññā imāhaṃ pitvā maraṇaṃ vā
nigacchāmi maraṇamattaṃ vā dukkhanti. No hetaṃ bhante.
[78] Evameva kho sunakkhatta so vata bhikkhu chasu phassāyatanesu
saṃvutakārī upadhi dukkhassa mūlanti .pe. netaṃ ṭhānaṃ vijjati .
Seyyathāpi sunakkhatta āsīviso ghoraviso . atha puriso āgaccheyya
jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo . taṃ kiṃ maññasi
sunakkhatta api nu so puriso amussa āsīvisassa ghoravisassa
hatthe 1- vā aṅguṭṭhaṃ vā dajjā yaṃ jaññā imināhaṃ daṭṭho
maraṇaṃ vā nigacchāmi maraṇamattaṃ vā dukkhanti. No hetaṃ bhante.
[79] Evameva kho sunakkhatta so vata bhikkhu chasu phassāyatanesu
saṃvutakārī upadhi dukkhamūlanti iti viditvā nirupadhī upadhisaṅkhaye
vimutto upadhismiṃ vā kāyaṃ upasaṃharissati cittaṃ vā anuppadassatīti 2-
netaṃ ṭhānaṃ vijjatīti.
Idamavoca bhagavā attamano sunakkhatto licchaviputto bhagavato
bhāsitaṃ abhinandīti.
Sunakkhattasuttaṃ niṭṭhitaṃ pañcamaṃ.
--------
@Footnote: 1 Ma. hatthaṃ vā aṅguṭṭhaṃ vā yuñjeyya. Yu. hatthaṃ vā aṅguṭṭhaṃ vā dajjā.
@2 Po. Ma. Yu. uppādessati.
Āneñjasappāyasuttaṃ
[80] Evamme sutaṃ ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadhammaṃ
nāma kurūnaṃ nigamo . tatra kho bhagavā bhikkhū āmantesi
bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
[81] Bhagavā etadavoca aniccā bhikkhave kāmā tucchā musā
mosadhammā 1- māyākatametaṃ bhikkhave bālalāpanaṃ ye ca diṭṭhadhammikā
kāmā ye ca samparāyikā kāmā yā ca diṭṭhadhammikā kāmasaññā
yā ca samparāyikā kāmasaññā ubhayametaṃ māradheyyaṃ mārassesa
visayo mārassesa nivāpo mārassesa gocaro etthete pāpakā
akusalā mānasā abhijjhāpi byāpādāpi sārambhāpi saṃvattanti teva 2-
ariyasāvakassa idhamanusikkhato antarāyāya sambhavanti.
[82] Tatra bhikkhave ariyasāvako iti paṭisañcikkhati ye ca
diṭṭhadhammikā kāmā ye ca samparāyikā kāmā yā ca diṭṭhadhammikā
kāmasaññā yā ca samparāyikā kāmasaññā ubhayametaṃ māradheyyaṃ
mārassesa visayo mārassesa nivāpo mārassesa gocaro etthete
pāpakā akusalā mānasā abhijjhāpi byāpādāpi sārambhāpi saṃvattanti
teva ariyasāvakassa idhamanusikkhato antarāyāya sambhavanti yannūnāhaṃ
vipulena mahaggatena cetasā vihareyyaṃ abhibhuyya lokaṃ adhiṭṭhāya manasā
vipulena hi me mahaggatena cetasā viharato abhibhuyya lokaṃ adhiṭṭhāya
@Footnote: 1 Yu. moghadhammā . 2 Po. Yu. te ca.
Manasā ye pāpakā akusalā mānasā abhijjhāpi byāpādāpi
sārambhāpi te na bhavissanti tesaṃ pahānā aparittañca me cittaṃ
bhavissati appamāṇaṃ subhāvitanti . tassa evaṃ paṭipannassa
tabbahulavihārino āyatane cittaṃ pasīdati sampasāde sati etarahi
vā āneñjaṃ samāpajjati paññāya vā adhimuccati . kāyassa bhedā
parammaraṇā ṭhānametaṃ vijjati yantaṃ saṃvattanikaṃ viññāṇaṃ assa
āneñjūpagaṃ . ayaṃ bhikkhave paṭhamā āneñjasappāyā paṭipadā
akkhāyati.
[83] Puna caparaṃ bhikkhave ariyasāvako iti paṭisañcikkhati ye ca
diṭṭhadhammikā kāmā ye ca samparāyikā kāmā yā ca diṭṭhadhammikā
kāmasaññā yā ca samparāyikā kāmasaññā yaṅkiñci 1- rūpaṃ sabbaṃ
rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti .
Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati
sampasāde sati etarahi vā āneñjaṃ samāpajjati paññāya vā
adhimuccati . kāyassa bhedā parammaraṇā ṭhānametaṃ vijjati yantaṃ
saṃvattanikaṃ viññāṇaṃ assa āneñjūpagaṃ . ayaṃ bhikkhave dutiyā
āneñjasappāyā paṭipadā akkhāyati.
[84] Puna caparaṃ bhikkhave ariyasāvako iti paṭisañcikkhati ye ca
diṭṭhadhammikā kāmā ye ca samparāyikā kāmā yā ca diṭṭhadhammikā
@Footnote: 1 Yu. yaṅkiñci rūpaṃ cattāri ca mahābhūtānīti dissati.
Kāmasaññā yā ca samparāyikā kāmasaññā ye ca diṭṭhadhammikā
rūpā ye ca samparāyikā rūpā yā ca diṭṭhadhammikā rūpasaññā
yā ca samparāyikā rūpasaññā ubhayametaṃ aniccaṃ yadaniccaṃ taṃ
nālaṃ abhinandituṃ nālaṃ abhivadituṃ nālaṃ ajjhositunti . tassa evaṃ
paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati sampasāde
sati etarahi vā āneñjaṃ samāpajjati paññāya vā adhimuccati .
Kāyassa bhedā parammaraṇā ṭhānametaṃ vijjati yantaṃ saṃvattanikaṃ
viññāṇaṃ assa āneñjūpagaṃ . ayaṃ bhikkhave tatiyā āneñjasappāyā
paṭipadā akkhāyati.
[85] Puna caparaṃ bhikkhave ariyasāvako iti paṭisañcikkhati ye ca
diṭṭhadhammikā kāmā ye ca samparāyikā kāmā yā ca diṭṭhadhammikā
kāmasaññā yā ca samparāyikā kāmasaññā ye ca diṭṭhadhammikā
rūpā ye ca samparāyikā rūpā yā ca diṭṭhadhammikā rūpasaññā
yā ca samparāyikā rūpasaññā yā ca āneñjasaññā sabbā
saññā yatthetā aparisesā nirujjhanti etaṃ santaṃ etaṃ paṇītaṃ
yadidaṃ ākiñcaññāyatananti . tassa evaṃ paṭipannassa
tabbahulavihārino āyatane cittaṃ pasīdati sampasāde sati etarahi vā
ākiñcaññāyatanaṃ samāpajjati paññāya vā adhimuccati . kāyassa
bhedā parammaraṇā ṭhānametaṃ vijjati yantaṃ saṃvattanikaṃ viññāṇaṃ assa
ākiñcaññāyatanūpagaṃ . ayaṃ bhikkhave paṭhamā ākiñcaññāyatanasappāyā
Paṭipadā akkhāyati.
[86] Puna caparaṃ bhikkhave ariyasāvako araññagato vā rukkhamūlagato
vā suññāgāragato vā iti paṭisañcikkhati suññamidaṃ attena vā
attaniyena vāti . tassa evaṃ paṭipannassa tabbahulavihārino
āyatane cittaṃ pasīdati sampasāde sati etarahi vā ākiñcaññāyatanaṃ
samāpajjati paññāya vā adhimuccati . kāyassa bhedā parammaraṇā
ṭhānametaṃ vijjati yantaṃ saṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ.
Ayaṃ bhikkhave dutiyā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.
[87] Puna caparaṃ bhikkhave ariyasāvako iti paṭisañcikkhati nāhaṃ
kvacini 1- na 2- kassaci kiñcanatasmiṃ na ca mama kvacini kismiñci kiñcanaṃ
natthīti . tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ
pasīdati sampasāde sati etarahi vā ākiñcaññāyatanaṃ samāpajjati
paññāya vā adhimuccati . kāyassa bhedā parammaraṇā ṭhānametaṃ
vijjati yantaṃ saṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ .
Ayaṃ bhikkhave tatiyā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.
[88] Puna caparaṃ bhikkhave ariyasāvako iti paṭisañcikkhati ye ca
diṭṭhadhammikā kāmā ye ca samparāyikā kāmā yā ca diṭṭhadhammikā
kāmasaññā yā ca samparāyikā kāmasaññā ye ca diṭṭhadhammikā
rūpā ye ca samparāyikā rūpā yā ca diṭṭhadhammikā rūpasaññā
@Footnote: 1 Ma. Yu. kvacani . 2 Po. Ma. Yu. nasaddo natthi.
Yā ca samparāyikā rūpasaññā yā ca āneñjasaññā yā ca
ākiñcaññāyatanasaññā sabbā saññā yatthetā aparisesā
nirujjhanti etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ nevasaññānāsaññāyatananti .
Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati
sampasāde sati etarahi vā nevasaññānāsaññāyatanaṃ samāpajjati
paññāya vā adhimuccati . kāyassa bhedā parammaraṇā ṭhānametaṃ vijjati
yantaṃ saṃvattanikaṃ viññāṇaṃ assa nevasaññānāsaññāyatanūpagaṃ .
Ayaṃ bhikkhave nevasaññānāsaññāyatanasappāyā paṭipadā akkhāyatīti.
[89] Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca idha
bhante bhikkhu evaṃ paṭipanno hoti no cassa no ca me siyā [1]-
na me bhavissati yadatthi yambhūtaṃ taṃ pajahāmīti [2]- upekkhaṃ paṭilabhati
parinibbāyeyya 3- nu kho so bhante bhikkhu na vā parinibbāyeyyāti.
Apetthekacco ānanda bhikkhu parinibbāyeyya apetthekacco bhikkhu
na parinibbāyeyyāti . ko nu kho bhante hetu ko paccayo
yenāpetthekacco bhikkhu parinibbāyeyya apetthekacco bhikkhu na
parinibbāyeyyāti.
[90] Idhānanda bhikkhu evaṃ paṭipanno hoti no cassa no ca
me siyā na me bhavissati yadatthi yambhūtaṃ taṃ pajahāmīti upekkhaṃ
paṭilabhati so taṃ upekkhaṃ abhinandati abhivadati ajjhosāya tiṭṭhati
@Footnote: 1 Ma. Yu. na bhavissati. sabbattha evaṃ ñātabbaṃ . 2 Ma. Yu. etthantare
@evaṃsaddo atthi. sabbattha evaṃ ñātabbaṃ . 3 Yu. parinibbāyeyya nu kho ... na vā
@parinibbāyeyyāti natthi.
Tassa taṃ upekkhaṃ abhinandato abhivadato ajjhosāya tiṭṭhato
tannissitaṃ hoti viññāṇaṃ tadupādānaṃ saupādāno ānanda
bhikkhu na parinibbāyatīti . kahaṃ pana so bhante bhikkhu upādiyamāno
upādiyatīti . nevasaññānāsaññāyatanaṃ ānandāti . upādānaseṭṭhaṃ
kira so bhante bhikkhu upādiyamāno upādiyatīti . upādānaseṭṭhaṃ
so ānanda bhikkhu upādiyamāno upādiyati upādānaseṭṭhaṃ
hetaṃ ānanda yadidaṃ nevasaññānāsaññāyatanaṃ.
[91] Idhānanda bhikkhu evaṃ paṭipanno hoti no cassa no ca
me siyā na me bhavissati yadatthi yambhūtaṃ taṃ pajahāmīti upekkhaṃ
paṭilabhati so taṃ upekkhaṃ nābhinandati nābhivadati na ajjhosāya
tiṭṭhati tassa taṃ upekkhaṃ anabhinandato anabhivadato anajjhosāya
tiṭṭhato na tannissitaṃ hoti viññāṇaṃ tadanupādānaṃ anupādāno
ānanda bhikkhu parinibbāyatīti . acchariyaṃ bhante abbhūtaṃ bhante
nissāya nissāya kira no bhante bhagavatā oghanittharaṇā akkhātā
katamo pana bhante ariyo vimokkhoti.
[92] Idhānanda ariyasāvako iti paṭisañcikkhati ye ca
diṭṭhadhammikā kāmā ye ca samparāyikā kāmā yā ca diṭṭhadhammikā
kāmasaññā yā ca samparāyikā kāmasaññā ye ca diṭṭhadhammikā
rūpā ye ca samparāyikā rūpā yā ca diṭṭhadhammikā rūpasaññā
yā ca samparāyikā rūpasaññā yā ca āneñjasaññā yā ca
Ākiñcaññāyatanasaññā yā ca nevasaññānāsaññāyatanasaññā
esa sakkāyo yāvatā sakkāyo etaṃ amataṃ yadidaṃ anupādā
cittassa vimokkho . iti kho ānanda desitā mayā āneñjasappāyā
paṭipadā desitā ākiñcaññāyatanasappāyā paṭipadā desitā
nevasaññānāsaññāyatanasappāyā paṭipadā desitā nissāya
nissāya oghanittharaṇā [1]- ariyo vimokkho . yaṃ kho ānanda
satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya
kataṃ vo taṃ mayā etāni ānanda rukkhamūlāni etāni suññāgārāni.
Jhāyathānanda mā pamādattha mā pacchā vippaṭisārino ahuvattha
ayaṃ vo amhākaṃ anusāsanīti.
Idamavoca bhagavā attamano āyasmā ānando bhagavato
bhāsitaṃ abhinandīti.
Āneñjasappāyasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
---------
@Footnote: 1 Ma. Yu. etthantare desitoti dissati.
Gaṇakamoggallānasuttaṃ
[93] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
pubbārāme migāramātu pāsāde . atha kho gaṇakamoggallāno
brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā
saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ
nisīdi . ekamantaṃ nisinno kho gaṇakamoggallāno brāhmaṇo
bhagavantaṃ etadavoca seyyathāpi bho gotama imassa migāramātu
pāsādassa dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā
yadidaṃ yāva pacchimā sopāṇakaḷevarā imesampi hi bho gotama
brāhmaṇānaṃ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā
yadidaṃ ajjhene imesampi hi bho gotama issāsānaṃ dissati
anupubbasikkhā anupubbakiriyā anupubbapaṭipadā yadidaṃ issatthe
amhākampi hi bho gotama gaṇakānaṃ gaṇanājīvānaṃ dissati
anupubbasikkhā anupubbakiriyā anupubbapaṭipadā yadidaṃ saṅkhāne mayaṃ
hi bho gotama antevāsī labhitvā paṭhamaṃ evaṃ gaṇāpema ekaṃ
ekakaṃ dve dukā tīṇi tikā cattāri catukkā pañca pañcakā
satta sattakā aṭṭha aṭṭhakā nava navakā dasa dasakāti satampi
mayaṃ bho gotama gaṇāpema sakkā nu kho bho gotama imasmiṃpi
dhammavinaye evameva anupubbasikkhā anupubbakiriyā anupubbapaṭipadā
paññāpetunti.
[94] Sakkā brāhmaṇa imasmiṃ dhammavinaye anupubbasikkhā
anupubbakiriyā anupubbapaṭipadā paññāpetuṃ . seyyathāpi brāhmaṇa
dakkho assadamako bhaddaṃ assājānīyaṃ labhitvā paṭhameneva mukhādhāne
kāraṇaṃ kāreti 1- atha uttariṃ kāraṇaṃ kāreti evameva kho brāhmaṇa
tathāgato purisadammaṃ labhitvā paṭhamaṃ evaṃ vineti ehi tvaṃ bhikkhu
sīlavā hohi pātimokkhasaṃvarasaṃvuto viharāhi ācāragocarasampanno
aṇumattesu vajjesu bhayadassāvī samādāya sikkhassu sikkhāpadesūti.
[95] Yato kho brāhmaṇa bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto
viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī
samādāya sikkhati sikkhāpadesu tamenaṃ tathāgato uttariṃ vineti
ehi tvaṃ bhikkhu indriyesu guttadvāro hohi cakkhunā rūpaṃ disvā
mā nimittaggāhī hohi mā anubyañjanaggāhī yatvādhikaraṇamenaṃ
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā
dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjāhi rakkhāhi
cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjāhi . sotena saddaṃ sutvā ...
Ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ
phusitvā ... manasā dhammaṃ viññāya mā nimittaggāhī hohi mā
anubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ
abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa
saṃvarāya paṭipajjāhi rakkhāhi manindriyaṃ manindriye saṃvaraṃ āpajjāhīti.
@Footnote: 1 Yu. karoti.
[96] Yato kho brāhmaṇa bhikkhu indriyesu guttadvāro hoti
tamenaṃ tathāgato uttariṃ vineti ehi tvaṃ bhikkhu bhojane mattaññū
hohi paṭisaṅkhā yoniso āhāraṃ āhareyyāsi neva davāya na madāya
na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya
vihiṃsuparatiyā brahmacariyānuggahāya iti purāṇañca vedanaṃ paṭihaṅkhāmi
navañca vedanaṃ na uppādessāmi yātrā ca me bhavissati anavajjatā ca
phāsuvihāro cāti.
[97] Yato kho brāhmaṇa bhikkhu bhojane mattaññū hoti
tamenaṃ tathāgato uttariṃ vineti ehi tvaṃ bhikkhu jāgariyaṃ anuyutto
viharāhi divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ
parisodhehi rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi
dhammehi cittaṃ parisodhehi rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena
sīhaseyyaṃ kappeyyāsi pādena pādaṃ accādhāya sato sampajāno
kuṭṭhānasaññaṃ manasikatvā 1- rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena
nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhehīti.
[98] Yato kho brāhmaṇa bhikkhu jāgariyaṃ anuyutto hoti
tamenaṃ tathāgato uttariṃ vineti ehi tvaṃ bhikkhu satisampajaññena
samannāgato hohi abhikkante paṭikkante sampajānakārī ālokite
vilokite sampajānakārī sammiñjite pasārite sampajānakārī
saṅghāṭipattacīvaradhāraṇe sampajānakārī asite pīte khāyite sāyite
@Footnote: 1 aññattha manasikaritvātipi pāṭho dissati.
Sampajānakārī uccārapassāvakamme sampajānakārī gate ṭhite
nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārīti.
[99] Yato kho brāhmaṇa bhikkhu satisampajaññena samannāgato
hoti tamenaṃ tathāgato uttariṃ vineti ehi tvaṃ bhikkhu vivittaṃ
senāsanaṃ bhaja araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ
vanapatthaṃ abbhokāsaṃ palālapuñjanti . so vivittaṃ senāsanaṃ bhajati
araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ
palālapuñjaṃ . so pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ
ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . so
abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya
cittaṃ parisodheti byāpādapadosaṃ pahāya abyāpannacitto viharati
sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti thīnamiddhaṃ
pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno
thīnamiddhā cittaṃ parisodheti uddhaccakukkuccaṃ pahāya anuddhato
viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti
vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu
vicikicchāya cittaṃ parisodheti.
[100] So ime pañca nīvaraṇe pahāya cetaso upakkilese
paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi
savitakukaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati
Vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati
pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati sukhassa
ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati . ye 1- te
kho brāhmaṇa bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ
patthayamānā viharanti tesu me ayaṃ evarūpī anusāsanī hoti .
Ye pana te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā
ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññā
vimuttā tesaṃ ime dhammā diṭṭhadhammasukhavihārāya ceva saṃvattanti
satisampajaññāya cāti.
[101] Evaṃ vutte gaṇakamoggallāno brāhmaṇo bhagavantaṃ
etadavoca kinnu kho bhoto gotamassa sāvakā bhotā gotamena
evaṃ ovadiyamānā evaṃ anusāsiyamānā sabbeva accantaniṭṭhaṃ
nibbānaṃ ārādhenti udāhu ekacce nārādhentīti . appekacce
kho brāhmaṇa mama sāvakā mayā evaṃ ovadiyamānā evaṃ
anusāsiyamānā accantaniṭṭhaṃ nibbānaṃ ārādhenti ekacce
nārādhentīti . ko nu kho bho gotama hetu ko paccayo yantiṭṭhateva
nibbānaṃ tiṭṭhati nibbānagāmimaggo tiṭṭhati bhavaṃ gotamo samādapetā
atha ca pana bhoto gotamassa sāvakā bhotā gotamena evaṃ
ovadiyamānā evaṃ anusāsiyamānā appekacce accantaniṭṭhaṃ
nibbānaṃ ārādhenti ekacce nārādhentīti.
@Footnote: 1 Ma. Yu. kho te.
[102] Tenahi brāhmaṇa taññevettha paṭipucchissāmi yathā
te khameyya yathā naṃ byākareyyāsi taṃ kiṃ maññasi brāhmaṇa
kusalo tvaṃ rājagahagāmissa maggassāti . evaṃ bho kusalo ahaṃ
rājagahagāmissa maggassāti.
{102.1} Taṃ kiṃ maññasi brāhmaṇa idha puriso āgaccheyya rājagahaṃ
gantukāmo so taṃ upasaṅkamitvā evaṃ vadeyya icchāmahaṃ bhante rājagahaṃ
gantuṃ tassa me rājagahassa maggaṃ upadisāti. Tamenaṃ tvaṃ evaṃ vadeyyāsi
ehambho purisa ayaṃ maggo rājagahaṃ gacchati tena muhuttaṃ gaccha tena muhuttaṃ
gantvā dakkhissasi amukaṃ nāma gāmaṃ tena muhuttaṃ gaccha tena muhuttaṃ
gantvā dakkhissasi amukaṃ nāma nigamaṃ tena muhuttaṃ gaccha tena muhuttaṃ
gantvā dakkhissasi rājagahassa ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ
bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakanti . so tayā evaṃ
ovadiyamāno evaṃ anusāsiyamāno ummaggaṃ gahetvā pacchāmukho
gaccheyya . atha dutiyo puriso āgaccheyya rājagahaṃ gantukāmo .
So taṃ upasaṅkamitvā evaṃ vadeyya icchāmahaṃ bhante rājagahaṃ gantuṃ
tassa me rājagahassa maggaṃ upadisāti . tamenaṃ tvaṃ evaṃ vadeyyāsi
ehambho purisa ayaṃ maggo rājagahaṃ gacchati tena muhuttaṃ gaccha
tena muhuttaṃ gantvā dakkhissasi amukaṃ nāma gāmaṃ tena muhuttaṃ
gaccha tena muhuttaṃ gantvā dakkhissasi amukaṃ nāma nigamaṃ
tena muhuttaṃ gaccha tena muhuttaṃ gantvā dakkhissasi rājagahassa
Ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ
pokkharaṇirāmaṇeyyakanti . so tayā evaṃ ovadiyamāno
evaṃ anusāsiyamāno sotthinā rājagahaṃ gaccheyya.
{102.2} Ko nu kho brāhmaṇa hetu ko paccayo yantiṭṭhateva
rājagahaṃ tiṭṭhati rājagahagāmimaggo tiṭṭhasi tvaṃ samādapetā atha ca
pana tayā evaṃ ovadiyamāno evaṃ anusāsiyamāno eko puriso
ummaggaṃ gahetvā pacchāmukho gaccheyya eko sotthinā rājagahaṃ
gaccheyyāti . ettha kyāhaṃ bho gotama karomi maggakkhāyāhaṃ bho
gotamāti.
[103] Evameva kho brāhmaṇa tiṭṭhateva nibbānaṃ tiṭṭhati
nibbānagāmimaggo tiṭṭhāmahaṃ samādapetā atha ca pana mama
sāvakā mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā appekacce
accantaniṭṭhaṃ nibbānaṃ ārādhenti ekacce nārādhenti ettha
kyāhaṃ brāhmaṇa karomi maggakkhāyī 1- brāhmaṇa tathāgatoti.
[104] Evaṃ vutte gaṇakamoggallāno brāhmaṇo bhagavantaṃ
etadavoca yeme bho gotama puggalā asaddhā jīvikatthā agārasmā
anagāriyaṃ pabbajitā saṭhā māyāvino keṭubhino 2- uddhatā unnaḷā
capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane
amattaññuno jāgariyaṃ ananuyuttā sāmaññe anapekkhavanto sikkhāya
na tibbagāravā bāhullikā sāthilikā 3- okkamane pubbaṅgamā paviveke
nikkhittadhurā kusītā hīnaviriyā muṭṭhassatino asampajānā asamāhitā
@Footnote: 1 Ma. maggakkhāyīhaṃ . 2 Ma. ketabino . 3 Ma. Yu. sāthalikā.
Vibbhantacittā duppaññā elamūgā na tehi bhavaṃ gotamo saddhiṃ
saṃvasati.
{104.1} Ye pana te kulaputtā saddhā agārasmā anagāriyaṃ
pabbajitā asaṭhā amāyāvino akeṭubhino anuddhatā anunnaḷā
acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane
mattaññuno jāgariyaṃ anuyuttā sāmaññe apekkhavanto sikkhāya
tibbagāravā na bāhullikā na sāthilikā okkamane nikkhittadhurā
paviveke pubbaṅgamā āraddhaviriyā pahitattā upaṭṭhitasatino
sampajānā samāhitā ekaggacittā paññavanto anelamūgā tehi
bhavaṃ gotamo saddhiṃ saṃvasati.
{104.2} Seyyathāpi bho gotama yekeci mūlagandhā kāḷānusārikaṃ
tesaṃ aggamakkhāyati yekeci sāragandhā lohitacandanaṃ tesaṃ aggamakkhāyati
yekeci pupphagandhā vassikaṃ tesaṃ aggamakkhāyati evameva kho bhoto gotamassa
ovādo paramajjadhammesu abhikkantaṃ bho gotama abhikkantaṃ bho gotama
seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā
vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ
dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā gotamena
anekapariyāyena dhammo pakāsito esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ
gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti.
Gaṇakamoggallānasuttaṃ niṭṭhitaṃ sattamaṃ.
----------
Gopakamoggallānasuttaṃ
[105] Evamme sutaṃ ekaṃ samayaṃ āyasmā ānando rājagahe
viharati veḷuvane kalandakanivāpe aciraparinibbute bhagavati . tena
kho pana samayena rājā māgadho ajātasattu vedehiputto rājagahaṃ
paṭisaṅkhārāpeti rañño pajjotassa āsaṅkamāno . atha kho
āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
rājagahaṃ piṇḍāya pāvisi . atha kho āyasmato ānandassa
etadahosi atippago kho tāva rājagahe piṇḍāya carituṃ
yannūnāhaṃ yena gopakamoggallānassa brāhmaṇassa kammanto yena
gopakamoggallāno brāhmaṇo tenupasaṅkameyyanti.
{105.1} Atha kho āyasmā ānando yena gopakamoggallānassa
brāhmaṇassa kammanto yena gopakamoggallāno brāhmaṇo tenupasaṅkami.
Addasā kho gopakamoggallāno brāhmaṇo āyasmantaṃ ānandaṃ dūrato 1-
āgacchantaṃ disvāna āyasmantaṃ ānandaṃ etadavoca etu kho bhavaṃ ānando
svāgataṃ bhoto ānandassa cirassaṃ kho bhavaṃ ānando imaṃ pariyāyamakāsi
yadidaṃ idhāgamanāya nisīdatu bhavaṃ ānando idamāsanaṃ paññattanti . Nisīdi
kho āyasmā ānando paññatte āsane . gopakamoggallānopi kho
brāhmaṇo aññataraṃ nīcaṃ āsanaṃ gahetvā [2]- nisīdi.
@Footnote: 1 Ma. Yu. dūratova . 2 Ma. Yu. etthantare ekamantanti dissati.
[106] Ekamantaṃ nisinno kho gopakamoggallāno brāhmaṇo
āyasmantaṃ ānandaṃ etadavoca atthi nu kho bho ānanda ekabhikkhupi
tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ samannāgato yehi
dhammehi samannāgato so bhavaṃ gotamo ahosi arahaṃ
sammāsambuddhoti . natthi kho brāhmaṇa ekabhikkhupi tehi dhammehi
sabbena sabbaṃ sabbathā sabbaṃ samannāgato yehi dhammehi
samannāgato so bhagavā ahosi arahaṃ sammāsambuddho so hi
brāhmaṇa bhagavā anuppannassa maggassa uppādetā asañjātassa
maggassa sañjānetā anakkhātassa maggassa akkhātā maggaññū
maggavidū maggakovido maggānugā ca pana etarahi sāvakā viharanti
pacchā samannāgatāti . ayañca hidaṃ āyasmato ānandassa
gopakamoggallānena brāhmaṇena saddhiṃ antarākathā vippakatā ahosi.
[107] Atha kho vassakāro brāhmaṇo magadhamahāmatto
rājagahe kammante anusaññāyamāno yena gopakamoggallānassa
brāhmaṇassa kammanto yenāyasmā ānando tenupasaṅkami
upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno
kho vassakāro brāhmaṇo magadhamahāmatto āyasmantaṃ ānandaṃ
etadavoca kāya nuttha bho ānanda etarahi kathāya sannisinnā
kā ca pana te 1- antarākathā vippakatāti . idha maṃ brāhmaṇa
@Footnote: 1 Ma. Yu. vo.
Gopakamoggallāno brāhmaṇo evamāha 1- atthi nu kho bho
ānanda ekabhikkhupi tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ
samannāgato yehi dhammehi samannāgato so bhavaṃ gotamo ahosi
arahaṃ sammāsambuddhoti evaṃ vutte ahaṃ brāhmaṇa gopakamoggallānaṃ
brāhmaṇaṃ etadavocaṃ natthi kho brāhmaṇa ekabhikkhupi
tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ samannāgato yehi
dhammehi samannāgato so bhagavā ahosi arahaṃ sammāsambuddho
so hi brāhmaṇa bhagavā anuppannassa maggassa uppādetā
asañjātassa maggassa sañjānetā anakkhātassa maggassa akkhātā
maggaññū maggavidū maggakovido maggānugā ca pana etarahi
sāvakā viharanti pacchā samannāgatāti mayaṃ kho no brāhmaṇa
gopakamoggallānena brāhmaṇena saddhiṃ antarākathā vippakatā
atha tvaṃ anuppattoti.
[108] Atthi nu kho bho ānanda ekabhikkhupi tena bhotā
gotamena ṭhapito ayaṃ vo mamaccayena paṭisaraṇaṃ bhavissatīti yaṃ
tumhe etarahi paṭidhāveyyāthāti . natthi kho brāhmaṇa ekabhikkhupi
tena bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito
ayaṃ vo mamaccayena paṭisaraṇaṃ bhavissatīti yaṃ mayaṃ etarahi
paṭidhāveyyāmāti 2-.
[109] Atthi pana bho ānanda ekabhikkhupi saṅghena sammato
@Footnote: 1 Yu. idamāha . 2 Ma. paṭipādeyyāmāti.
Sambahulehi therehi bhikkhūhi ṭhapito ayaṃ no bhagavato accayena
paṭisaraṇaṃ bhavissatīti yaṃ tumhe etarahi paṭidhāveyyāthāti . natthi
kho brāhmaṇa ekabhikkhupi saṅghena sammato sambahulehi therehi
bhikkhūhi ṭhapito ayaṃ no bhagavato accayena paṭisaraṇaṃ bhavissatīti
yaṃ mayaṃ etarahi paṭidhāveyyāmāti . evaṃ appaṭisaraṇe ca pana
bho ānanda ko hetu dhammasāmaggiyāti 1- . na kho mayaṃ brāhmaṇa
appaṭisaraṇā sappaṭisaraṇā mayaṃ brāhmaṇa dhammapaṭisaraṇāti.
[110] Atthi nu kho bho ānanda ekabhikkhupi tena bhotā
gotamena ṭhapito ayaṃ vo mamaccayena paṭisaraṇaṃ bhavissatīti yaṃ
tumhe etarahi paṭidhāveyyāthāti iti puṭṭho samāno natthi kho
brāhmaṇa ekabhikkhupi tena bhagavatā jānatā passatā arahatā
sammāsambuddhena ṭhapito ayaṃ vo mamaccayena paṭisaraṇaṃ bhavissatīti
yaṃ mayaṃ etarahi paṭidhāveyyāmāti vadesi . atthi pana bho ānanda
ekabhikkhupi saṅghena sammato sambahulehi therehi bhikkhūhi ṭhapito
ayaṃ no bhagavato accayena paṭisaraṇaṃ bhavissatīti yaṃ tumhe etarahi
paṭidhāveyyāthāti iti puṭṭho samāno natthi kho brāhmaṇa
ekabhikkhupi saṅghena sammato sambahulehi therehi bhikkhūhi ṭhapito
ayaṃ no bhagavato accayena paṭisaraṇaṃ bhavissatīti yaṃ mayaṃ etarahi
paṭidhāveyyāmāti vadesi . evaṃ appaṭisaraṇe ca pana bho ānanda
ko hetu dhammasāmaggiyāti iti puṭṭho samāno na kho mayaṃ
@Footnote: 1 Ma. Yu. sāmaggiyāti.
Brāhmaṇa appaṭisaraṇā sappaṭisaraṇā mayaṃ brāhmaṇa dhammapaṭisaraṇāti
vadesi . imassa pana bho ānanda bhāsitassa kathaṃ attho
daṭṭhabboti.
[111] Atthi kho brāhmaṇa tena bhagavatā jānatā passatā
arahatā sammāsambuddhena bhikkhūnaṃ sikkhāpadaṃ paññattaṃ pātimokkhaṃ
uddiṭṭhaṃ te mayaṃ tadahuposathe yāvatikā ekaṃ gāmakkhettaṃ
upanissāya viharāma te sabbe ekajjhaṃ sannipatāma sannipatitvā
yassa taṃ vattati taṃ ajjhesāma tasmiṃ ce bhaññamāne hoti
bhikkhussa āpatti hoti vītikkamo taṃ mayaṃ yathādhammaṃ yathānusiṭṭhaṃ
kāremāti na kira no bhavanto kārenti dhammo no kāretīti .
Atthi nu kho bho ānanda ekabhikkhupi yaṃ tumhe etarahi sakkarotha
garukarotha mānetha pūjetha sakkatvā garukatvā upanissāya viharathāti .
Atthi kho brāhmaṇa ekabhikkhupi yaṃ mayaṃ etarahi sakkaroma garukaroma
mānema pūjema sakkatvā garukatvā upanissāya viharāmāti.
[112] Atthi kho bho ānanda ekabhikkhupi tena bhotā gotamena
ṭhapito ayaṃ vo mamaccayena paṭisaraṇaṃ bhavissatīti yaṃ tumhe etarahi
paṭidhāveyyāthāti iti puṭṭho samāno natthi kho brāhmaṇa
ekabhikkhupi tena bhagavatā jānatā passatā arahatā sammāsambuddhena
ṭhapito ayaṃ vo mamaccayena paṭisaraṇaṃ bhavissatīti yaṃ mayaṃ etarahi
paṭidhāveyyāmāti vadesi . atthi pana 2- bho ānanda ekabhikkhupi
@Footnote: 1 Ma. Yu. atthi nu kho . 2 Yu. atthi pana vo bho.
Saṅghena sammato sambahulehi therehi bhikkhūhi ṭhapito ayaṃ no bhagavato
accayena paṭisaraṇaṃ bhavissatīti yaṃ tumhe etarahi paṭidhāveyyāthāti
iti puṭṭho samāno natthi kho brāhmaṇa ekabhikkhupi saṅghena
sammato sambahulehi therehi bhikkhūhi ṭhapito ayaṃ no bhagavato
accayena paṭisaraṇaṃ bhavissatīti yaṃ mayaṃ etarahi paṭidhāveyyāmāti
vadesi . atthi nu kho bho ānanda ekabhikkhupi yaṃ tumhe etarahi
sakkarotha garukarotha mānetha pūjetha sakkatvā garukatvā upanissāya
viharathāti iti puṭṭho samāno atthi kho brāhmaṇa ekabhikkhupi
yaṃ mayaṃ etarahi sakkaroma garukaroma mānema pūjema sakkatvā
garukatvā upanissāya viharāmāti vadesi . imassa 1- bho ānanda
bhāsitassa kathaṃ attho daṭṭhabboti.
[113] Atthi kho brāhmaṇa tena bhagavatā jānatā passatā
arahatā sammāsambuddhena dasa pasādanīyā dhammā akkhātā yasmiṃ
no te 2- dhammā saṃvijjanti taṃ mayaṃ etarahi sakkaroma garukaroma
mānema pūjema sakkatvā garukatvā upanissāya viharāma katame dasa
idha brāhmaṇa bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati
ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya
sikkhati sikkhāpadesu.
{113.1} Bahussuto hoti sutadharo sutasannicayo ye te dhammā
ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā 3-
sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti
@Footnote: 1 Ma. Yu. imassa pana bho . 2 Ma. Yu. ime . 3 Ma. Yu. sātthaṃ sabyañjanaṃ.
Tathārūpāssa dhammā bahussutā honti dhatā 1- vacasā paricitā
manasānupekkhitā diṭṭhiyā supaṭividdhā.
{113.2} Santuṭṭho hoti cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārehi . catunnaṃ jhānānaṃ ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī
akasiralābhī anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā
bahudhā hoti bahudhāpi hutvā eko hoti āvibhāvaṃ tirobhāvaṃ
tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno 2- gacchati seyyathāpi
ākāse paṭhaviyāpi ummujjanimmujjaṃ karoti seyyathāpi udake
udakepi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ ākāsepi pallaṅkena
kamati seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike
evaṃmahānubhāve pāṇinā parimasati 3- parimajjati yāva brahmalokāpi
kāyena vasaṃ vatteti . Dibbāya sotadhātuyā visuddhāya atikkantamānusikāya
ubho sadde suṇāti dibbe ca mānuse ca ye dūre
santike ca.
{113.3} Parasattānaṃ parapuggalānaṃ cetasā ceto paricca
pajānāti . sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti vītarāgaṃ
vā cittaṃ vītarāgaṃ cittanti pajānāti . sadosaṃ vā cittaṃ
sadosaṃ cittanti pajānāti vītadosaṃ vā cittaṃ vītadosaṃ cittanti
pajānāti . samohaṃ vā cittaṃ samohaṃ cittanti pajānāti vītamohaṃ
vā cittaṃ vītamohaṃ cittanti pajānāti . saṅkhittaṃ vā cittaṃ
saṅkhittaṃ cittanti pajānāti vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti
@Footnote: 1 Ma. dhātā . 2 katthaci āsajjamānotipi pāṭho dissati . 3 katthaci parāmasatītipi
@pāṭho dissati.
Pajānāti . mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti
amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti . sauttaraṃ
vā cittaṃ sauttaraṃ cittanti pajānāti anuttaraṃ vā cittaṃ
anuttaraṃ cittanti pajānāti . samāhitaṃ vā cittaṃ samāhitaṃ
cittanti pajānāti asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti
pajānāti . vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti
avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.
{113.4} Anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi
jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo
dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo
paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi
anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe
amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ
sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ
tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ
sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti.
{113.5} Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne
upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate
.pe. yathākammūpage satte pajānāti . āsavānaṃ khayā anāsavaṃ
Cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharati . ime kho brāhmaṇa tena bhagavatā
jānatā passatā arahatā sammāsambuddhena dasa pasādanīyā dhammā
akkhātā yasmiṃ no ime dhammā saṃvijjanti taṃ mayaṃ etarahi
sakkaroma garukaroma mānema pūjema sakkatvā garukatvā upanissāya
viharāmāti.
[114] Evaṃ vutte vassakāro brāhmaṇo magadhamahāmatto
upanandaṃ senāpatiṃ āmantesi taṃ kiṃ maññasi evaṃ senāpati
yadime bhonto sakkātabbaṃ sakkaronti garukātabbaṃ garukaronti
mānetabbaṃ mānenti pūjetabbaṃ pūjenti tagghime bhonto sakkātabbaṃ
sakkaronti garukātabbaṃ garukaronti mānetabbaṃ mānenti pūjetabbaṃ
pūjenti imañca hi te bhonto na sakkareyyuṃ na garukareyyuṃ na
māneyyuṃ na pūjeyyuṃ atha kiñcarahi te bhonto sakkareyyuṃ garukareyyuṃ
māneyyuṃ pūjeyyuṃ sakkatvā garukatvā [1]- upanissāya vihareyyunti.
[115] Atha kho vassakāro brāhmaṇo magadhamahāmatto
āyasmantaṃ ānandaṃ etadavoca kahaṃ pana [2]- ānando etarahi
viharatīti . veḷuvane khvāhaṃ brāhmaṇa etarahi viharāmīti . kacci
pana bho ānanda veḷuvanaṃ ramaṇīyañceva appasaddañca appanigghosañca
vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppanti . taggha
brāhmaṇa veḷuvanaṃ ramaṇīyañceva appasaddañca appanigghosañca
@Footnote: 1 Ma. etthantare mānetvā pūjetvāti dissati . 2 Ma. Yu. etthantare bhavanti
@dissati.
Vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppaṃ yathātaṃ tumhādisehi
rakkhikehi 1- gopakehīti.
[116] Taggha bho ānanda veḷuvanaṃ ramaṇīyañceva appasaddañca
appanigghosañca vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppaṃ
yathātaṃ bhavantehi jhāyīhi jhānasīlehi 2- jhāyino ceva bhavanto
jhānasīlino ca ekamidāhaṃ bho ānanda samayaṃ so bhavaṃ gotamo
vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ atha khvāhaṃ bho
ānanda yena mahāvanaṃ kūṭāgārasālā yena so bhavaṃ gotamo
tenupasaṅkamiṃ tatra ca pana so bhavaṃ gotamo anekapariyāyena
jhānakathaṃ kathesi jhāyī ceva so bhavaṃ gotamo ahosi jhānasīlo 3- ca
sabbañca pana so bhavaṃ gotamo jhānaṃ vaṇṇesīti.
[117] Na kho brāhmaṇa so bhagavā sabbaṃ jhānaṃ vaṇṇesi
nāpi so bhagavā sabbaṃ jhānaṃ na vaṇṇesi na 4- kathaṃrūpañca brāhmaṇa
so bhagavā jhānaṃ na vaṇṇesi . idha brāhmaṇa ekacco
kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena uppannassa
ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti so kāmarāgaṃyeva
antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati .
Byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena uppannassa
ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti so byāpādaṃyeva
antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati .
@Footnote: 1 Ma. rakkhakehi. Yu. rakkhehi. 2 jhānasīlīhi. 3 jhānasīlī.
@4 Po. Ma. Yu. nasadado natthi.
Thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena uppannassa
ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti so thīnamiddhaṃyeva
antaraṃ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati .
Uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena
uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti
so uddhaccakukkuccaṃyeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati
apajjhāyati . vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena
uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti
so vicikicchaṃyeva antaraṃ karitvā jhāyati pajjhāyati nijjhāyati
apajjhāyati . na evarūpaṃ kho brāhmaṇa so bhagavā jhānaṃ
vaṇṇesi.
{117.1} Kathaṃrūpañca brāhmaṇa so bhagavā jhānaṃ vaṇṇesi .
Idha brāhmaṇa bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati
vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ
avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ ... tatiyaṃ jhānaṃ ...
Catutthaṃ jhānaṃ upasampajja viharati . evarūpaṃ kho brāhmaṇa so
bhagavā jhānaṃ vaṇṇesīti.
[118] Gārayhaṃ kira bho ānanda so bhavaṃ gotamo jhānaṃ garahi
pāsaṃsaṃ pasaṃsi handa cadāni mayaṃ bho ānanda gacchāma bahukiccā
mayaṃ bahukaraṇīyāti . yassadāni tvaṃ brāhmaṇa kālaṃ maññasīti . atha
Kho vassakāro brāhmaṇo magadhamahāmatto āyasmato ānandassa
bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.
[119] Atha kho gopakamoggallāno brāhmaṇo acirapakkante
vassakāre brāhmaṇe magadhamahāmatte āyasmantaṃ ānandaṃ etadavoca
yaṃ no mayaṃ bhavantaṃ ānandaṃ apucchimhā taṃ no bhavaṃ ānando
na byākāsīti . nanu 1- te brāhmaṇa avocumhā natthi kho
brāhmaṇa ekabhikkhupi tehi dhammehi sabbena sabbaṃ sabbathā sabbaṃ
samannāgato yehi dhammehi samannāgato so bhagavā ahosi arahaṃ
sammāsambuddho so hi brāhmaṇa bhagavā anuppannassa maggassa
uppādetā asañjātassa maggassa sañjānetā anakkhātassa maggassa
akkhātā maggaññū maggavidū maggakovido maggānugā ca pana
etarahi sāvakā viharanti pacchā samannāgatāti.
Gopakamoggallānasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
---------
@Footnote: 1 Yu. apinu.
Mahāpuṇṇamasuttaṃ
[120] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
pubbārāme migāramātu pāsāde . tena kho pana samayena bhagavā
tadahuposathe paṇṇarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto
abbhokāse nisinno hoti . atha kho aññataro bhikkhu
uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjalimpaṇāmetvā
bhagavantaṃ etadavoca puccheyyāhaṃ bhante bhagavantaṃ kiñcideva desaṃ
sace me bhagavā okāsaṃ karoti pañhassa veyyākaraṇāyāti .
Tenahi tvaṃ bhikkhu sake āsane nisīditvā puccha yadākaṅkhasīti.
[121] Atha kho so bhikkhu sake āsane nisīditvā bhagavantaṃ
etadavoca ime nu kho bhante pañcupādānakkhandhā seyyathīdaṃ
rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho
saṅkhārūpādānakkhandho viññāṇūpādānakkhandhoti . ime kho bhikkhu
pañcupādānakkhandhā seyyathīdaṃ rūpūpādānakkhandho vedanūpādānakkhandho
saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandhoti .
Sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā
bhagavantaṃ uttariṃ pañhaṃ pucchi ime pana bhante pañcupādānakkhandhā
kiṃmūlakāti . ime kho bhikkhu pañcupādānakkhandhā chandamūlakāti .
Taññeva nu kho bhante upādānaṃ te pañcupādānakkhandhā
Udāhu aññatra pañcupādānakkhandhehi upādānanti . na
kho bhikkhu taññeva upādānaṃ te pañcupādānakkhandhā nāpi
aññatra pañcupādānakkhandhehi upādānaṃ yo kho bhikkhu
pañcupādānakkhandhesu chandarāgo taṃ tattha upādānanti.
[122] Siyā pana bhante sā 1- pañcupādānakkhandhesu
chandarāgavemattatāti . siyā bhikkhūti bhagavā avoca idha bhikkhu ekaccassa
evaṃ hoti evaṃrūpo siyaṃ anāgatamaddhānaṃ evaṃvedano siyaṃ anāgatamaddhānaṃ
evaṃsañño siyaṃ anāgatamaddhānaṃ evaṃsaṅkhāro siyaṃ anāgatamaddhānaṃ
evaṃ viññāṇo siyaṃ anāgatamaddhānanti evaṃ kho bhikkhu
siyā 2- pañcupādānakkhandhesu chandarāgavemattatāti.
[123] Kittāvatā pana bhante khandhānaṃ khandhādhivacanaṃ hotīti .
Yaṅkiñci bhikkhu rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā
vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike
vā ayaṃ rūpakkhandho yākāci vedanā ... Yākāci saññā ... Yekeci
saṅkhārā ... yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ
vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ
dūre santike vā ayaṃ viññāṇakkhandho ettāvatā kho bhikkhu
khandhānaṃ khandhādhivacanaṃ hotīti.
[124] Ko nu kho bhante hetu ko paccayo rūpakkhandhassa
paññāpanāya ko hetu ko paccayo vedanākkhandhassa paññāpanāya
@Footnote: 1 Ma. Yu. sā iti na dissati . 2 Yu. siyāti natthi.
Ko hetu ko paccayo saññākkhandhassa paññāpanāya
ko hetu ko paccayo saṅkhārakkhandhassa paññāpanāya ko hetu
ko paccayo viññāṇakkhandhassa paññāpanāyāti . cattāro kho
bhikkhu mahābhūtā hetu cattāro mahābhūtā paccayo rūpakkhandhassa
paññāpanāya phasso hetu phasso paccayo vedanākkhandhassa
paññāpanāya phasso hetu phasso paccayo saññākkhandhassa
paññāpanāya phasso hetu phasso paccayo saṅkhārakkhandhassa
paññāpanāya nāmarūpaṃ kho bhikkhu hetu nāmarūpaṃ paccayo
viññāṇakkhandhassa paññāpanāyāti.
[125] Kathaṃ pana bhante sakkāyadiṭṭhi hotīti . idha bhikkhu
assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido
ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido
sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā
attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ vedanaṃ attato
samanupassati vedanāvantaṃ vā attānaṃ attani vā vedanaṃ vedanāya vā
attānaṃ saññaṃ attato samanupassati saññāvantaṃ vā attānaṃ
attani vā saññaṃ saññāya vā attānaṃ saṅkhāre attato
samanupassati saṅkhāravantaṃ vā attānaṃ attani vā saṅkhāre saṅkhāresu
vā attānaṃ viññāṇaṃ attato samanupassati viññāṇavantaṃ vā
attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ evaṃ
Kho bhikkhu sakkāyadiṭṭhi hotīti.
[126] Kathaṃ pana bhante sakkāyadiṭṭhi na hotīti . idha bhikkhu
sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme
suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme
suvinīto na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na
attani vā rūpaṃ na rūpasmiṃ vā attānaṃ na vedanaṃ attato
samanupassati na vedanāvantaṃ vā attānaṃ na attani vā vedanaṃ
na vedanāya vā attānaṃ na saññaṃ attato samanupassati na
saññāvantaṃ vā attānaṃ na attani vā saññaṃ na saññāya vā
attānaṃ na saṅkhāre attato samanupassati na saṅkhāravantaṃ vā
attānaṃ na attani vā saṅkhāre na saṅkhāresu vā attānaṃ na
viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ na
attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ evaṃ kho
bhikkhu sakkāyadiṭṭhi na hotīti.
[127] Ko nu kho bhante rūpe assādo ko ādīnavo kiṃ
nissaraṇaṃ ko vedanāya assādo ko ādīnavo kiṃ nissaraṇaṃ
ko saññāya assādo ko ādīnavo kiṃ nissaraṇaṃ ko saṅkhāresu
assādo ko ādīnavo kiṃ nissaraṇaṃ ko viññāṇe assādo
ko ādīnavo kiṃ nissaraṇanti . yaṃ kho bhikkhu rūpaṃ paṭicca
uppajjati sukhaṃ somanassaṃ ayaṃ rūpe assādo yaṃ rūpaṃ aniccaṃ
Dukkhaṃ vipariṇāmadhammaṃ ayaṃ rūpe ādīnavo yo rūpe chandarāgavinayo
chandarāgappahānaṃ idaṃ rūpe nissaraṇaṃ yañca 1- bhikkhu vedanaṃ
paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ vedanāya assādo yā
vedanā aniccā dukkhā vipariṇāmadhammā ayaṃ vedanāya ādīnavo
yo vedanāya chandarāgavinayo chandarāgappahānaṃ idaṃ vedanāya
nissaraṇaṃ yañca bhikkhu saññaṃ paṭicca uppajjati sukhaṃ somanassaṃ
ayaṃ saññāya assādo yā saññā aniccā dukkhā vipariṇāmadhammā
ayaṃ saññāya ādīnavo yo saññāya chandarāgavinayo
chandarāgappahānaṃ idaṃ saññāya nissaraṇaṃ yañca bhikkhu saṅkhāre
paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saṅkhāresu assādo ye
saṅkhārā aniccā dukkhā vipariṇāmadhammā ayaṃ saṅkhāresu ādīnavo
yo saṅkhāresu chandarāgavinayo chandarāgappahānaṃ idaṃ saṅkhāresu
nissaraṇaṃ yañca bhikkhu viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ
ayaṃ viññāṇe assādo yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ
ayaṃ viññāṇe ādīnavo yo viññāṇe chandarāgavinayo
chandarāgappahānaṃ idaṃ viññāṇe nissaraṇanti.
[128] Kathaṃ pana bhante jānato kathaṃ passato imasmiñca saviññāṇake
kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā
na hontīti . yaṅkiñci bhikkhu rūpaṃ atītānāgatapaccuppannaṃ
ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ
@Footnote: 1 Ma. Yu. yaṃ kho.
Vā yaṃ dūre santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi
na meso attāti evametaṃ yathābhūtaṃ sammappaññāya passati
yākāci vedanā ... Yākāci saññā ... Yekeci saṅkhārā ... Yaṅkiñci
viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā
oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike
vā sabbaṃ viññāṇaṃ netaṃ mama nesohamasmi na meso attāti
evametaṃ yathābhūtaṃ sammappaññāya passati evaṃ kho bhikkhu jānato
evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca
sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontīti.
[129] Atha kho aññatarassa bhikkhuno evaṃ cetaso parivitakko
udapādi iti kira bho rūpaṃ anattā vedanā anattā saññā
anattā saṅkhārā anattā viññāṇaṃ anattā anattakatāni
kammāni kamattānaṃ 1- phusissantīti . atha kho bhagavā tassa bhikkhuno
cetasā ceto parivitakkamaññāya bhikkhū āmantesi ṭhānaṃ kho
panetaṃ bhikkhave vijjati yaṃ idhekacco moghapuriso aviddhā avijjāgato
taṇhādhipateyyena cetasā satthu sāsanaṃ abhidhāvitabbaṃ 2- maññeyya
iti kira bho rūpaṃ anattā vedanā anattā saññā anattā
saṅkhārā anattā viññāṇaṃ anattā anattakatāni kammāni
kamattānaṃ phusissantīti paṭipucchāmi 3- vinītā kho me tumhe
@Footnote: 1 Po. katamattānaṃ. 2 Ma. Yu. atidhāvitabbaṃ. Po. adhidhāvitabbaṃ.
@3 Sī. paṭicca. Ma. paṭivinītā.
Bhikkhave tatra tatra dhammesu taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ
vā aniccaṃ vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ vā
taṃ sukhaṃ vāti . dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ
kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso
me attāti . no hetaṃ bhante . taṃ kiṃ maññatha bhikkhave
vedanā .pe. saññā ... saṅkhārā ... viññāṇaṃ niccaṃ vā
aniccaṃ vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.
Dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ
samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ
bhante . tasmātiha bhikkhave yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ
ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā
yaṃ dūre santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi na meso attāti
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . yākāci vedanā ...
Yākāci saññā ... yekeci saṅkhārā ... yaṅkiñci viññāṇaṃ
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā
sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ
netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ
sammappaññāya daṭṭhabbaṃ . evaṃ passaṃ bhikkhave sutavā ariyasāvako
rūpasmiṃpi nibbindati vedanāyapi nibbindati saññāyapi nibbindati
saṅkhāresupi nibbindati viññāṇasmiṃpi nibbindati nibbindaṃ
Virajjati virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti
khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
pajānātīti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ
abhinandunti 1- . imasmiñca 2- pana veyyākaraṇasmiṃ bhaññamāne
saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.
Mahāpuṇṇamasuttaṃ niṭṭhitaṃ navamaṃ.
---------
@Footnote: 1 Sī. abhinanduṃ iti dissati . 2 Po. Yu. imasmiṃ kho pana.
Cūḷapuṇṇamasuttaṃ
[130] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
pubbārāme migāramātu pāsāde . tena kho pana samayena bhagavā
tadahuposathe paṇṇarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto
abbhokāse nisinno hoti.
[131] Atha kho bhagavā tuṇhībhūtaṃ 1- bhikkhusaṅghaṃ anuviloketvā
bhikkhū āmantesi jāneyya nu kho bhikkhave asappuriso asappurisaṃ
asappuriso ayambhavanti . no hetaṃ bhante . sādhu bhikkhave
aṭṭhānametaṃ bhikkhave anavakāso yaṃ asappuriso asappurisaṃ jāneyya
asappuriso ayambhavanti jāneyya pana bhikkhave asappuriso sappurisaṃ
sappuriso ayambhavanti . no hetaṃ bhante . sādhu bhikkhave
etampi 2- bhikkhave aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya
sappuriso ayambhavanti.
[132] Asappuriso bhikkhave asaddhammasamannāgato hoti
asappurisabhattī hoti asappurisacintī hoti asappurisamantī hoti
asappurisavāco hoti asappurisakammanto hoti asappurisadiṭṭhī hoti
asappurisadānaṃ deti.
[133] Kathañca bhikkhave asappuriso asaddhammasamannāgato hoti.
Idha bhikkhave asappuriso asaddho hoti ahiriko hoti anottappī
@Footnote: 1 Ma. Yu. tuṇhībhūtaṃ tuṇhībhūtaṃ . 2 Ma. Yu. etampi kho.
Hoti appassuto hoti kusīto hoti muṭṭhassatī hoti duppañño
hoti evaṃ kho bhikkhave asappuriso asaddhammasamannāgato hoti.
[134] Kathañca bhikkhave asappuriso asappurisabhattī hoti .
Idha bhikkhave asappurisassa ye te samaṇabrāhmaṇā asaddhā ahirikā
anottappino appassutā kusītā muṭṭhassatino duppaññā tyassa
mittā honti te sahāyā evaṃ kho bhikkhave asappuriso
asappurisabhattī hoti.
[135] Kathañca bhikkhave asappuriso asappurisacintī hoti .
Idha bhikkhave asappuriso attabyābādhāyapi ceteti parabyābādhāyapi
ceteti ubhayabyābādhāyapi ceteti evaṃ kho bhikkhave asappuriso
asappurisacintī hoti.
[136] Kathañca bhikkhave asappuriso asappurisamantī hoti .
Idha bhikkhave asappuriso attabyābādhāyapi manteti parabyābādhāyapi
manteti ubhayabyābādhāyapi manteti evaṃ kho bhikkhave asappuriso
asappurisamantī hoti.
[137] Kathañca bhikkhave asappuriso asappurisavāco hoti .
Idha bhikkhave asappuriso musāvādī hoti pisuṇavāco hoti pharusavāco
hoti samphappalāpī hoti evaṃ kho bhikkhave asappuriso
asappurisavāco hoti.
[138] Kathañca bhikkhave asappuriso asappurisakammanto hoti .
Idha bhikkhave asappuriso pāṇātipātī hoti adinnādāyī hoti
kāmesumicchācārī hoti evaṃ kho bhikkhave asappuriso asappurisakammanto
hoti.
[139] Kathañca bhikkhave asappuriso asappurisadiṭṭhī hoti . idha
bhikkhave asappuriso evaṃdiṭṭhiko 1- hoti natthi dinnaṃ natthi yiṭṭhaṃ
natthi hutaṃ natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko natthi ayaṃ
loko natthi paro loko natthi mātā natthi pitā natthi sattā
opapātikā natthi loke samaṇabrāhmaṇā sammaggatā
sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā
sacchikatvā pavedentīti evaṃ kho bhikkhave asappuriso asappurisadiṭṭhī
hoti.
[140] Kathañca bhikkhave asappuriso asappurisadānaṃ deti .
Idha bhikkhave asappuriso asakkaccaṃ dānaṃ deti asahatthā dānaṃ
deti acittiṃ katvā dānaṃ deti apaviṭṭhaṃ dānaṃ deti anāgamanadiṭṭhiko
dānaṃ deti evaṃ kho bhikkhave asappuriso asappurisadānaṃ
deti.
[141] Sa 2- kho so bhikkhave asappuriso evaṃ asaddhammasamannāgato
evaṃ asappurisabhattī evaṃ asappurisacintī evaṃ asappurisamantī evaṃ
asappurisavāco evaṃ asappurisakammanto evaṃ asappurisadiṭṭhī evaṃ
asappurisadānaṃ datvā kāyassa bhedā parammaraṇā yā asappurisānaṃ
@Footnote: 1 Ma. Yu. evaṃdiṭṭhī . 2 Ma. sa khoti natthi.
Gati tattha uppajjati . kā ca bhikkhave asappurisānaṃ gati nirayo
vā tiracchānayoni vā.
[142] Jāneyya nu kho bhikkhave sappuriso sappurisaṃ sappuriso
ayambhavanti . evaṃ bhante . sādhu bhikkhave ṭhānametaṃ bhikkhave
vijjati yaṃ sappuriso sappurisaṃ jāneyya sappuriso ayambhavanti
jāneyya pana bhikkhave sappuriso asappurisaṃ asappuriso
ayambhavanti . evaṃ bhante . sādhu bhikkhave etampi kho bhikkhave ṭhānaṃ
vijjati yaṃ sappuriso asappurisaṃ jāneyya asappuriso ayambhavanti.
[143] Sappuriso bhikkhave saddhammasamannāgato hoti
sappurisabhattī hoti sappurisacintī hoti sappurisamantī hoti
sappurisavāco hoti sappurisakammanto hoti sappurisadiṭṭhī hoti
sappurisadānaṃ deti.
[144] Kathañca bhikkhave sappuriso saddhammasamannāgato hoti .
Idha bhikkhave sappuriso saddho hoti hirimā hoti ottappī hoti
bahussuto hoti āraddhaviriyo hoti upaṭṭhitasatī hoti paññavā
hoti evaṃ kho bhikkhave sappuriso saddhammasamannāgato hoti.
[145] Kathañca bhikkhave sappuriso sappurisabhattī hoti . idha
bhikkhave sappurisassa ye te samaṇabrāhmaṇā saddhā hirimanto
ottappino bahussutā āraddhaviriyā upaṭṭhitasatino paññavanto
tyassa mittā honti te sahāyā evaṃ kho bhikkhave sappuriso
Sappurisabhattī hoti.
[146] Kathañca bhikkhave sappuriso sappurisacintī hoti . idha
bhikkhave sappuriso nevattabyābādhāya ceteti na parabyābādhāya
ceteti na ubhayabyābādhāya ceteti evaṃ kho bhikkhave sappuriso
sappurisacintī hoti.
[147] Kathañca bhikkhave sappuriso sappurisamantī hoti . idha
bhikkhave sappuriso nevattabyābādhāya manteti na parabyābādhāya
manteti na ubhayabyābādhāya manteti evaṃ kho bhikkhave sappuriso
sappurisamantī hoti.
[148] Kathañca bhikkhave sappuriso sappurisavāco hoti . idha
bhikkhave sappuriso musāvādā paṭivirato hoti pisuṇāya vācāya
paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā
paṭivirato hoti evaṃ kho bhikkhave sappuriso sappurisavāco hoti.
[149] Kathañca bhikkhave sappuriso sappurisakammanto hoti .
Idha bhikkhave sappuriso pāṇātipātā paṭivirato hoti adinnādānā
paṭivirato hoti kāmesumicchācārā paṭivirato hoti evaṃ kho bhikkhave
sappuriso sappurisakammanto hoti.
[150] Kathañca bhikkhave sappuriso sappurisadiṭṭhī hoti . idha
bhikkhave sappuriso evaṃ diṭṭhiko hoti atthi dinnaṃ atthi yiṭṭhaṃ
atthi hutaṃ atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko atthi ayaṃ
Loko atthi paro loko atthi mātā atthi pitā atthi sattā
opapātikā atthi loke samaṇabrāhmaṇā sammaggatā
sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā
sacchikatvā pavedentīti evaṃ kho bhikkhave sappuriso sappurisadiṭṭhī
hoti.
[151] Kathañca bhikkhave sappuriso sappurisadānaṃ deti . idha
bhikkhave sappuriso sakkaccaṃ dānaṃ deti 1- cittiṃ katvā dānaṃ deti
parisuddhaṃ 2- dānaṃ deti āgamanadiṭṭhiko dānaṃ deti evaṃ kho bhikkhave
sappuriso sappurisadānaṃ deti.
[152] Sa kho so bhikkhave sappuriso evaṃ saddhammasamannāgato
evaṃ sappurisabhattī evaṃ sappurisacintī evaṃ sappurisamantī evaṃ sappurisavāco
evaṃ sappurisakammanto evaṃ sappurisadiṭṭhī evaṃ sappurisadānaṃ
datvā kāyassa bhedā parammaraṇā yā sappurisānaṃ gati tattha
uppajjati kā ca bhikkhave sappurisānaṃ gati devamahattatā vā
manussamahattatā vāti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ
abhinandunti.
Cūḷapuṇṇamasuttaṃ niṭṭhitaṃ dasamaṃ.
Devadahavaggo paṭhamo.
--------
@Footnote: 1 Po. Ma. sahatthā dānaṃ deti . 2 Ma. anupaviṭṭhaṃ.
Tassuddānaṃ
devadahapañcattayakinti
nigantho aññaveyyākaraṇo
kurugaṇakagopakaṃ puṇṇamayo
devadahaggamo paṭhamo pavaro.
--------
Anupadavaggo
------
anupadasuttaṃ
[153] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
[154] Bhagavā etadavoca paṇḍito bhikkhave sārīputto
mahāpañño bhikkhave sārīputto puthupañño bhikkhave sārīputto
hāsapañño bhikkhave sārīputto javanapañño bhikkhave sārīputto
tikkhapañño bhikkhave sārīputto nibbedhikapañño bhikkhave sārīputto
sārīputto bhikkhave aḍḍhamāsaṃ anupadadhammavipassanaṃ vipassi . tatridaṃ
bhikkhave sārīputtassa anupadadhammavipassanāya hoti.
[155] Idha bhikkhave sārīputto vivicceva kāmehi vivicca akusalehi
dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja
viharati . ye ca paṭhame jhāne dhammā vitakko ca vicāro ca
pīti ca sukhañca cittekaggatā ca phasso vedanā saññā cetanā
viññāṇaṃ 1- chando adhimokkho viriyaṃ sati upekkhā manasikāro tyassa
dhammā anupadavavatthitā honti tyassa dhammā viditā uppajjanti
viditā upaṭṭhahanti viditā abbhatthaṃ gacchanti . so evaṃ pajānāti
@Footnote: 1 Po. Ma. Yu. cittaṃ.
Evaṃ kirame dhammā ahutvā sambhonti hutvā pativentīti 1- . So
tesu dhammesu anupāyo anapāyo anissito appaṭibaddho
vippamutto visaṃyutto vimariyādikatena cetasā viharati . so atthi
uttariṃ nissaraṇanti pajānāti tabbahulīkārā atthi tvevassa hoti.
[156] Puna caparaṃ bhikkhave sārīputto vitakkavicārānaṃ vūpasamā
ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ
pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati . ye ca dutiye jhāne
dhammā ajjhattaṃ sampasādo ca pīti ca sukhañca cittekaggatā ca
phasso vedanā saññā cetanā viññāṇaṃ chando adhimokkho viriyaṃ
sati upekkhā manasikāro tyassa dhammā anupadavavatthitā honti
tyassa dhammā viditā uppajjanti viditā upaṭṭhahanti viditā abbhatthaṃ
gacchanti . so evaṃ pajānāti evaṃ kirame dhammā ahutvā
sambhonti hutvā pativentīti . so tesu dhammesu anupāyo
anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena
cetasā viharati . so atthi uttariṃ nissaraṇanti pajānāti .
Tabbahulīkārā atthi tvevassa hoti.
[157] Puna caparaṃ bhikkhave sārīputto pītiyā ca virāgā
upekkhako ca viharati sato ca sampajāno sukhañca kāyena
paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti
tatiyaṃ jhānaṃ upasampajja viharati . ye ca tatiye jhāne dhammā
@Footnote: 1 Po. Yu. paṭivedentīti.
Upekkhā ca sukhañca sati ca sampajaññañca cittekaggatā ca phasso
vedanā saññā cetanā viññāṇaṃ chando adhimokkho viriyaṃ sati
upekkhā manasikāro tyassa dhammā anupadavavatthitā honti tyassa
dhammā viditā uppajjanti viditā upaṭṭhahanti viditā abbhatthaṃ
gacchanti . so evaṃ pajānāti evaṃ kirame dhammā ahutvā
sambhonti hutvā pativentīti . so tesu dhammesu anupāyo anapāyo
anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā
viharati . so atthi uttariṃ nissaraṇanti pajānāti . tabbahulīkārā
atthi tvevassa hoti.
[158] Puna caparaṃ bhikkhave sārīputto sukhassa ca pahānā
dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā
adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati .
Ye ca catutthe jhāne dhammā upekkhā adukkhamasukhā vedanā
parisuddhattā 1- cetaso anābhogo satipārisuddhi cittekaggatā ca
phasso vedanā saññā cetanā viññāṇaṃ chando adhimokkho
viriyaṃ sati upekkhā manasikāro tyassa dhammā anupadavavatthitā
honti tyassa dhammā viditā uppajjanti viditā upaṭṭhahanti
viditā abbhatthaṃ gacchanti . so evaṃ pajānāti evaṃ kirame
dhammā ahutvā sambhonti hutvā pativentīti . so tesu dhammesu
anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto
@Footnote: 1 Po. pasiddhatā. Ma. passaddhattā.
Vimariyādikatena cetasā viharati . so atthi uttariṃ nissaraṇanti
pajānāti. Tabbahulīkārā atthi tvevassa hoti.
[159] Puna caparaṃ bhikkhave sārīputto sabbaso rūpasaññānaṃ
samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā
ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati . ye
ca ākāsānañcāyatane dhammā ākāsānañcāyatanasaññā ca
cittekaggatā ca phasso vedanā saññā cetanā viññāṇaṃ chando
adhimokkho viriyaṃ sati upekkhā manasikāro tyassa dhammā
anupadavavatthitā honti tyassa dhammā viditā uppajjanti viditā
upaṭṭhahanti viditā abbhatthaṃ gacchanti . so evaṃ pajānāti evaṃ
kirame dhammā ahutvā sambhonti hutvā pativentīti . so tesu
dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto
visaṃyutto vimariyādikatena cetasā viharati . so atthi uttariṃ
nissaraṇanti pajānāti. Tabbahulīkārā atthi tvevassa hoti.
[160] Puna caparaṃ bhikkhave sārīputto sabbaso ākāsānañcāyatanaṃ
samatikkamma 1- anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja
viharati . ye ca viññāṇañcāyatane dhammā viññāṇañcāyatanasaññā
ca cittekaggatā ca phasso vedanā saññā cetanā viññāṇaṃ
chando adhimokkho viriyaṃ sati upekkhā manasikāro tyassa
dhammā anupadavavatthitā honti tyassa dhammā viditā uppajjanti
@Footnote: 1 Yu. samatikkamā.
Viditā upaṭṭhahanti viditā abbhatthaṃ gacchanti . so evaṃ pajānāti
evaṃ kirame dhammā ahutvā sambhonti hutvā pativentīti . so
tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto
visaṃyutto vimariyādikatena cetasā viharati . so atthi uttariṃ
nissaraṇanti pajānāti. Tabbahulīkārā atthi tvevassa hoti.
[161] Puna caparaṃ bhikkhave sārīputto sabbaso viññāṇañcāyatanaṃ
samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja
viharati . ye ca ākiñcaññāyatane dhammā ākiñcaññāyatanasaññā
ca cittekaggatā ca phasso vedanā saññā cetanā viññāṇaṃ
chando adhimokkho viriyaṃ sati upekkhā manasikāro tyassa dhammā
anupadavavatthitā honti tyassa dhammā viditā uppajjanti
viditā upaṭṭhahanti viditā abbhatthaṃ gacchanti . so evaṃ pajānāti
evaṃ kirame dhammā ahutvā sambhonti hutvā pativentīti . so
tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto
visaṃyutto vimariyādikatena cetasā viharati . so atthi uttariṃ
nissaraṇanti pajānāti. Tabbahulīkārā atthi tvevassa hoti.
[162] Puna caparaṃ bhikkhave sārīputto sabbaso ākiñcaññāyatanaṃ
samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati .
So tāya samāpattiyā sato vuṭṭhāti . so tāya samāpattiyā
sato vuṭṭhahitvā ye dhammā atītā niruddhā vipariṇatā te dhamme
Samanupassati evaṃ kirame dhammā ahutvā sambhonti hutvā
pativentīti . so tesu dhammesu anupāyo anapāyo anissito
appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati .
So atthi uttariṃ nissaraṇanti pajānāti . tabbahulīkārā atthi
tvevassa hoti.
[163] Puna caparaṃ bhikkhave sārīputto sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma saññāvedayitanirodhaṃ upasampajja viharati .
Paññāyapassa 1- disvā āsavā parikkhīṇā honti . so tāya
samāpattiyā sato vuṭṭhāti 2- . So tāya samāpattiyā sato vuṭṭhahitvā
ye dhammā atītā niruddhā vipariṇatā te dhamme samanupassati evaṃ
kirame dhammā ahutvā sambhonti hutvā pativentīti . so tesu
dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto
visaṃyutto vimariyādikatena cetasā viharati . so atthi 3- uttariṃ
nissaraṇanti pajānāti. Tabbahulīkārā atthi 4- tvevassa hoti.
[164] Yaṃ kho taṃ bhikkhave sammā vadamāno vadeyya vasippatto
pāramippatto ariyasmiṃ sīlasmiṃ vasippatto pāramippatto ariyasmiṃ
samādhismiṃ vasippatto pāramippatto ariyāya paññāya vasippatto
pāramippatto ariyāya vimuttiyāti sārīputtameva taṃ sammā vadamāno
vadeyya vasippatto pāramippatto ariyasmiṃ sīlasmiṃ vasippatto
pāramippatto ariyasmiṃ samādhismiṃ vasippatto pāramippatto ariyāya
@Footnote: 1 Ma. Yu. paññāyacassa . 2 vuṭṭhahati . 3-4 Po. Ma. Yu. natthi.
Paññāya vasippatto pāramippatto ariyāya vimuttiyāti.
[165] Yaṃ kho taṃ bhikkhave sammā vadamāno vadeyya bhagavato
putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo
no āmisadāyādoti sārīputtameva taṃ sammā vadamāno vadeyya
bhagavato putto oraso mukhato jāto dhammajo dhammanimmito
dhammadāyādo no āmisadāyādoti . sārīputto bhikkhave
tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavattetīti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ
abhinandunti.
Anupadasuttaṃ niṭṭhitaṃ paṭhamaṃ.
-------
Chavisodhanasuttaṃ 1-
[166] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
[167] Bhagavā etadavoca idha bhikkhave bhikkhu aññaṃ byākaroti
khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
pajānāmīti . tassa bhikkhave bhikkhuno bhāsitaṃ neva abhinanditabbaṃ
na paṭikkositabbaṃ . anabhinanditvā appaṭikkositvā pañho
pucchitabbo cattārome āvuso vohārā tena bhagavatā jānatā
passatā arahatā sammāsambuddhena sammadakkhātā katame cattāro
diṭṭhe diṭṭhavāditā sute sutavāditā mute mutavāditā viññāte
viññātavāditā ime kho āvuso cattāro vohārā tena bhagavatā
jānatā passatā arahatā sammāsambuddhena sammadakkhātā . kathaṃ
jānato panāyasmato kathaṃ passato imesu catūsu vohāresu
anupādāya āsavehi cittaṃ vimuttanti.
[168] Khīṇāsavassa bhikkhave bhikkhuno vusitavato katakaraṇīyassa
ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaññojanassa
sammadaññāvimuttassa ayamanudhammo hoti veyyākaraṇāya diṭṭhe kho
@Footnote: 1 Yu. chabbisodhanasuttanti dissati.
Ahaṃ āvuso anupāyo anapāyo anissito appaṭibaddho vippamutto
visaṃyutto vimariyādikatena cetasā viharāmi sute kho ahaṃ āvuso ...
Mute kho ahaṃ āvuso ... viññāte kho ahaṃ āvuso anupāyo
anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena
cetasā viharāmi evaṃ kho me āvuso jānato evaṃ passato imesu
catūsu vohāresu anupādāya āsavehi cittaṃ vimuttanti . tassa
bhikkhave bhikkhuno sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ . sādhūti
bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo pañca
kho ime āvuso upādānakkhandhā tena bhagavatā jānatā passatā
arahatā sammāsambuddhena sammadakkhātā katame pañca seyyathīdaṃ
rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho
saṅkhārūpādānakkhandho viññāṇūpādānakkhandho ime kho āvuso
pañcupādānakkhandhā tena bhagavatā jānatā passatā arahatā sammāsambuddhena
sammadakkhātā . kathaṃ jānato panāyasmato kathaṃ passato
imesu pañcasupādānakkhandhesu anupādāya āsavehi cittaṃ vimuttanti.
[169] Khīṇāsavassa bhikkhave bhikkhuno vusitavato katakaraṇīyassa
ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaññojanassa
sammadaññāvimuttassa ayamanudhammo hoti veyyākaraṇāya rūpaṃ kho
ahaṃ āvuso abalaṃ virāgunaṃ 1- anassāsikanti 2- viditvā ye rūpe
upādāyupādānā 3- cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā virāgā
@Footnote: 1 Yu. virāgaṃ . 2 itisaddo natthi . 3 Ma. Yu. upāyupādānā.
Nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi vedanaṃ
kho ahaṃ āvuso ... saññaṃ kho ahaṃ āvuso ... Saṅkhāre kho ahaṃ
āvuso ... viññāṇaṃ kho ahaṃ āvuso abalaṃ virāgunaṃ anassāsikanti
viditvā ye viññāṇe upādāyupādānā cetaso adhiṭṭhānābhinivesānusayā
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti
pajānāmi evaṃ kho me āvuso jānato evaṃ passato imesu
pañcasupādānakkhandhesu anupādāya āsavehi cittaṃ vimuttanti .
Tassa bhikkhave bhikkhuno sādhūti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ .
Sādhūti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo
chayimāvuso dhātuyo tena bhagavatā jānatā passatā arahatā
sammāsambuddhena sammadakkhātā katamā cha paṭhavīdhātu āpodhātu
tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu imā kho āvuso cha
dhātuyo tena bhagavatā jānatā passatā arahatā sammāsambuddhena
sammadakkhātā . kathaṃ jānato panāyasmato kathaṃ passato imāsu
chasu dhātūsu anupādāya āsavehi cittaṃ vimuttanti.
[170] Khīṇāsavassa bhikkhave bhikkhuno vusitavato katakaraṇīyassa
ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaññojanassa
sammadaññāvimuttassa ayamanudhammo hoti veyyākaraṇāya paṭhavīdhātuṃ kho
ahaṃ āvuso anattato upagacchiṃ na ca paṭhavīdhātunissitaṃ attānaṃ ye ca
paṭhavīdhātunissitā upādāyupādānā cetaso adhiṭṭhānābhinivesānusayā
Tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti
pajānāmi āpodhātuṃ kho ahaṃ āvuso ... tejodhātuṃ kho ahaṃ
āvuso ... vāyodhātuṃ kho ahaṃ āvuso ... ākāsadhātuṃ kho ahaṃ
āvuso ... viññāṇadhātuṃ kho ahaṃ āvuso anattato upagacchiṃ na
ca viññāṇadhātunissitaṃ attānaṃ ye ca viññāṇadhātunissitā
upādāyupādānā cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā virāgā
nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi evaṃ
kho me āvuso jānato evaṃ passato imāsu chasu dhātūsu anupādāya
āsavehi cittaṃ vimuttanti.
{170.1} Tassa bhikkhave bhikkhuno sādhūti bhāsitaṃ abhinanditabbaṃ
anumoditabbaṃ . sādhūti bhāsitaṃ abhinanditvā anumoditvā uttariṃ
pañho pucchitabbo cha kho panimāni āvuso ajjhattikāni
bāhirāni āyatanāni tena bhagavatā jānatā passatā arahatā
sammāsambuddhena sammadakkhātāni katamāni cha cakkhu ceva rūpā ca
sotaṃ ca saddā ca ghānaṃ ca gandhā ca jivhā ca rasā ca kāyo ca
phoṭṭhabbā ca mano ca dhammā ca imāni kho āvuso cha ajjhattikāni
bāhirāni āyatanāni tena bhagavatā jānatā passatā arahatā
sammāsambuddhena sammadakkhātāni . kathaṃ jānato panāyasmato
kathaṃ passato imesu chasu ajjhattikabāhiresu āyatanesu
anupādāya āsavehi cittaṃ vimuttanti.
[171] Khīṇāsavassa bhikkhave bhikkhuno vusitavato katakaraṇīyassa
Ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaññojanassa
sammadaññāvimuttassa ayamanudhammo hoti veyyākaraṇāya cakkhusmiṃ
āvuso rūpe cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu
yo chando yo rāgo yā nandi yā taṇhā ye upādāyupādānā
cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā virāgā nirodhā cāgā
paṭinissaggā vimuttaṃ me cittanti pajānāmi sotasmiṃ āvuso
sadde sotaviññāṇe ... ghānasmiṃ āvuso gandhe ghānaviññāṇe ...
Jivhāya āvuso rase jivhāviññāṇe ... kāyasmiṃ āvuso phoṭṭhabbe
kāyaviññāṇe ... manasmiṃ āvuso dhamme manoviññāṇe
manoviññāṇaviññātabbesu dhammesu yo chando yo rāgo yā nandi
yā taṇhā ye [1]- upādāyupādānā cetaso adhiṭṭhānābhinivesānusayā
tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti
pajānāmi evaṃ kho me āvuso jānato evaṃ passato imesu
chasu ajjhattikabāhiresu āyatanesu anupādāya āsavehi cittaṃ
vimuttanti . tassa bhikkhave bhikkhuno sādhūti bhāsitaṃ abhinanditabbaṃ
anumoditabbaṃ . sādhūti bhāsitaṃ abhinanditvā anumoditvā uttariṃ
pañho pucchitabbo kathaṃ jānato panāyasmato kathaṃ passato
imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu
ahaṅkāramamaṅkāramānānusayā susamūhatāti.
[172] Khīṇāsavassa bhikkhave bhikkhuno vusitavato katakaraṇīyassa
@Footnote: 1 Po. Ma. etthantare casaddo atthi.
Ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaññojanassa
sammadaññāvimuttassa ayamanudhammo hoti veyyākaraṇāya pubbe kho
ahaṃ āvuso āgāriyabhūto samāno aviddasu ahosiṃ tassa me
tathāgato vā tathāgatasāvako vā dhammaṃ deseti tāhaṃ dhammaṃ sutvā
tathāgate saddhaṃ paṭilabhiṃ . so tena saddhāpaṭilābhena samannāgato iti
paṭisañcikkhiṃ sambādho gharāvāso rajāpatho abbhokāso pabbajjā
nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ
saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā
kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti.
So kho ahaṃ āvuso aparena samayena appaṃ vā bhogakkhandhaṃ pahāya
mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya
mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ.
{172.1} So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno
pāṇātipātaṃ pahāya pāṇātipātā paṭivirato ahosiṃ nihitadaṇḍo nihitasattho
lajjī dayāpanno sabbapāṇabhūtahitānukampī ahosiṃ 1- . adinnādānaṃ
pahāya adinnādānā paṭivirato ahosiṃ dinnādāyī dinnapāṭikaṅkhī
athenena sucibhūtena attanā vihāsiṃ . abrahmacariyaṃ pahāya brahmacārī
ahosiṃ ārācārī virato methunā gāmadhammā . musāvādaṃ pahāya
musāvādā paṭivirato ahosiṃ saccavādī saccasandho theto paccayiko
@Footnote: 1 Ma. Yu. vihāsiṃ.
Avisaṃvādako lokassa . pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya
paṭivirato ahosiṃ ito sutvā na amutra akkhātā imesaṃ
bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya iti
bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo
samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā ahosiṃ . pharusaṃ
vācaṃ pahāya pharusāya vācāya paṭivirato ahosiṃ yā sā vācā
nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā
bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā ahosiṃ . samphappalāpaṃ pahāya
samphappalāpā paṭivirato ahosiṃ kālavādī bhūtavādī atthavādī
dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā ahosiṃ kālena sāpadesaṃ
pariyantavatiṃ atthasañhitaṃ.
{172.2} So bījagāmabhūtagāmasamārambhā paṭivirato ahosiṃ
ekabhattiko ahosiṃ rattūparato virato 1- vikālabhojanā
naccagītavāditavisūkadassanā paṭivirato ahosiṃ mālāgandhavilepana-
dhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato ahosiṃ uccāsayana mahāsayanā
paṭivirato ahosiṃ jātarūparajatapaṭiggahaṇā paṭivirato ahosiṃ
āmakadhaññapaṭiggahaṇā paṭivirato ahosiṃ āmakamaṃsapaṭiggahaṇā
paṭivirato ahosiṃ itthīkumārikāpaṭiggahaṇā paṭivirato ahosiṃ
dāsīdāsapaṭiggahaṇā paṭivirato ahosiṃ ajeḷakapaṭiggahaṇā paṭivirato
ahosiṃ kukkuṭasūkarapaṭiggahaṇā paṭivirato ahosiṃ hatthigavāssavalava-
paṭiggahaṇā paṭivirato ahosiṃ khettavatthupaṭiggahaṇā paṭivirato ahosiṃ
@Footnote: 1 Yu. paṭivirato.
Dūteyya pahīṇagamanānuyogā paṭivirato ahosiṃ kayavikkayā paṭivirato
ahosiṃ tulākūṭakaṃsakūṭamānakūṭā paṭivirato ahosiṃ ukkoṭanavañcananikati-
sāviyogā paṭivirato ahosiṃ chedanavadhabandhanaviparāmosaālopasahasākārā
paṭivirato ahosiṃ.
{172.3} So santuṭṭho ahosiṃ kāyaparihārikena cīvarena
kucchiparihārikena piṇḍapātena [1]- yena yeneva pakkamiṃ
samādāyeva pakkamiṃ . seyyathāpi nāma pakkhī sakuṇo yena
yeneva ḍeti sapattabhārova ḍeti evameva kho ahaṃ āvuso
santuṭṭho ahosiṃ kāyaparihārikena cīvarena kucchiparihārikena
piṇḍapātena [2]- yena yeneva pakkamiṃ samādāyeva pakkamiṃ.
[173] So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ
anavajjasukhaṃ paṭisaṃvedesiṃ . so cakkhunā rūpaṃ disvā na nimittaggāhī
ahosiṃ nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ
viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ
tassa saṃvarāya paṭipajjiṃ rakkhiṃ cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjiṃ
sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ
sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya
na nimittaggāhī ahosiṃ nānubyañjanaggāhī yatvādhikaraṇamenaṃ
manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā
dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjiṃ rakkhiṃ manindriyaṃ
manindriye saṃvaraṃ āpajjiṃ.
@Footnote: 1-2 Ma. etthantare so iti dissati.
[174] So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ
abyāsekasukhaṃ paṭisaṃvedesiṃ . [1]- abhikkante paṭikkante sampajānakārī
ahosiṃ ālokite vilokite sampajānakārī ahosiṃ sammiñjite
pasārite sampajānakārī ahosiṃ saṅghāṭipattacīvaradhāraṇe sampajānakārī
ahosiṃ asite pīte khāyite sāyite sampajānakārī ahosiṃ
uccārapassāvakamme sampajānakārī ahosiṃ gate ṭhite nisinne
sutte jāgarite bhāsite tuṇhībhāve sampajānakārī ahosiṃ.
[175] So iminā ca ariyena sīlakkhandhena samannāgato iminā
ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena
satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajiṃ araññaṃ rukkhamūlaṃ
pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ .
So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdiṃ pallaṅkaṃ ābhujitvā ujuṃ
kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . so abhijjhaṃ loke pahāya
vigatābhijjhena cetasā vihāsiṃ abhijjhāya cittaṃ parisodhesiṃ byāpādapadosaṃ
pahāya abyāpannacitto vihāsiṃ sabbapāṇabhūtahitānukampī
byāpādapadosā cittaṃ parisodhesiṃ thīnamiddhaṃ pahāya vigatathīnamiddho
vihāsiṃ ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodhesiṃ
uddhaccakukkuccaṃ pahāya anuddhato vihāsiṃ ajjhattaṃ vūpasantacitto
uddhaccakukkuccā cittaṃ parisodhesiṃ vicikicchaṃ pahāya tiṇṇavicikiccho
vihāsiṃ akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodhesiṃ.
@Footnote: 1 Ma. Yu. so.
[176] So [1]- pañca nīvaraṇe pahāya cetaso upakkilese paññāya
dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ
savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ vitakkavicārānaṃ
vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ
avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ ... tatiyaṃ jhānaṃ ... catutthaṃ
jhānaṃ upasampajja vihāsiṃ.
[177] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ
khayañāṇāya cittaṃ abhininnāmesiṃ . so idaṃ dukkhanti yathābhūtaṃ
abbhaññāsiṃ ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ
dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhanirodhagāminī paṭipadāti
yathābhūtaṃ abbhaññāsiṃ ime āsavāti yathābhūtaṃ abbhaññāsiṃ ayaṃ
āsavasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhoti
yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ
abbhaññāsiṃ . tassa me evaṃ jānato evaṃ passato kāmāsavāpi
cittaṃ vimuccittha bhavāsavāpi cittaṃ vimuccittha avijjāsavāpi cittaṃ
vimuccittha vimuttasmiṃ vimuttamiti ñāṇaṃ ahosiṃ khīṇā jāti vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsiṃ . evaṃ
kho me āvuso jānato evaṃ passato imasmiñca saviññāṇake
kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā
@Footnote: 1 Po. Ma. ime.
Susamūhatāti 1- . tassa bhikkhave bhikkhuno sādhūti bhāsitaṃ abhinanditabbaṃ
anumoditabbaṃ . sādhūti bhāsitaṃ abhinanditvā anumoditvā evamassa
vacanīyo lābhā no āvuso suladdhaṃ no āvuso ye mayaṃ āyasmantaṃ
tādisaṃ sabrahmacāriṃ samanupassāmāti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ
abhinandunti.
Chavisodhanasuttaṃ 2- niṭṭhitaṃ dutiyaṃ.
----------
@Footnote: 1 Po. Ma. samūhatāti . 2 Ma. Yu. chabbisodhanasuttaṃ.
Sappurisasuttaṃ
[178] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū
āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ .
Bhagavā etadavoca sappurisadhammañca vo bhikkhave desessāmi
asappurisadhammañca taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti .
Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ.
[179] Bhagavā etadavoca katamo ca bhikkhave asappurisadhammo.
Idha bhikkhave asappuriso uccākulā pabbajito hoti . so iti
paṭisañcikkhati ahaṃ khomhi uccākulā pabbajito ime panaññe
bhikkhū na uccākulā pabbajitāti. So tāya uccākulīnatāya attānukkaṃseti
paraṃ vambheti ayaṃ 1- bhikkhave asappurisadhammo . sappuriso ca kho
bhikkhave iti paṭisañcikkhati na kho uccākulīnatāya lobhadhammā
vā parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā
vā parikkhayaṃ gacchanti no cepi uccākulā pabbajito hoti so
ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī so
tattha pujjo so tattha pāsaṃsoti . so paṭipadaṃyeva antaraṃ karitvā
tāya uccākulīnatāya nevattānukkaṃseti na paraṃ vambheti ayaṃ bhikkhave
sappurisadhammo.
@Footnote: 1 Yu. ayampi.
[180] Puna caparaṃ bhikkhave asappuriso mahākulā pabbajito hoti
mahābhogakulā pabbajito hoti uḷārabhogakulā pabbajito hoti .
So iti paṭisañcikkhati ahaṃ khomhi uḷārabhogakulā pabbajito
ime panaññe na uḷārabhogakulā pabbajitāti . so tāya
uḷārabhogatāya attānukkaṃseti paraṃ vambheti ayampi bhikkhave
asappurisadhammo . sappuriso ca kho bhikkhave iti paṭisañcikkhati
na kho uḷārabhogatāya lobhadhammā vā parikkhayaṃ gacchanti dosadhammā vā
parikkhayaṃ gacchanti mohadhammā vā parikkhayaṃ gacchanti no cepi
uḷārabhogakulā pabbajito hoti so ca hoti dhammānudhammapaṭipanno
sāmīcipaṭipanno anudhammacārī so tattha pujjo so tattha pāsaṃsoti .
So paṭipadaṃyeva antaraṃ karitvā tāya uḷārabhogatāya nevattānukkaṃseti
na paraṃ vambheti ayampi bhikkhave sappurisadhammo.
[181] Puna caparaṃ bhikkhave asappuriso ñāto hoti yasassī .
So iti paṭisañcikkhati ahaṃ khomhi ñāto yasassī ime panaññe
bhikkhū appañātā appesakkhāti . So tena ñātattena 1- attānukkaṃseti
paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho
bhikkhave iti paṭisañcikkhati na kho ñātattena lobhadhammā vā
parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā
vā parikkhayaṃ gacchanti no cepi ñāto hoti yasassī so ca hoti
dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī so tattha
@Footnote: 1 Po. ñātena. Ma. ñattena.
Pujjo so tattha pāsaṃsoti . So 1- tena ñātattena nevattānukkaṃseti
na paraṃ vambheti ayampi bhikkhave sappurisadhammo.
[182] Puna caparaṃ bhikkhave asappuriso lābhī hoti cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārānaṃ . so iti paṭisañcikkhati
ahaṃ khomhi lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ
ime panaññe bhikkhū na lābhino cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānanti . so tena lābhena attānukkaṃseti paraṃ
vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave
iti paṭisañcikkhati na kho lābhena lobhadhammā vā parikkhayaṃ gacchanti
dosadhammā vā parikkhayaṃ gacchanti mohadhammā vā parikkhayaṃ gacchanti
no cepi lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajja-
parikkhārānaṃ so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno
anudhammacārī so tattha pujjo so tattha pāsaṃsoti . so paṭipadaṃyeva
antaraṃ karitvā tena lābhena nevattānukkaṃseti na paraṃ vambheti ayampi
bhikkhave sappurisadhammo.
[183] Puna caparaṃ bhikkhave asappuriso bahussuto hoti . so
iti paṭisañcikkhati ahaṃ khomhi bahussuto ime panaññe bhikkhū
na bahussutāti . so tena bāhusaccena attānukkaṃseti paraṃ vambheti
ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti
paṭisañcikkhati na kho bāhusaccena lobhadhammā vā parikkhayaṃ
@Footnote: 1 Ma. Yu. so paṭipadaṃyeva antaraṃ karitvā.
Gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā vā parikkhayaṃ
gacchanti no cepi bahussuto hoti so ca hoti dhammānudhammapaṭipanno
sāmīcipaṭipanno anudhammacārī so tattha pujjo so
tattha pāsaṃsoti . so paṭipadaṃyeva antaraṃ karitvā tena bāhusaccena
nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo.
[184] Puna caparaṃ bhikkhave asappuriso vinayadharo hoti . so
iti paṭisañcikkhati ahaṃ khomhi vinayadharo ime panaññe bhikkhū
na vinayadharāti . so tena vinayadharattena attānukkaṃseti paraṃ vambheti
ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti
paṭisañcikkhati na kho vinayadharattena lobhadhammā vā parikkhayaṃ gacchanti
dosadhammā vā parikkhayaṃ gacchanti mohadhammā vā parikkhayaṃ gacchanti
no cepi vinayadharo hoti so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno
anudhammacārī so tattha pujjo so tattha pāsaṃsoti .
So paṭipadaṃyeva antaraṃ karitvā tena vinayadharattena nevattānukkaṃseti
na paraṃ vambheti ayampi bhikkhave sappurisadhammo.
[185] Puna caparaṃ bhikkhave asappuriso dhammakathiko hoti .
So iti paṭisañcikkhati ahaṃ khomhi dhammakathiko ime panaññe
bhikkhū na dhammakathikāti . so tena dhammakathikattena attānukkaṃseti
paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca
kho bhikkhave iti paṭisañcikkhati na kho dhammakathikattena lobhadhammā
Vā parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā
vā parikkhayaṃ gacchanti no cepi dhammakathiko hoti so ca hoti
dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī so tattha
pujjo so tattha pāsaṃsoti . so paṭipadaṃyeva antaraṃ karitvā
tena dhammakathikattena nevattānukkaṃseti na paraṃ vambheti ayampi
bhikkhave sappurisadhammo.
[186] Puna caparaṃ bhikkhave asappuriso āraññako 1- hoti.
So iti paṭisañcikkhati ahaṃ khomhi āraññako ime panaññe
bhikkhū na āraññakāti . so tena āraññakattena attānukkaṃseti
paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho
bhikkhave iti paṭisañcikkhati na kho āraññakattena lobhadhammā
vā parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā
vā parikkhayaṃ gacchanti no cepi āraññako hoti so ca hoti
dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī so tattha
pujjo so tattha pāsaṃsoti . so paṭipadaṃyeva antaraṃ karitvā
tena āraññakattena nevattānukkaṃseti na paraṃ vambheti ayampi
bhikkhave sappurisadhammo.
[187] Puna caparaṃ bhikkhave asappuriso paṃsukūliko hoti . so
iti paṭisañcikkhati ahaṃ khomhi paṃsukūliko ime panaññe bhikkhū
na paṃsukūlikāti . so tena paṃsukūlikattena attānukkaṃseti paraṃ
@Footnote: 1 Po. Ma. āraññiko.
Vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho
bhikkhave iti paṭisañcikkhati na kho paṃsukūlikattena lobhadhammā vā
parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā vā
parikkhayaṃ gacchanti no cepi paṃsukūliko hoti so ca hoti dhammānudhammapaṭipanno
sāmīcipaṭipanno anudhammacārī so tattha pujjo so
tattha pāsaṃsoti . so paṭipadaṃyeva antaraṃ karitvā tena paṃsukūlikattena
nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo.
[188] Puna caparaṃ bhikkhave asappuriso piṇḍapātiko hoti .
So ati paṭisañcikkhati ahaṃ khomhi piṇḍapātiko ime panaññe
bhikkhū na piṇḍapātikāti . so tena piṇḍapātikattena attānukkaṃseti
paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca
kho bhikkhave iti paṭisañcikkhati na kho piṇḍapātikattena
lobhadhammā vā parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti
mohadhammā vā parikkhayaṃ gacchanti no cepi piṇḍapātiko hoti
so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī
so tattha pujjo so tattha pāsaṃsoti . so paṭipadaṃyeva antaraṃ
karitvā tena piṇḍapātikattena nevattānukkaṃseti na paraṃ vambheti
ayampi bhikkhave sappurisadhammo.
[189] Puna caparaṃ bhikkhave asappuriso rukkhamūliko hoti . So
iti paṭisañcikkhati ahaṃ khomhi rukkhamūliko ime panaññe bhikkhū
Na rukkhamūlikāti . so tena rukkhamūlikattena attānukkaṃseti paraṃ
vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho
bhikkhave iti paṭisañcikkhati na kho rukkhamūlikattena lobhadhammā vā
parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti mohadhammā vā
parikkhayaṃ gacchanti no cepi rukkhamūliko hoti so ca hoti
dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī so tattha pujjo so
tattha pāsaṃsoti . so paṭipadaṃyeva antaraṃ karitvā tena rukkhamūlikattena
nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo.
[190] Puna caparaṃ bhikkhave asappuriso sosāniko hoti ...
Abbhokāsiko hoti ... nesajjiko hoti ... Yathāsanthatiko hoti ...
Ekāsaniko hoti . so iti paṭisañcikkhati ahaṃ khomhi ekāsaniko
ime panaññe bhikkhū na ekāsanikāti . so tena ekāsanikattena
attānukkaṃseti paraṃ vambheti ayampi bhikkhave asappurisadhammo .
Sappuriso ca kho bhikkhave iti paṭisañcikkhati na kho ekāsanikattena
lobhadhammā vā parikkhayaṃ gacchanti dosadhammā vā parikkhayaṃ gacchanti
mohadhammā vā parikkhayaṃ gacchanti no cepi ekāsaniko hoti
so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī
so tattha pujjo so tattha pāsaṃsoti . so paṭipadaṃyeva antaraṃ
karitvā tena ekāsanikattena nevattānukkaṃseti na paraṃ vambheti
ayampi bhikkhave sappurisadhammo.
[191] Puna caparaṃ bhikkhave asappuriso vivicceva kāmehi vivicca
akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ
upasampajja viharati . so iti paṭisañcikkhati ahaṃ khomhi
paṭhamajjhānasamāpattiyā lābhī ime panaññe bhikkhū paṭhamajjhānasamāpattiyā
na lābhinoti . so tāya paṭhamajjhānasamāpattiyā attānukkaṃseti
paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho
bhikkhave iti paṭisañcikkhati paṭhamajjhānasamāpattiyāpi kho agammayatā 1-
vuttā bhagavatā yena yena hi maññanti tato taṃ hoti aññathāti .
So agammayataññeva antaraṃ karitvā tāya paṭhamajjhānasamāpattiyā
nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave sappurisadhammo.
[192] Puna caparaṃ bhikkhave asappuriso vitakkavicārānaṃ vūpasamā
ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ
pītisukhaṃ dutiyaṃ jhānaṃ ... tatiyaṃ jhānaṃ ... catutthaṃ jhānaṃ upasampajja
viharati . so iti paṭisañcikkhati ahaṃ khomhi catutthajjhānasamāpattiyā
lābhī ime panaññe bhikkhū catutthajjhānasamāpattiyā na lābhinoti .
So tāya catutthajjhānasamāpattiyā attānukkaṃseti paraṃ
vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca
@Footnote: 1 Yu. atammayatāti dissati . Sī. akammayadā akammayatātī duvidhena dissati.
@Ma. atammayāti dissati.
Kho bhikkhave iti paṭisañcikkhati catutthajjhānasamāpattiyāpi kho
agammayatā vuttā bhagavatā yena yena hi maññanti tato taṃ
hoti aññathāti . so agammayataññeva antaraṃ karitvā tāya
catutthajjhānasamāpattiyā nevattānukkaṃseti na paraṃ vambheti
ayampi bhikkhave sappurisadhammo.
[193] Puna caparaṃ bhikkhave asappuriso [1]- rūpasaññānaṃ
samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā
ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati . so iti
paṭisañcikkhati ahaṃ khomhi ākāsānañcāyatanasamāpattiyā lābhī
ime panaññe bhikkhū ākāsānañcāyatanasamāpattiyā na lābhinoti .
So tāya ākāsānañcāyatanasamāpattiyā attānukkaṃseti paraṃ vambheti
ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti
paṭisañcikkhati ākāsānañcāyatanasamāpattiyāpi kho agammayatā
vuttā bhagavatā yena yena hi maññanti tato taṃ hoti aññathāti. So
agammayataññeva antaraṃ karitvā tāya ākāsānañcāyatanasamāpattiyā
nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave
sappurisadhammo.
[194] Puna caparaṃ bhikkhave asappuriso sabbaso ākāsānañcāyatanaṃ
samatikkamma 2- anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja
viharati . so iti paṭisañcikkhati ahaṃ khomhi viññāṇañcāyatanasamāpattiyā
@Footnote: 1 Ma. etthantare sabbasoti dissati . 2 Yu. samatikkamā.
Lābhī ime panaññe bhikkhū viññāṇañcāyatanasamāpattiyā na
lābhinoti . so tāya viññāṇañcāyatanasamāpattiyā attānukkaṃseti
paraṃ vambheti ayampi bhikkhave asappurisadhammo . sappuriso ca kho
bhikkhave iti paṭisañcikkhati viññāṇañcāyatanasamāpattiyāpi kho
agammayatā vuttā bhagavatā yena yena hi maññanti tato taṃ hoti
aññathāti . so agammayataññeva antaraṃ karitvā tāya
viññāṇañcāyatanasamāpattiyā nevattānukkaṃseti na paraṃ
vambheti ayampi bhikkhave sappurisadhammo.
[195] Puna caparaṃ bhikkhave asappuriso sabbaso viññāṇañcāyatanaṃ
samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati .
So iti paṭisañcikkhati ahaṃ khomhi ākiñcaññāyatanasamāpattiyā
lābhī ime panaññe bhikkhū ākiñcaññāyatanasamāpattiyā na lābhinoti .
So tāya ākiñcaññāyatanasamāpattiyā attānukkaṃseti paraṃ vambheti
ayampi bhikkhave asappurisadhammo . sappuriso ca kho bhikkhave iti
paṭisañcikkhati ākiñcaññāyatanasamāpattiyāpi kho agammayatā
vuttā bhagavatā yena yena hi maññanti tato taṃ hoti aññathāti .
So agammayataññeva antaraṃ karitvā tāya ākiñcaññāyatana-
samāpattiyā nevattānukkaṃseti na paraṃ vambheti ayampi bhikkhave
sappurisadhammo.
[196] Puna caparaṃ bhikkhave asappuriso [1]- ākiñcaññāyatanaṃ
@Footnote: 1 etthantare sabbasoti dissati.
Samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati . so iti
paṭisañcikkhati ahaṃ khomhi nevasaññānāsaññāyatanasamāpattiyā
lābhī ime panaññe bhikkhū nevasaññānāsaññāyatanasamāpattiyā na
lābhinoti . so tāya nevasaññānāsaññāyatanasamāpattiyā
attānukkaṃseti paraṃ vambheti ayampi bhikkhave asappurisadhammo .
Sappuriso ca kho bhikkhave iti paṭisañcikkhati nevasaññānāsaññāyatana-
samāpattiyāpi kho agammayatā vuttā bhagavatā yena yena hi
maññanti tato taṃ hoti aññathāti . so agammayataññeva antaraṃ
karitvā tāya nevasaññānāsaññāyatanasamāpattiyā nevattānukkaṃseti
na paraṃ vambheti ayampi bhikkhave sappurisadhammo.
[197] Puna caparaṃ bhikkhave sappuriso sabbaso nevasaññā-
nāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja
viharati . paññāyapassa 1- disvā āsavā parikkhīṇā 2- honti.
Ayaṃ kho bhikkhave bhikkhu na kiñci maññati na kuhiñci maññati na
kenaci maññatīti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ
abhinandunti.
Sappurisasuttaṃ niṭṭhitaṃ tatiyaṃ.
---------
@Footnote: 1 Po. Ma. Yu. paññāyacassa . 2 Yu. parikkhayāpenti.
Sevitabbāsevitabbasuttaṃ
[198] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū
āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ .
Bhagavā etadavoca sevitabbāsevitabbaṃ vo bhikkhave dhammapariyāyaṃ
desessāmi taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ.
[199] Bhagavā etadavoca kāyasamācāraṃpahaṃ 1- bhikkhave duvidhena
vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ
kāyasamācāraṃ vacīsamācāraṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi
asevitabbampi tañca aññamaññaṃ vacīsamācāraṃ manosamācāraṃpahaṃ
bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi tañca
aññamaññaṃ manosamācāraṃ cittuppādaṃpahaṃ bhikkhave duvidhena vadāmi
sevitabbampi asevitabbampi tañca aññamaññaṃ cittuppādaṃ
saññāpaṭilābhaṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi
tañca aññamaññaṃ saññāpaṭilābhaṃ diṭṭhipaṭilābhaṃpahaṃ bhikkhave
duvidhena vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ
diṭṭhipaṭilābhaṃ attabhāvapaṭilābhaṃpahaṃ bhikkhave duvidhena vadāmi
sevitabbampi asevitabbampi tañca aññamaññaṃ attabhāvapaṭilābhanti.
@Footnote: 1 Ma. kāyasamācāraṃpāhaṃ.
[200] Evaṃ vutte āyasmā sārīputto bhagavantaṃ etadavoca
imassa kho ahaṃ bhante bhagavatā saṅkhittena bhāsitassa vitthārena
atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi kāyasamācāraṃpahaṃ
bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi tañca
aññamaññaṃ kāyasamācāranti iti kho panetaṃ vuttaṃ bhagavatā
kiñcetaṃ paṭicca vuttaṃ . yathārūpaṃ bhante kāyasamācāraṃ sevato
akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpo
kāyasamācāro na sevitabbo . yathārūpañca kho bhante kāyasamācāraṃ
sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti
evarūpo kāyasamācāro sevitabbo.
[201] Kathaṃrūpaṃ bhante kāyasamācāraṃ sevato akusalā dhammā
abhivaḍḍhanti kusalā dhammā parihāyanti . idha bhante ekacco
pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho
adayāpanno pāṇabhūtesu adinnādāyī kho pana hoti yantaṃ parassa
paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ adinnaṃ theyyasaṅkhātaṃ
ādātā hoti kāmesu micchācārī kho pana hoti yā tā
māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā
ñātirakkhitā [1]- sassāmikā saparidaṇḍā antamaso mālāguṇaparikkhittāpi
tathārūpāsu cārittaṃ āpajjitā hoti . evarūpaṃ bhante kāyasamācāraṃ
sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti.
@Footnote: 1 Ma. etthantare gottarakkhitā dhammarakkhitāti dissati.
[202] Kathaṃrūpaṃ bhante kāyasamācāraṃ sevato akusalā dhammā
parihāyanti kusalā dhammā abhivaḍḍhanti . idha bhante ekacco
pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo
nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati
adinnādānaṃ pahāya adinnādānā paṭivirato hoti yantaṃ parassa
paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ adinnaṃ theyyasaṅkhātaṃ
na ādātā hoti kāmesu micchācāraṃ pahāya kāmesu micchācārā
paṭivirato hoti yā tā māturakkhitā piturakkhitā mātāpiturakkhitā
bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā
antamaso mālāguṇaparikkhittāpi tathārūpāsu cārittaṃ na āpajjitā
hoti . evarūpaṃ bhante kāyasamācāraṃ sevato akusalā dhammā
parihāyanti kusalā dhammā abhivaḍḍhanti . kāyasamācāraṃpahaṃ bhikkhave
duvidhena vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ
kāyasamācāranti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
[203] Vacīsamācāraṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi
asevitabbampi tañca aññamaññaṃ vacīsamācāranti iti kho panetaṃ
vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ . yathārūpaṃ bhante vacīsamācāraṃ
sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti
evarūpo vacīsamācāro na sevitabbo . yathārūpañca kho bhante
vacīsamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā
Abhivaḍḍhanti evarūpo vacīsamācāro sevitabbo.
[204] Kathaṃrūpaṃ bhante vacīsamācāraṃ sevato akusalā dhammā
abhivaḍḍhanti kusalā dhammā parihāyanti . idha bhante ekacco
musāvādī hoti sabhaggato 1- vā parisaggato vā ñātimajjhaggato
vā pūgamajjhaggato vā rājakulamajjhaggato vā abhinīto sakkhiṃ
puṭṭho ehambho purisa yaṃ jānāsi taṃ vadehīti . so ajānaṃ
vā āha jānāmīti jānaṃ vā āha na jānāmīti apassaṃ vā
āha passāmīti passaṃ vā āha na passāmīti iti attahetu
vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā
hoti pisuṇavāco kho pana hoti ito sutvā amutra akkhātā
imesaṃ bhedāya amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya
iti samaggānaṃ vā bhedetā 2- bhinnānaṃ vā anuppadātā 3- vaggārāmo
vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti pharusavāco kho
pana hoti yā sā vācā aṇḍakā 4- kakkasā [5]- kaṭukā parābhisajjanī
kodhasāmantā asamādhisaṃvattanikā tathārūpiṃ vācaṃ bhāsitā hoti
samphappalāpī kho pana hoti akālavādī abhūtavādī anatthavādī
adhammavādī avinayavādī anidhānavatiṃ vācaṃ bhāsitā hoti akālena
anappadesaṃ apariyantavatiṃ anatthasañhitaṃ . evarūpaṃ bhante vacīsamācāraṃ
sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti.
[205] Kathaṃrūpaṃ bhante vacīsamācāraṃ sevato akusalā dhammā
@Footnote: 1 Ma. Yu. sabhāgato vā parisāgato vā . 2 Ma. Yu. bhettā . 3 Yu. anuppādātā.
@4 Ma. kaṇṭakā . 5 Po. Ma. etthantare pharusāti dissati.
Parihāyanti kusalā dhammā abhivaḍḍhanti . idha bhante ekacco
musāvādaṃ pahāya musāvādā paṭivirato hoti sabhaggato vā
parisaggato vā ñātimajjhaggato vā pūgamajjhaggato vā
rājakulamajjhaggato vā abhinīto sakkhiṃ puṭṭho ehambho purisa yaṃ
jānāsi taṃ vadehīti . so ajānaṃ vā āha na jānāmīti jānaṃ
vā āha jānāmīti apassaṃ vā āha na passāmīti passaṃ vā
āha passāmīti iti attahetu vā parahetu vā āmisakiñcikkhahetu vā
na sampajānamusā bhāsitā hoti pisuṇaṃ vācaṃ pahāya pisuṇāya
vācāya paṭivirato hoti ito sutvā na amutra akkhātā imesaṃ
bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya
iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo
samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti pharusaṃ
vācaṃ pahāya pharusāya vācāya paṭivirato hoti yā sā vācā nelā
kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā
tathārūpiṃ vācaṃ bhāsitā hoti samphappalāpaṃ pahāya samphappalāpā
paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī
nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ
atthasañhitaṃ . evarūpaṃ bhante vacīsamācāraṃ sevato akusalā dhammā
parihāyanti kusalā dhammā abhivaḍḍhanti . vacīsamācāraṃpahaṃ bhikkhave
duvidhena vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ
Vacīsamācāranti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
[206] Manosamācāraṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi
asevitabbampi tañca aññamaññaṃ manosamācāranti iti kho
panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ . yathārūpaṃ bhante
manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā
parihāyanti evarūpo manosamācāro na sevitabbo . yathārūpañca
kho bhante manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti
kusalā dhammā parihāyanti evarūpo manosamācāro na sevitabbo.
[207] Kathaṃrūpaṃ bhante manosamācāraṃ sevato akusalā dhammā
abhivaḍḍhanti kusalā dhammā parihāyanti . idha bhante ekacco
abhijjhālu hoti yantaṃ parassa paravittūpakaraṇaṃ taṃ abhijjhitā
hoti aho vata yaṃ parassa taṃ mama assāti byāpannacitto
kho pana hoti paduṭṭhamanasaṅkappo ime sattā haññantu vā
bhijjantu vā ucchijjantu vā vinassantu vā mā ahesuṃ vāti .
Evarūpaṃ bhante manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti
kusalā dhammā parihāyanti.
[208] Kathaṃrūpaṃ bhante manosamācāraṃ sevato akusalā dhammā
parihāyanti kusalā dhammā abhivaḍḍhanti . idha bhante ekacco
anabhijjhālu hoti yantaṃ parassa paravittūpakaraṇaṃ taṃ nābhijjhitā
hoti aho vata yaṃ parassa taṃ mama assāti abyāpannacitto
Kho pana hoti appaduṭṭhamanasaṅkappo ime sattā [1]- abyāpajjhā
anīghā sukhī attānaṃ pariharantūti . evarūpaṃ bhante manosamācāraṃ
sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti .
Manosamācāraṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi
tañca aññamaññaṃ manosamācāranti iti yantaṃ vuttaṃ bhagavatā
idametaṃ paṭicca vuttaṃ.
[209] Cittuppādaṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi
asevitabbampi tañca aññamaññaṃ cittuppādanti iti kho panetaṃ
vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ . yathārūpaṃ bhante cittuppādaṃ
sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti
evarūpo cittuppādo na sevitabbo . yathārūpañca kho bhante
cittuppādaṃ sevato akusalā dhammā parihāyanti kusalā dhammā
abhivaḍḍhanti evarūpo cittuppādo sevitabbo.
[210] Kathaṃrūpaṃ bhante cittuppādaṃ sevato akusalā dhammā
abhivaḍḍhanti kusalā dhammā parihāyanti . idha bhante ekacco
abhijjhālu hoti abhijjhāsahagatena cetasā viharati byāpādavā
hoti byāpādasahagatena cetasā viharati vihesavā hoti
vihesāsahagatena cetasā viharati . evarūpaṃ bhante cittuppādaṃ sevato
akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti.
[211] Kathaṃrūpaṃ bhante cittuppādaṃ sevato akusalā dhammā
@Footnote: 1 Ma. Yu. etthantare averāti dissati.
Parihāyanti kusalā dhammā abhivaḍḍhanti . idha bhante ekacco
anabhijjhālu hoti anabhijjhāsahagatena cetasā viharati abyāpādavā
hoti abyāpādasahagatena cetasā viharati avihesavā hoti
avihesāsahagatena cetasā viharati . evarūpaṃ bhante cittuppādaṃ
sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti .
Cittuppādaṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi
tañca aññamaññaṃ cittuppādanti iti yantaṃ vuttaṃ bhagavatā
idametaṃ paṭicca vuttaṃ.
[212] Saññāpaṭilābhaṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi
asevitabbampi tañca aññamaññaṃ saññāpaṭilābhanti iti kho
panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ . yathārūpaṃ bhante
saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā
parihāyanti evarūpo saññāpaṭilābho na sevitabbo . yathārūpañca
kho bhante saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti
kusalā dhammā abhivaḍḍhanti evarūpo saññāpaṭilābho sevitabbo.
[213] Kathaṃrūpaṃ bhante saññāpaṭilābhaṃ sevato akusalā dhammā
abhivaḍḍhanti kusalā dhammā parihāyanti . idha bhante ekacco
abhijjhālu hoti abhijjhāsahagatāya saññāya viharati byāpādavā
hoti byāpādasahagatāya saññāya viharati vihesavā hoti
vihesāsahagatāya saññāya viharati . evarūpaṃ bhante saññāpaṭilābhaṃ
Sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti.
[214] Kathaṃrūpaṃ bhante saññāpaṭilābhaṃ sevato akusalā dhammā
parihāyanti kusalā dhammā abhivaḍḍhanti . idha bhante ekacco
anabhijjhālu hoti anabhijjhāsahagatāya saññāya viharati abyāpādavā
hoti abyāpādasahagatāya saññāya viharati avihesavā hoti
avihesāsahagatāya saññāya viharati . evarūpaṃ bhante saññāpaṭilābhaṃ
sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti .
Saññāpaṭilābhaṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi
tañca aññamaññaṃ saññāpaṭilābhanti iti yantaṃ vuttaṃ bhagavatā
idametaṃ paṭicca vuttaṃ.
[215] Diṭṭhipaṭilābhaṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi
asevitabbampi tañca aññamaññaṃ diṭṭhipaṭilābhanti iti kho panetaṃ
vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ . yathārūpaṃ bhante
diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā
parihāyanti evarūpo diṭṭhipaṭilābho na sevitabbo . yathārūpañca
kho bhante diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā
dhammā abhivaḍḍhanti evarūpo diṭṭhipaṭilābho sevitabbo.
[216] Kathaṃrūpaṃ bhante diṭṭhipaṭilābhaṃ sevato akusalā dhammā
abhivaḍḍhanti kusalā dhammā parihāyanti . idha bhante ekacco
evaṃdiṭṭhiko hoti natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi
Sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko natthi ayaṃ loko natthi
paro loko natthi mātā natthi pitā natthi sattā opapātikā
natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye
imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti .
Evarūpaṃ bhante diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti
kusalā dhammā parihāyanti.
[217] Kathaṃrūpaṃ bhante diṭṭhipaṭilābhaṃ sevato akusalā dhammā
parihāyanti kusalā dhammā abhivaḍḍhanti . idha bhante ekacco
evaṃdiṭṭhiko hoti atthi dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ atthi
sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko atthi ayaṃ loko atthi
paro loko atthi mātā atthi pitā atthi sattā opapātikā
atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye
imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti .
Evarūpaṃ bhante diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti
kusalā dhammā abhivaḍḍhanti . diṭṭhipaṭilābhaṃpahaṃ bhikkhave duvidhena
vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ
diṭṭhipaṭilābhanti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
[218] Attabhāvapaṭilābhaṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi
asevitabbampi tañca aññamaññaṃ attabhāvapaṭilābhanti iti kho
panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ . yathārūpaṃ bhante
Attabhāvapaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā
dhammā parihāyanti evarūpo attabhāvapaṭilābho na sevitabbo .
Yathārūpañca kho bhante attabhāvapaṭilābhaṃ sevato akusalā dhammā
parihāyanti kusalā dhammā abhivaḍḍhanti evarūpo attabhāvapaṭilābho
sevitabbo.
[219] Kathaṃrūpaṃ bhante attabhāvapaṭilābhaṃ sevato akusalā dhammā
abhivaḍḍhanti kusalā dhammā parihāyanti . sabyāpajjhaṃ bhante
attabhāvapaṭilābhaṃ abhinibbattassa 1- yato apariniṭṭhitabhāvāya akusalā
dhammā abhivaḍḍhanti kusalā dhammā parihāyanti.
[220] Kathaṃrūpaṃ bhante attabhāvapaṭilābhaṃ sevato akusalā dhammā
parihāyanti kusalā dhammā abhivaḍḍhanti . abyāpajjhaṃ bhante
attabhāvapaṭilābhaṃ abhinibbattassa yato pariniṭṭhitabhāvāya akusalā
dhammā parihāyanti kusalā dhammā abhivaḍḍhanti . attabhāvapaṭilābhaṃpahaṃ
bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi tañca
aññamaññaṃ attabhāvapaṭilābhanti iti yantaṃ vuttaṃ bhagavatā idametaṃ
paṭicca vuttaṃ . imassa kho [2]- bhante bhagavatā saṅkhittena bhāsitassa
vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmīti.
[221] Sādhu sādhu sārīputta sādhu [3]- tvaṃ sārīputta imassa
mayā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ
vitthārena atthaṃ ājānāsi . kāyasamācāraṃpahaṃ bhikkhave duvidhena
@Footnote: 1 Po. Ma. Yu. abhinibbattayato. 2 Po. Ma. Yu. haṃ. 3 Ma. Yu. etthantare
@khosaddo atthi.
Vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ
kāyasamācāranti iti kho panetaṃ vuttaṃ mayā kiñcetaṃ paṭicca
vuttaṃ . yathārūpaṃ sārīputta kāyasamācāraṃ sevato akusalā dhammā
abhivaḍḍhanti kusalā dhammā parihāyanti evarūpo kāyasamācāro
na sevitabbo . yathārūpañca kho sārīputta kāyasamācāraṃ sevato
akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpo
kāyasamācāro sevitabbo.
[222] Kathaṃrūpaṃ sārīputta kāyasamācāraṃ sevato akusalā dhammā
abhivaḍḍhanti kusalā dhammā parihāyanti . idha sārīputta ekacco
pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho
adayāpanno pāṇabhūtesu adinnādāyī kho pana hoti yantaṃ
parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ adinnaṃ
theyyasaṅkhātaṃ ādātā hoti kāmesu micchācārī kho pana hoti yā
tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā
bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā antamaso
mālāguṇaparikkhittāpi tathārūpāsu cārittaṃ āpajjitā hoti .
Evarūpaṃ sārīputta kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti
kusalā dhammā parihāyanti.
[223] Kathaṃrūpaṃ sārīputta kāyasamācāraṃ sevato akusalā dhammā
parihāyanti kusalā dhammā abhivaḍḍhanti . idha sārīputta ekacco
Pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo
nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati
adinnādānaṃ pahāya adinnādānā paṭivirato hoti yantaṃ parassa
paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ adinnaṃ theyyasaṅkhātaṃ
na ādātā hoti kāmesu micchācāraṃ pahāya kāmesu micchācārā
paṭivirato hoti yā tā māturakkhitā piturakkhitā mātāpiturakkhitā
bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā
antamaso mālāguṇaparikkhittāpi tathārūpāsu na cārittaṃ āpajjitā
hoti . evarūpaṃ sārīputta kāyasamācāraṃ sevato akusalā dhammā
parihāyanti kusalā dhammā abhivaḍḍhanti . kāyasamācāraṃpahaṃ bhikkhave
duvidhena vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ
kāyasamācāranti iti yantaṃ vuttaṃ mayā idametaṃ paṭicca vuttaṃ.
[224] Vacīsamācāraṃpahaṃ bhikkhave ... manosamācāraṃpahaṃ bhikkhave
... cittuppādaṃpahaṃ bhikkhave ... saññāpaṭilābhaṃpahaṃ bhikkhave ...
Diṭṭhipaṭilābhaṃpahaṃ bhikkhave ... attabhāvapaṭilābhaṃpahaṃ bhikkhave duvidhena
vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ
attabhāvapaṭilābhanti iti kho panetaṃ vuttaṃ mayā kiñcetaṃ paṭicca
vuttaṃ . yathārūpaṃ sārīputta attabhāvapaṭilābhaṃ sevato akusalā
dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpo
attabhāvapaṭilābho na sevitabbo . yathārūpañca kho sārīputta
Attabhāvapaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā
dhammā abhivaḍḍhanti evarūpo attabhāvapaṭilābho sevitabbo.
[225] Kathaṃrūpaṃ sārīputta attabhāvapaṭilābhaṃ sevato akusalā
dhammā abhivaḍḍhanti kusalā dhammā parihāyanti . sabyāpajjhaṃ
sārīputta attabhāvapaṭilābhaṃ abhinibbattassa yato apariniṭṭhitabhāvāya
akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti.
[226] Kathaṃrūpaṃ sārīputta attabhāvapaṭilābhaṃ sevato akusalā
dhammā parihāyanti kusalā dhammā abhivaḍḍhanti . abyāpajjhaṃ
sārīputta attabhāvapaṭilābhaṃ abhinibbattassa yato pariniṭṭhitabhāvāya
akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. Attabhāvapaṭilābhaṃpahaṃ
bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi
tañca aññamaññaṃ attabhāvapaṭilābhanti iti yantaṃ vuttaṃ mayā
idametaṃ paṭicca vuttaṃ . imassa kho sārīputta mayā saṅkhittena
bhāsitassa [1]- vitthārena atthaṃ avibhattassa evaṃ vitthārena attho
daṭṭhabbo.
[227] Cakkhuviññeyyaṃ rūpaṃpahaṃ sārīputta duvidhena vadāmi
sevitabbampi asevitabbampi sotaviññeyyaṃ saddaṃpahaṃ sārīputta
duvidhena vadāmi sevitabbampi asevitabbampi ghānaviññeyyaṃ gandhaṃpahaṃ
sārīputta duvidhena vadāmi sevitabbampi asevitabbampi jivhāviññeyyaṃ
rasaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampi
@Footnote: 1 Po. Ma. Yu. etthantare evaṃsaddo atthi.
Kāyaviññeyyaṃ phoṭṭhabbaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi
asevitabbampi manoviññeyyaṃ dhammaṃpahaṃ sārīputta duvidhena vadāmi
sevitabbampi asevitabbampi.
[228] Evaṃ vutte āyasmā sārīputto bhagavantaṃ etadavoca
imassa kho bhante bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ
avibhattassa evaṃ vitthārena atthaṃ ājānāmi cakkhuviññeyyaṃ rūpaṃpahaṃ
sārīputta duvidhena vadāmi sevitabbampi asevitabbampīti iti kho
panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ.
{228.1} Yathārūpaṃ bhante cakkhuviññeyyaṃ rūpaṃ sevato akusalā
dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaṃ cakkhuviññeyyaṃ
rūpaṃ na sevitabbaṃ . yathārūpañca kho bhante cakkhuviññeyyaṃ rūpaṃ sevato
akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpaṃ
cakkhuviññeyyaṃ rūpaṃ sevitabbaṃ . cakkhuviññeyyaṃ rūpaṃpahaṃ sārīputta
duvidhena vadāmi sevitabbampi asevitabbampīti iti yantaṃ vuttaṃ bhagavatā
idametaṃ paṭicca vuttaṃ .pe. Evarūpo sotaviññeyyo saddo na sevitabbo
.pe. evarūpo sotaviññeyyo saddo sevitabbo .pe. evarūpo
ghānaviññeyyo gandho na sevitabbo .pe. evarūpo ghānaviññeyyo
gandho sevitabbo .pe. evarūpo jivhāviññeyyo raso na sevitabbo
.pe. evarūpo jivhāviññeyyo sevitabbo .pe. evarūpo
kāyaviññeyyo phoṭṭhabbo na sevitabbo .pe.
Evarūpo kāyaviññeyyo phoṭṭhabbo sevitabbo .pe. manoviññeyyaṃ
dhammaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampi
iti kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ bhante
manoviññeyyaṃ dhammaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā
dhammā parihāyanti evarūpo manoviññeyyo dhammo na sevitabbo .
Yathārūpañca kho bhante manoviññeyyaṃ dhammaṃ sevato akusalā dhammā
parihāyanti kusalā dhammā abhivaḍḍhanti evarūpo manoviññeyyo
dhammo sevitabbo . manoviññeyyaṃ dhammaṃpahaṃ sārīputta duvidhena
vadāmi sevitabbampi asevitabbampīti iti yantaṃ vuttaṃ bhagavatā
idametaṃ paṭicca vuttaṃ . imassa kho bhante bhagavatā saṅkhittena
bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ
ājānāmīti.
[229] Sādhu sādhu sārīputta sādhu kho tvaṃ sārīputta imassa
mayā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ
vitthārena atthaṃ ājānāsi . cakkhuviññeyyaṃ rūpaṃpahaṃ sārīputta
duvidhena vadāmi sevitabbampi asevitabbampīti iti kho panetaṃ vuttaṃ
mayā kiñcetaṃ paṭicca vuttaṃ . yathārūpaṃ sārīputta cakkhuviññeyyaṃ
rūpaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti
evaṃ cakkhuviññeyyaṃ rūpaṃ na sevitabbaṃ . yathārūpañca kho sārīputta
cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā parihāyanti kusalā
Dhammā abhivaḍḍhanti evarūpaṃ cakkhuviññeyyaṃ rūpaṃ sevitabbaṃ .
Cakkhuviññeyyaṃ rūpaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi
asevitabbampīti iti yantaṃ vuttaṃ mayā idametaṃ paṭicca vuttaṃ .pe.
Evarūpo sotaviññeyyo saddo na sevitabbo .pe. evarūpo
sotaviññeyyo saddo sevitabbo .pe. evarūpo ghānaviññeyyo
gandho na sevitabbo .pe. evarūpo ghānaviññeyyo gandho
sevitabbo .pe. evarūpo jivhāviññeyyo raso na sevitabbo
.pe. evarūpo jivhāviññeyyo raso sevitabbo .pe. evarūpo
kāyaviññeyyo phoṭṭhabbo na sevitabbo .pe. evarūpo
kāyaviññeyyo phoṭṭhabbo sevitabbo .pe. manoviññeyyaṃ dhammaṃpahaṃ
sārīputta duvidhena vadāmi sevitabbampi asevitabbampīti iti kho panetaṃ
vuttaṃ mayā kiñcetaṃ paṭicca vuttaṃ.
{229.1} Yathārūpaṃ sārīputta manoviññeyyaṃ dhammaṃ sevato akusalā
dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpo manoviññeyyo
dhammo na sevitabbo . yathārūpañca kho sārīputta manoviññeyyaṃ dhammaṃ
sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpo
manoviññeyyo dhammo sevitabbo . manoviññeyyaṃ dhammaṃpahaṃ sārīputta
duvidhena vadāmi sevitabbampi asevitabbampīti iti yantaṃ vuttaṃ mayā
idametaṃ paṭicca vuttaṃ . imassa kho sārīputta mayā saṅkhittena bhāsitassa
evaṃ vitthārena attho daṭṭhabbo.
[230] Cīvaraṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi
asevitabbampi piṇḍapātaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi
asevitabbampi senāsanaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi
asevitabbampi gāmaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi
asevitabbampi nigamaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi
asevitabbampi nagaraṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi
asevitabbampi janapadaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi
asevitabbampi puggalaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi
asevitabbampīti.
[231] Evaṃ vutte āyasmā sārīputto bhagavantaṃ etadavoca
imassa kho ahaṃ bhante bhagavatā saṅkhittena bhāsitassa vitthārena
atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi cīvaraṃpahaṃ
sārīputta duvidhena vadāmi sevitabbampi asevitabbampīti iti kho
panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ . yathārūpaṃ bhante
cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti
evarūpaṃ cīvaraṃ na sevitabbaṃ . yathārūpañca kho bhante cīvaraṃ sevato
akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpaṃ
cīvaraṃ sevitabbaṃ . cīvaraṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi
asevitabbampīti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ
.pe. evarūpo piṇḍapāto na sevitabbo .pe. evarūpo
Piṇḍapāto sevitabbo .pe. evarūpaṃ senāsanaṃ na sevitabbaṃ .pe.
Evarūpaṃ senāsanaṃ sevitabbaṃ .pe. evarūpo gāmo na sevitabbo
.pe. evarūpo gāmo sevitabbo .pe. evarūpo nigamo na
sevitabbo .pe. evarūpo nigamo sevitabbo .pe. evarūpaṃ
nagaraṃ na sevitabbaṃ .pe. evarūpaṃ nagaraṃ sevitabbaṃ .pe.
Evarūpo janapado na sevitabbo .pe. evarūpo janapado
sevitabbo .pe. puggalaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi
asevitabbampīti iti kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca
vuttaṃ . yathārūpaṃ bhante puggalaṃ sevato akusalā dhammā abhivaḍḍhanti
kusalā dhammā parihāyanti evarūpo puggalo na sevitabbo .
Yathārūpañca kho bhante puggalaṃ sevato akusalā dhammā parihāyanti
kusalā dhammā abhivaḍḍhanti evarūpo puggalo sevitabbo .
Puggalaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampīti
iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttanti . imassa
kho ahaṃ bhante 1- saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa
evaṃ vitthārena atthaṃ ājānāmīti.
[232] Sādhu sādhu sārīputta sādhu kho tvaṃ sārīputta imassa
mayā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ
vitthārena atthaṃ ājānāsi . cīvaraṃpahaṃ sārīputta duvidhena vadāmi
sevitabbampi asevitabbampīti iti kho panetaṃ vuttaṃ mayā kiñcetaṃ
@Footnote: 1 Ma. Yu. bhagavatā.
Paṭicca vuttaṃ.
{232.1} Yathārūpaṃ sārīputta cīvaraṃ sevato akusalā dhammā
abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaṃ cīvaraṃ na sevitabbaṃ .
Yathārūpañca kho sārīputta cīvaraṃ sevato akusalā dhammā parihāyanti
kusalā dhammā abhivaḍḍhanti evarūpaṃ cīvaraṃ sevitabbaṃ . cīvaraṃpahaṃ
sārīputta duvidhena vadāmi sevitabbampi asevitabbampīti iti yantaṃ
vuttaṃ mayā idametaṃ paṭicca vuttaṃ .pe. evarūpo piṇḍapāto
na sevitabbo .pe. evarūpo piṇḍapāto sevitabbo .pe. evarūpaṃ
senāsanaṃ na sevitabbaṃ .pe. evarūpaṃ senāsanaṃ sevitabbaṃ .pe.
Evarūpo gāmo na sevitabbo .pe. Evarūpo gāmo sevitabbo .pe.
Evarūpo nigamo na sevitabbo .pe. Evarūpo nigamo sevitabbo .pe.
Evarūpo janapado na sevitabbo .pe. Evarūpo janapado sevitabbo .pe.
Puggalaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampīti
iti kho panetaṃ vuttaṃ mayā kiñcetaṃ paṭicca vuttaṃ.
{232.2} Yathārūpaṃ sārīputta puggalaṃ sevato akusalā dhammā
abhivaḍḍhanti kusalā dhammā parihāyanti evarūpo puggalo na sevitabbo.
Yathārūpañca kho sārīputta puggalaṃ sevato akusalā dhammā parihāyanti
kusalā dhammā abhivaḍḍhanti evarūpo puggalo sevitabbo . puggalaṃpahaṃ
sārīputta duvidhena vadāmi sevitabbampi asevitabbampīti iti yantaṃ
vuttaṃ mayā idametaṃ paṭicca vuttaṃ . imassa kho sārīputta
Mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo.
[233] Sabbepi ce sārīputta khattiyā imassa mayā saṅkhittena
bhāsitassa evaṃ vitthārena atthaṃ ājāneyyuṃ sabbesānaṃpassa 1- khattiyānaṃ
dīgharattaṃ hitāya sukhāya . sabbepi ce sārīputta brāhmaṇā ...
Sabbepi ce sārīputta vessā ... sabbepi ce sārīputta suddā
imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyyuṃ
sabbesānaṃpassa suddānaṃ dīgharattaṃ hitāya sukhāya . sadevako cepi
sārīputta loko samārako sabrahmako sassamaṇabrāhmaṇī pajā
sadevamanussā imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena
atthaṃ ājāneyya sadevakassapassa lokassa samārakassa sabrahmakassa
sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya
sukhāyāti.
Idamavoca bhagavā attamano āyasmā sārīputto bhagavato
bhāsitaṃ abhinandīti.
Sevitabbāsevitabbasuttaṃ niṭṭhitaṃ catutthaṃ.
----------
@Footnote: 1 Ma. sabbesānampissa.
Bahudhātukasuttaṃ
[234] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
[235] Bhagavā etadavoca yānikānici bhikkhave bhayāni
uppajjanti sabbāni tāni bālato uppajjanti no paṇḍitato
yekeci upaddavā uppajjanti sabbe te bālato uppajjanti no
paṇḍitato yekeci upasaggā uppajjanti sabbe te bālato
uppajjanti no paṇḍitato . seyyathāpi bhikkhave naḷāgārā vā
tiṇāgārā vā aggi mutto kūṭāgārānipi ḍahati ullittāvalittāni 1-
phusitaggaḷāni pihitavātapānāni evameva kho bhikkhave yānikānici
bhayāni uppajjanti sabbāni tāni bālato uppajjanti no paṇḍitato
yekeci upaddavā uppajjanti sabbe te bālato uppajjanti no
paṇḍitato yekeci upasaggā uppajjanti sabbe te bālato
uppajjanti no paṇḍitato . iti kho bhikkhave sappaṭibhayo
bālo appaṭibhayo paṇḍito saupaddavo bālo anupaddavo
paṇḍito saupasaggo bālo anupasaggo paṇḍito . natthi
bhikkhave paṇḍitato bhayaṃ natthi paṇḍitato upaddavo natthi
paṇḍitato upasaggo . tasmātiha bhikkhave paṇḍitā bhavissāmāti
evañhi vo bhikkhave sikkhitabbanti.
@Footnote: 1 Ma. Yu. vātāni.
[236] Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca
kittāvatā nu kho bhante paṇḍito bhikkhu vīmaṃsakoti alaṃ vacanāyāti.
Yato kho ānanda bhikkhu dhātukusalo ca hoti āyatanakusalo ca
hoti paṭiccasamuppādakusalo ca hoti ṭhānāṭhānakusalo ca hoti
ettāvatā kho ānanda paṇḍito bhikkhu vīmaṃsakoti alaṃ vacanāyāti.
[237] Kittāvatā pana bhante dhātukusalo bhikkhūti alaṃ
vacanāyāti . aṭṭhārasa kho imā ānanda dhātuyo cakkhudhātu
rūpadhātu cakkhuviññāṇadhātu sotadhātu saddadhātu sotaviññāṇadhātu
ghānadhātu gandhadhātu ghānaviññāṇadhātu jivhādhātu rasadhātu
jivhāviññāṇadhātu kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu manodhātu
dhammadhātu manoviññāṇadhātu imā kho ānanda aṭṭhārasa dhātuyo
yato jānāti passati ettāvatāpi kho ānanda dhātukusalo
bhikkhūti alaṃ vacanāyāti.
[238] Siyā pana bhante aññopi pariyāyo yathā dhātukusalo
bhikkhūti alaṃ vacanāyāti . siyā ānanda chayimā ānanda dhātuyo
paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu
imā kho ānanda cha dhātuyo yato jānāti passati ettāvatāpi kho
ānanda dhātukusalo bhikkhūti alaṃ vacanāyāti.
[239] Siyā pana bhante aññopi pariyāyo yathā dhātukusalo
bhikkhūti alaṃ vacanāyāti . siyā ānanda chayimā ānanda dhātuyo
Sukhadhātu dukkhadhātu somanassadhātu domanassadhātu upekkhādhātu
avijjādhātu imā kho ānanda cha dhātuyo yato jānāti passati
ettāvatāpi kho ānanda dhātukusalo bhikkhūti alaṃ vacanāyāti.
[240] Siyā pana bhante aññopi pariyāyo yathā dhātukusalo
bhikkhūti alaṃ vacanāyāti . siyā ānanda chayimā ānanda dhātuyo
kāmadhātu nekkhammadhātu byāpādadhātu abyāpādadhātu vihiṃsādhātu
avihiṃsādhātu imā kho ānanda cha dhātuyo yato jānāti passati
ettāvatāpi kho ānanda dhātukusalo bhikkhūti alaṃ vacanāyāti.
[241] Siyā pana bhante aññopi pariyāyo yathā dhātukusalo
bhikkhūti alaṃ vacanāyāti . siyā ānanda tisso imā ānanda
dhātuyo kāmadhātu rūpadhātu arūpadhātu imā kho ānanda tisso
dhātuyo yato pajānāti passati ettāvatāpi kho ānanda
dhātukusalo bhikkhūti alaṃ vacanāyāti.
[242] Siyā pana bhante aññopi pariyāyo yathā dhātukusalo
bhikkhūti alaṃ vacanāyāti . siyā ānanda dve imā ānanda dhātuyo
saṅkhatādhātu 1- asaṅkhatādhātu imā kho ānanda dve dhātuyo yato
jānāti passati ettāvatāpi kho ānanda dhātukusalo bhikkhūti alaṃ
vacanāyāti.
[243] Kittāvatā pana bhante āyatanakusalo bhikkhūti alaṃ
vacanāyāti . cha kho panimāni ānanda ajjhattikabāhirāni āyatanāni
@Footnote: 1 Yu. saṅkhatā ca dhātu asaṅkhatā ca dhātu.
Cakkhu ceva rūpā 1- ca sotañca saddā ca ghānañca gandhā ca
jivhā ca rasā ca kāyo ca phoṭṭhabbā ca mano ca dhammā ca
imāni kho ānanda cha ajjhattikabāhirāni āyatanāni yato
jānāti passati ettāvatā kho pana ānanda āyatanakusalo bhikkhūti
alaṃ vacanāyāti.
[244] Kittāvatā pana bhante paṭiccasamuppādakusalo bhikkhūti
alaṃ vacanāyāti . idha ānanda bhikkhu evaṃ jānāti imasmiṃ
sati idaṃ hoti imassuppādā idaṃ uppajjati imasmiṃ asati
idaṃ na hoti imassa nirodhā idaṃ nirujjhati yadidaṃ avijjāpaccayā
saṅkhārā saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ
nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā
vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ
upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa kevalassa
dukkhakkhandhassa samudayo hoti avijjāya tveva asesavirāganirodhā
saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho viññāṇanirodhā
nāmarūpanirodho nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā
phassanirodho phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho
taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho
bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkha-
domanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa
@Footnote: 1 Yu. rūpañca.
Nirodho hoti ettāvatā kho ānanda paṭiccasamuppādakusalo
bhikkhūti alaṃ vacanāyāti.
[245] Kittāvatā pana bhante ṭhānāṭhānakusalo bhikkhūti alaṃ
vacanāyāti . idhānanda bhikkhu aṭṭhānametaṃ anavakāso yaṃ
diṭṭhisampanno puggalo kiñci saṅkhāraṃ niccato upagaccheyya netaṃ
ṭhānaṃ vijjatīti pajānāti . ṭhānañca kho etaṃ vijjati yaṃ puthujjano
kiñci saṅkhāraṃ niccato upagaccheyya ṭhānametaṃ vijjatīti pajānāti .
Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kiñci saṅkhāraṃ
sukhato upagaccheyya netaṃ ṭhānaṃ vijjatīti pajānāti . ṭhānañca kho
etaṃ vijjati yaṃ puthujjano kiñci saṅkhāraṃ sukhato upagaccheyya
ṭhānametaṃ vijjatīti pajānāti . aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno
puggalo kiñci dhammaṃ attato upagaccheyya netaṃ ṭhānaṃ vijjatīti
pajānāti . ṭhānañca kho etaṃ vijjati yaṃ puthujjano kiñci dhammaṃ
attato upagaccheyya ṭhānametaṃ vijjatīti pajānāti.
{245.1} Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo mātaraṃ
jīvitā voropeyya netaṃ ṭhānaṃ vijjatīti pajānāti . Ṭhānañca kho etaṃ
vijjati yaṃ puthujjano mātaraṃ jīvitā voropeyya ṭhānametaṃ vijjatīti pajānāti.
Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo pitaraṃ jīvitā
voropeyya netaṃ ṭhānaṃ vijjatīti pajānāti. Ṭhānañca kho etaṃ vijjati yaṃ
Puthujjano pitaraṃ jīvitā voropeyya .pe. arahantaṃ jīvitā
voropeyya ṭhānametaṃ vijjatīti pajānāti.
{245.2} Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo
duṭṭhacitto tathāgatassa lohitaṃ uppādeyya netaṃ ṭhānaṃ vijjatīti
pajānāti . ṭhānañca kho etaṃ vijjati yaṃ puthujjano duṭṭhacitto
tathāgatassa lohitaṃ uppādeyya ṭhānametaṃ vijjatīti pajānāti .
Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo saṅghaṃ bhindeyya
netaṃ ṭhānaṃ vijjatīti pajānāti . ṭhānañca kho etaṃ vijjati yaṃ puthujjano
saṅghaṃ bhindeyya ṭhānametaṃ vijjatīti pajānāti . aṭṭhānametaṃ anavakāso
yaṃ diṭṭhisampanno puggalo aññaṃ satthāraṃ uddiseyya netaṃ ṭhānaṃ vijjatīti
pajānāti . ṭhānañca kho etaṃ vijjati yaṃ puthujjano aññaṃ satthāraṃ
uddiseyya ṭhānametaṃ vijjatīti pajānāti.
{245.3} Aṭṭhānametaṃ anavakāso yaṃ ekissā lokadhātuyā
dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ
netaṃ ṭhānaṃ vijjatīti pajānāti . ṭhānañca kho etaṃ vijjati yaṃ
ekissā lokadhātuyā eko arahaṃ sammāsambuddho uppajjeyya
ṭhānametaṃ vijjatīti pajānāti . aṭṭhānametaṃ anavakāso yaṃ ekissā
lokadhātuyā dve rājāno cakkavattino apubbaṃ acarimaṃ uppajjeyyuṃ
netaṃ ṭhānaṃ vijjatīti pajānāti . ṭhānañca kho etaṃ vijjati yaṃ
ekissā lokadhātuyā eko rājā cakkavatti uppajjeyya ṭhānametaṃ
vijjatīti pajānāti.
{245.4} Aṭṭhānametaṃ anavakāso yaṃ itthī arahaṃ assa
Sammāsambuddho netaṃ ṭhānaṃ vijjatīti pajānāti . ṭhānañca kho
etaṃ vijjati yaṃ puriso arahaṃ assa sammāsambuddho ṭhānametaṃ
vijjatīti pajānāti . aṭṭhānametaṃ anavakāso yaṃ itthī rājā
assa cakkavatti netaṃ ṭhānaṃ vijjatīti pajānāti . ṭhānañca kho
etaṃ vijjati yaṃ puriso rājā assa cakkavatti ṭhānametaṃ vijjatīti
pajānāti . aṭṭhānametaṃ anavakāso yaṃ itthī sakkattaṃ kāreyya ...
Mārattaṃ kāreyya ... brahmattaṃ kāreyya netaṃ ṭhānaṃ vijjatīti
pajānāti . ṭhānañca kho etaṃ vijjati yaṃ puriso sakkattaṃ kāreyya 1- ...
Mārattaṃ kāreyya ... Brahmattaṃ kāreyya ṭhānametaṃ vijjatīti pajānāti.
{245.5} Aṭṭhānametaṃ anavakāso yaṃ kāyaduccaritassa iṭṭho kanto
manāpo vipāko nibbatteyya netaṃ ṭhānaṃ vijjatīti pajānāti .
Ṭhānañca kho etaṃ vijjati yaṃ kāyaduccaritassa aniṭṭho akanto
amanāpo vipāko nibbatteyya ṭhānametaṃ vijjatīti pajānāti .
Aṭṭhānametaṃ anavakāso yaṃ vacīduccaritassa ... yaṃ manoduccaritassa
iṭṭho kanto manāpo vipāko nibbatteyya netaṃ ṭhānaṃ vijjatīti
pajānāti . ṭhānañca kho etaṃ vijjati yaṃ vacīduccaritassa ... yaṃ
manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya
ṭhānametaṃ vijjatīti pajānāti . aṭṭhānametaṃ anavakāso yaṃ
kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya
netaṃ ṭhānaṃ vijjatīti pajānāti . ṭhānañca kho etaṃ vijjati yaṃ
@Footnote: 1 Ma. Yu. sabbattha kareyya.
Kāyasucaritassa iṭṭho kanto manāpo vipāko nibbatteyya ṭhānametaṃ
vijjatīti pajānāti . aṭṭhānametaṃ anavakāso yaṃ vacīsucaritassa ...
Yaṃ manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya
netaṃ ṭhānaṃ vijjatīti pajānāti . ṭhānañca kho etaṃ vijjati yaṃ
vacīsucaritassa ... yaṃ manosucaritassa iṭṭho kanto manāpo vipāko
nibbatteyya ṭhānametaṃ vijjatīti pajānāti.
{245.6} Aṭṭhānametaṃ anavakāso yaṃ kāyaduccaritasamaṅgī taṃnidānā
tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya
netaṃ ṭhānaṃ vijjatīti pajānāti . ṭhānañca kho etaṃ vijjati yaṃ
kāyaduccaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā parammaraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya ṭhānametaṃ vijjatīti pajānāti.
Aṭṭhānametaṃ anavakāso yaṃ vacīduccaritasamaṅgī taṃnidānā tappaccayā
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya netaṃ ṭhānaṃ
vijjatīti pajānāti . ṭhānañca kho etaṃ vijjati yaṃ vacīduccaritasamaṅgī ...
Yaṃ manoduccaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya ṭhānametaṃ
vijjatīti pajānāti.
{245.7} Aṭṭhānametaṃ anavakāso yaṃ kāyasucaritasamaṅgī taṃnidānā
tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
upapajjeyya netaṃ ṭhānaṃ vijjatīti pajānāti . ṭhānañca kho etaṃ vijjati
yaṃ kāyasucaritasamaṅgī taṃnidānā tappaccayā kāyassa bhedā parammaraṇā
Sugatiṃ saggaṃ lokaṃ upapajjeyya ṭhānametaṃ vijjatīti pajānāti .
Aṭṭhānametaṃ anavakāso yaṃ vacīsucaritasamaṅgī ... yaṃ manosucaritasamaṅgī
taṃnidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapajjeyya netaṃ ṭhānaṃ vijjatīti pajānāti .
Ṭhānañca kho etaṃ vijjati yaṃ vacīsucaritasamaṅgī ... yaṃ manosucaritasamaṅgī
taṃnidānā tappaccayā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapajjeyya ṭhānametaṃ vijjatīti pajānāti . ettāvatā kho
ānanda ṭhānāṭhānakusalo bhikkhūti alaṃ vacanāyāti.
[246] Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca
acchariyaṃ bhante abbhūtaṃ bhante ko nāmāyaṃ bhante dhammapariyāyoti .
Tasmātiha tvaṃ ānanda imaṃ dhammapariyāyaṃ bahudhātukotipi naṃ dhārehi
catuparivaṭṭotipi naṃ dhārehi dhammādāsotipi naṃ dhārehi amatadundubhītipi
naṃ dhārehi anuttaro saṅgāmavijayotipi naṃ dhārehīti.
Idamavoca bhagavā attamano āyasmā ānando bhagavato
bhāsitaṃ abhinandīti.
Bahudhātukasuttaṃ niṭṭhitaṃ pañcamaṃ.
---------
Isigilisuttaṃ
[247] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati
isigilismiṃ pabbate . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti.
Bhadanteti te bhikkhū bhagavato paccassosuṃ.
[248] Bhagavā etadavoca passatha no tumhe bhikkhave etaṃ
vebhāraṃ pabbatanti . evambhante . etassa kho bhikkhave vebhārassa
pabbatassa aññāva samaññā ahosi aññā paññatti . passatha
no tumhe bhikkhave etaṃ paṇḍavaṃ pabbatanti . evambhante .
Etassapi kho bhikkhave paṇḍavassa pabbatassa aññāva samaññā
ahosi aññā paññatti . passatha no tumhe bhikkhave etaṃ
vepullaṃ pabbatanti . evambhante . etassapi kho bhikkhave vepullassa
pabbatassa aññāva samaññā ahosi aññā paññatti . passatha
no tumhe bhikkhave etaṃ gijjhakūṭaṃ pabbatanti . evambhante .
Etassapi kho bhikkhave gijjhakūṭassa pabbatassa aññāva samaññā
ahosi aññā paññatti . passatha no tumhe bhikkhave imaṃ
isigiliṃ pabbatanti . evambhante . imassa kho pana bhikkhave
isigilissa pabbatassa esāva samaññā ahosi esā paññatti.
[249] Bhūtapubbaṃ bhikkhave pañca paccekabuddhasatāni imasmiṃ
isigilismiṃ pabbate ciranivāsino ahesuṃ . te imaṃ pabbataṃ pavisantā
Dissanti paviṭṭhā na dissanti . tamenaṃ manussā disvā evamāhaṃsu
ayaṃ pabbato ime isī gilatīti isigili isigilītveva samaññā udapādi.
Ācikkhissāmi bhikkhave paccekabuddhānaṃ nāmāni kittayissāmi bhikkhave
paccekabuddhānaṃ nāmāni desissāmi bhikkhave paccekabuddhānaṃ nāmāni
taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . Evambhanteti jo te bhikkhū
bhagavato paccassosuṃ.
[250] Bhagavā etadavoca ariṭṭho nāma bhikkhave paccekasambuddho 1-
imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi . upariṭṭho
nāma bhikkhave paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī
ahosi . tagarasikhī nāma bhikkhave paccekasambuddho imasmiṃ isigilismiṃ
pabbate ciranivāsī ahosi . yasassī nāma bhikkhave paccekasambuddho
imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi . sudassano nāma
bhikkhave paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī
ahosi . piyadassī nāma bhikkhave paccekasambuddho imasmiṃ isigilismiṃ
pabbate ciranivāsī ahosi . gandhāro nāma bhikkhave paccekasambuddho
imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi . piṇḍolo nāma
bhikkhave paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī
ahosi . upāsabho nāma bhikkhave paccekasambuddho imasmiṃ isigilismiṃ
pabbate ciranivāsī ahosi . nitho nāma bhikkhave paccekasambuddho
imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi . tatho nāma bhikkhave
@Footnote: 1 Yu. sabbattha paccekabuddho.
Paccekasambuddho imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi .
Sutavā nāma bhikkhave paccekasambuddho imasmiṃ isigilismiṃ pabbate
ciranivāsī ahosi . bhāvitatto nāma bhikkhave paccekasambuddho
imasmiṃ isigilismiṃ pabbate ciranivāsī ahosi.
[251] Ye sattasārā anighā nirāsā
paccekamevajjhagamuṃ subodhiṃ
tesaṃ visallāna naruttamānaṃ
nāmāni me kittayato suṇātha
ariṭṭho upariṭṭho tagarasikhī yasassī
sudassano piyadassī ca buddho 1-
gandhāro piṇḍolo upāsabho ca
nitho tatho sutavā bhāvitatto
sumbho subho methulo 2- aṭṭhamo ca
athassumegho anigho sudāṭho
paccekabuddhā bhavanettikhīṇā
hiṅgū ca hiṅgo ca mahānubhāvā
dve jālino munino aṭṭhako ca
atha kosallo 3- buddho atho subāhu
upanemiso nemiso santacitto
sacco tatho virajo paṇḍito ca
@Footnote: 1 Ma. susambuddho . 2 matulo . 3 Po. Yu. kosalo.
Kāḷūpakāḷā vijito jito ca
aṅgo ca paṅgo ca guticchito 1- ca
passī jahi upadhiṃ dukkhamūlaṃ
aparājito mārabalaṃ ajesi
satthā pavattā sarabhaṅgo lomahaṃso
uccaṅgamāyo asito anāsavo
manomayo mānacchido ca bandhumā
tadādhimutto vimalo ca ketumā
ketumbarāgo ca mātaṅgo ariyo
athaccuto accutagāmabyāmako
sumaṅgalo dabbilo supatiṭṭhito
asayho khemābhirato ca sorato
durannayo saṅgho athopi ujjayo
aparo muni sayho anomanikkamo 2-
ānanda nando upanando dvādasa
bhāradvājo antimadehadhārī
bodhi mahānāmo athopi uttaro
kesī sikhī sundaro bhāradvājo
@Footnote: 1 Yu. gutijjitoti dissati . 2 Yu. anomanikkhamo . 3 Yu. bhāradvājā.
Tissūpatissā bhavabandhanacchidā
upasīdarī 1- taṇhacchido ca sīdarī 1-
buddho ahu maṅgalo vītarāgo
usabhacchidā jāliniṃ dukkhamūlaṃ
santaṃ padaṃ ajjhagamūpaṇīto
uposatho sundaro saccanāmo
jeto jayanto padumo uppalo ca
padumuttaro rakkhito pabbato ca
mānatthaddho sobhito vītarāgo
kaṇho ca buddho suvimuttacitto
ete ca aññe ca mahānubhāvā
paccekabuddhā bhavanettikhīṇā
te sabbasaṅgādhigate mahesī
parinibbute vandatha appameyyeti.
Isigilisuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
---------
@Footnote: 1 Ma. upasikhi. sikhari.
Mahācattārīsakasuttaṃ
[252] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū
āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ .
Bhagavā etadavoca ariyaṃ vo bhikkhave sammāsamādhiṃ desissāmi
saupanisaṃ saparikkhāraṃ taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti .
Evambhanteti kho te bhikkhū bhagavato paccassosuṃ.
[253] Bhagavā etadavoca katamo ca bhikkhave ariyo
sammāsamādhi saupaniso saparikkhāro seyyathīdaṃ sammādiṭṭhi
sammāsaṅkappo sammāvācā sammākammanto sammāājīvo
sammāvāyāmo sammāsati yā kho bhikkhave imehi sattaṅgehi cittassa
ekaggatā parikkhatā ayaṃ vuccati bhikkhave ariyo sammāsamādhi saupaniso
itipi saparikkhāro itipīti 1-.
[254] Tatra bhikkhave sammādiṭṭhi pubbaṅgamā hoti . kathañca
bhikkhave sammādiṭṭhi pubbaṅgamā hoti . micchādiṭṭhiṃ micchādiṭṭhīti
pajānāti sammādiṭṭhiṃ sammādiṭṭhīti pajānāti . sāssa hoti
sammādiṭṭhi.
[255] Katamā ca bhikkhave micchādiṭṭhi . natthi dinnaṃ natthi
yiṭṭhaṃ natthi hutaṃ natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko
@Footnote: 1 Ma. Yu. itipi.
Natthi ayaṃ loko natthi paro loko natthi mātā natthi pitā natthi
sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā
sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā
sacchikatvā pavedentīti ayaṃ bhikkhave micchādiṭṭhi.
[256] Katamā ca bhikkhave sammādiṭṭhi . sammādiṭṭhiṃpahaṃ
bhikkhave dvayaṃ vadāmi atthi bhikkhave sammādiṭṭhi sāsavā
puññabhāgiyā upadhivepakkā atthi bhikkhave sammādiṭṭhi ariyā
anāsavā lokuttarā maggaṅgā.
[257] Katamā ca bhikkhave sammādiṭṭhi sāsavā puññabhāgiyā
upadhivepakkā . atthi dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ atthi
sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko atthi ayaṃ loko atthi paro
loko atthi mātā atthi pitā atthi sattā opapātikā atthi
loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca
lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti ayaṃ
bhikkhave sammādiṭṭhi sāsavā puññabhāgiyā upadhivepakkā.
[258] Katamā ca bhikkhave sammādiṭṭhi ariyā anāsavā lokuttarā
maggaṅgā . yā kho bhikkhave ariyacittassa anāsavacittassa
ariyamaggasamaṅgino ariyamaggaṃ bhāvayato paññā paññindriyaṃ
paññāphalaṃ dhammavicayasambojjhaṅgo sammādiṭṭhi maggaṅgaṃ ayaṃ bhikkhave
sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā. So 1- micchādiṭṭhiyā
@Footnote: 1 Yu. yo.
Pahānāya vāyamati sammādiṭṭhiyā upasampadāya . svāssa hoti
sammāvāyāmo . so sato micchādiṭṭhiṃ pajahati sato sammādiṭṭhiṃ
upasampajja viharati . sāssa hoti sammāsati . itissime tayo
dhammā sammādiṭṭhiṃ anuparidhāvanti anuparivattanti seyyathīdaṃ
sammādiṭṭhi sammāvāyāmo sammāsati.
[259] Tatra bhikkhave sammādiṭṭhi pubbaṅgamā hoti . kathañca
bhikkhave sammādiṭṭhi pubbaṅgamā hoti . micchāsaṅkappaṃ
micchāsaṅkappoti pajānāti sammāsaṅkappaṃ sammāsaṅkappoti
pajānāti. Sāssa hoti sammādiṭṭhi.
[260] Katamo ca bhikkhave micchāsaṅkappo . kāmasaṅkappo
byāpādasaṅkappo vihiṃsāsaṅkappo ayaṃ bhikkhave micchāsaṅkappo.
[261] Katamo ca bhikkhave sammāsaṅkappo . sammāsaṅkappaṃpahaṃ
bhikkhave dvayaṃ vadāmi atthi bhikkhave sammāsaṅkappo sāsavo
puññabhāgiyo upadhivepakko atthi bhikkhave sammāsaṅkappo
ariyo anāsavo lokuttaro maggaṅgo.
[262] Katamo ca bhikkhave sammāsaṅkappo sāsavo puññabhāgiyo
upadhivepakko . nekkhammasaṅkappo abyāpādasaṅkappo
avihiṃsāsaṅkappo ayaṃ bhikkhave sammāsaṅkappo sāsavo
puññabhāgiyo upadhivepakko.
[263] Katamo ca bhikkhave sammāsaṅkappo ariyo anāsavo
Lokuttaro maggaṅgo . yo kho bhikkhave ariyacittassa anāsavacittassa
ariyamaggasamaṅgino ariyamaggaṃ bhāvayato takko vitakko
saṅkappo appanā byappanā cetaso abhiniropanā vacīsaṅkhāro 1-
ayaṃ bhikkhave sammāsaṅkappo ariyo anāsavo lokuttaro maggaṅgo .
So micchāsaṅkappassa pahānāya vāyamati sammāsaṅkappassa
upasampadāya . svāssa hoti sammāvāyāmo . so sato
micchāsaṅkappaṃ pajahati sato sammāsaṅkappaṃ upasampajja viharati .
Sāssa hoti sammāsati . itissime 2- tayo dhammā sammāsaṅkappaṃ
anuparidhāvanti anuparivattanti seyyathīdaṃ sammādiṭṭhi sammāvāyāmo
sammāsati.
[264] Tatra bhikkhave sammādiṭṭhi pubbaṅgamā hoti . kathañca
bhikkhave sammādiṭṭhi pubbaṅgamā hoti . micchāvācaṃ micchāvācāti
pajānāti sammāvācaṃ sammāvācāti pajānāti . sāssa hoti
sammādiṭṭhi.
[265] Katamā ca bhikkhave micchāvācā . musāvādo pisuṇā
vācā pharusā vācā samphappalāpo ayaṃ bhikkhave micchāvācā.
[266] Katamā ca bhikkhave sammāvācā . Sammāvācaṃpahaṃ bhikkhave
dvayaṃ vadāmi atthi bhikkhave sammāvācā sāsavā puññabhāgiyā
upadhivepakkā atthi bhikkhave sammāvācā ariyā anāsavā lokuttarā
maggaṅgā.
@Footnote: 1 Yu. vācāsaṅkhāro . 2 Ma. itiyime.
[267] Katamā ca bhikkhave sammāvācā sāsavā puññabhāgiyā
upadhivepakkā . musāvādā veramaṇī pisuṇāya vācāya veramaṇī
pharusāya vācāya veramaṇī samphappalāpā veramaṇī ayaṃ bhikkhave
sammāvācā sāsavā puññabhāgiyā upadhivepakkā.
[268] Katamā ca bhikkhave sammāvācā ariyā anāsavā lokuttarā
maggaṅgā . yā kho bhikkhave ariyacittassa anāsavacittassa
ariyamaggasamaṅgino ariyamaggaṃ bhāvayato catūhipi vacīduccaritehi ārati virati
paṭivirati veramaṇī ayaṃ bhikkhave sammāvācā ariyā anāsavā lokuttarā
maggaṅgā . so micchāvācāya pahānāya vāyamati sammāvācāya
upasampadāya . svāssa hoti sammāvāyāmo . so sato micchāvācaṃ
pajahati sato sammāvācaṃ upasampajja viharati . sāssa hoti
sammāsati . itissime tayo dhammā sammāvācaṃ anuparidhāvanti
anuparivattanti seyyathīdaṃ sammādiṭṭhi sammāvāyāmo sammāsati.
[269] Tatra bhikkhave sammādiṭṭhi pubbaṅgamā hoti . kathañca
bhikkhave sammādiṭṭhi pubbaṅgamā hoti . micchākammantaṃ
micchākammantoti pajānāti sammākammantaṃ sammākammantoti
pajānāti. Sāssa hoti sammādiṭṭhi.
[270] Katamo ca bhikkhave micchākammanto . pāṇātipāto
adinnādānaṃ kāmesumicchācāro ayaṃ bhikkhave micchākammanto.
[271] Katamo ca bhikkhave sammākammanto . sammākammantaṃpahaṃ
Bhikkhave dvayaṃ vadāmi atthi bhikkhave sammākammanto sāsavo
puññabhāgiyo upadhivepakko atthi bhikkhave sammākammanto ariyo
anāsavo lokuttaro maggaṅgo.
[272] Katamo ca bhikkhave sammākammanto sāsavo
puññabhāgiyo upadhivepakko . atthi bhikkhave pāṇātipātā veramaṇī
adinnādānā veramaṇī kāmesumicchācārā veramaṇī ayaṃ bhikkhave
sammākammanto sāsavo puññabhāgiyo upadhivepakko.
[273] Katamo ca bhikkhave sammākammanto ariyo anāsavo
lokuttaro maggaṅgo . yā kho bhikkhave ariyacittassa anāsavacittassa
ariyamaggasamaṅgino ariyamaggaṃ bhāvayato tīhipi kāyaduccaritehi
ārati virati paṭivirati veramaṇī ayaṃ bhikkhave sammākammanto ariyo
anāsavo lokuttaro maggaṅgo . so micchākammantassa pahānāya
vāyamati sammākammantassa upasampadāya . svāssa hoti
sammāvāyāmo . so sato micchākammantaṃ pajahati sato
sammākammantaṃ upasampajja viharati . sāssa hoti sammāsati .
Itissime tayo dhammā sammākammantaṃ anuparidhāvanti anuparivattanti
seyyathīdaṃ sammādiṭṭhi sammāvāyāmo sammāsati.
[274] Tatra bhikkhave sammādiṭṭhi pubbaṅgamā hoti . kathañca
bhikkhave sammādiṭṭhi pubbaṅgamā hoti . micchāājīvaṃ
micchāājīvoti pajānāti sammāājīvaṃ sammāājīvoti pajānāti .
Sāssa hoti sammādiṭṭhi.
[275] Katamo ca bhikkhave micchāājīvo . kuhanā lapanā
nemittakatā nippesikatā lābhena lābhaṃ nijigiṃsanatā ayaṃ bhikkhave
micchāājīvo.
[276] Katamo ca bhikkhave sammāājīvo . sammāājīvaṃpahaṃ
bhikkhave dvayaṃ vadāmi atthi bhikkhave sammāājīvo puññabhāgiyo
upadhivepakko atthi bhikkhave sammāājīvo ariyo anāsavo lokuttaro
maggaṅgo.
[277] Katamo ca bhikkhave sammāājīvo sāsavo puññabhāgiyo
upadhivepakko . idha bhikkhave ariyasāvako micchāājīvaṃ pahāya
sammāājīvena jīvikaṃ kappeti ayaṃ bhikkhave sammāājīvo sāsavo
puññabhāgiyo upadhivepakko.
[278] Katamo ca bhikkhave sammāājīvo ariyo anāsavo lokuttaro
maggaṅgo . yā kho bhikkhave ariyacittassa anāsavacittassa
ariyamaggasamaṅgino ariyamaggaṃ bhāvayato micchāājīvā ārati virati
paṭivirati veramaṇī ayaṃ bhikkhave sammāājīvo ariyo anāsavo lokuttaro
maggaṅgo . so micchāājīvassa pahānāya vāyamati sammāājīvassa
upasampadāya . svāssa hoti sammāvāyāmo . so sato
micchāājīvaṃ pajahati sato sammāājīvaṃ upasampajja viharati . sāssa
hoti sammāsati . itissime tayo dhammā sammāājīvaṃ
Anuparidhāvanti anuparivattanti seyyathīdaṃ sammādiṭṭhi sammāvāyāmo
sammāsati.
[279] Tatra bhikkhave sammādiṭṭhi pubbaṅgamā hoti . kathañca
bhikkhave sammādiṭṭhi pubbaṅgamā hoti . sammādiṭṭhissa bhikkhave
sammāsaṅkappo pahoti sammāsaṅkappassa sammāvācā pahoti
sammāvācassa sammākammanto pahoti sammākammantassa
sammāājīvo pahoti sammāājīvassa sammāvāyāmo pahoti
sammāvāyāmassa sammāsati pahoti sammāsatissa sammāsamādhi pahoti
sammāsamādhissa sammāñāṇaṃ pahoti sammāñāṇassa sammāvimutti
pahoti . iti kho bhikkhave aṭṭhaṅgasamannāgato sekho [1]-
dasahaṅgasamannāgato arahā hoti. [2]-
[280] Tatra bhikkhave sammādiṭṭhi pubbaṅgamā hoti . kathañca
bhikkhave sammādiṭṭhi pubbaṅgamā hoti . sammādiṭṭhissa bhikkhave
micchādiṭṭhi nijjiṇṇā hoti . ye ca micchādiṭṭhipaccayā aneke
pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti
sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
Sammāsaṅkappassa bhikkhave micchāsaṅkappo nijjiṇṇo hoti .pe.
Sammāvācassa bhikkhave micchāvācā nijjiṇṇā hoti ... Sammākammantassa
bhikkhave micchākammanto nijjiṇṇo hoti ... sammāājīvassa
bhikkhave micchāājīvo nijjiṇṇo hoti ... sammāvāyāmassa
@Footnote: 1 Yu. paṭipado . 2 Po. Ma. tatrapi sammāñāṇena aneke pāpakā akusalā dhammā
@vigatā bhāvanāpāripūriṃ gacchanti.
Bhikkhave micchāvāyāmo nijjiṇṇo hoti ... sammāsatissa bhikkhave
micchāsati nijjiṇṇā hoti ... sammāsamādhissa bhikkhave micchāsamādhi
nijjiṇṇo hoti ... sammāñāṇassa bhikkhave micchāñāṇaṃ nijjiṇṇaṃ
hoti ... sammāvimuttassa bhikkhave micchāvimutti nijjiṇṇā hoti .
Ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti
te cassa nijjiṇṇā honti sammāvimuttipaccayā ca aneke
kusalā dhammā bhāvanāpāripūriṃ gacchanti . iti kho bhikkhave vīsati
kusalapakkhā vīsati akusalapakkhā . mahācattārīsako dhammapariyāyo
pavattito appaṭivattiyo samaṇena vā brāhmaṇena vā devena vā
mārena vā brahmunā vā kenaci vā lokasminti.
[281] Yo hi koci bhikkhave samaṇo vā brāhmaṇo vā imaṃ
mahācattārīsakaṃ dhammapariyāyaṃ garahitabbaṃ paṭikkositabbaṃ maññeyya
tassa diṭṭheva dhamme dasa sahadhammikā vādānuvādā gārayhaṭṭhānaṃ
āgacchanti . sammādiṭṭhiñce bhavaṃ garahati ye ca micchādiṭṭhī
samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṃsā .
Sammāsaṅkappañce bhavaṃ garahati ye ca micchāsaṅkappā samaṇabrāhmaṇā
te bhoto pujjā te bhoto pāsaṃsā . sammāvācañce bhavaṃ
garahati ... sammākammantañce bhavaṃ garahati ... sammāājīvañce bhavaṃ
garahati ... sammāvāyāmañce bhavaṃ garahati ... sammāsatiñce bhavaṃ
garahati ... sammāsamādhiñce bhavaṃ garahati ... sammāñāṇañce bhavaṃ
Garahati ... sammāvimuttiñce bhavaṃ garahati ye [1]- micchāvimuttī
samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṃsā . Yekeci 2-
bhikkhave samaṇā vā brāhmaṇā vā imaṃ mahācattārīsakaṃ
dhammapariyāyaṃ garahitabbaṃ paṭikkositabbaṃ maññeyyuṃ tassa diṭṭheva dhamme
ime dasa sahadhammikā vādānuvādā gārayhaṭṭhānaṃ āgacchanti .
Yepi te bhikkhave ahesuṃ ukkalā 3- vassabhaññā 4- ahetuvādā
akiriyavādā natthikavādā tepi mahācattārīsakaṃ dhammapariyāyaṃ na
garahitabbaṃ na paṭikkositabbaṃ maññeyyuṃ taṃ kissa hetu
nindābyārosaupārambhabhayāti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ
abhinandunti.
Mahācattārīsakasuttaṃ niṭṭhitaṃ sattamaṃ.
--------
@Footnote: 1 Yu. etthantare casaddo atthi . 2 Yu. yo hi koci. Po. Ma. yo
@koci. 3 Ma. Yu. okkalā . 4 Ma. vayabhiññā.
Ānāpānasatisuttaṃ
[282] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
pubbārāme migāramātu pāsāde sambahulehi abhiññātehi abhiññātehi
therehi sāvakehi saddhiṃ āyasmatā ca sārīputtena āyasmatā ca
mahāmoggallānena āyasmatā ca mahākassapena āyasmatā ca
mahākaccāyanena āyasmatā ca mahākoṭṭhitena āyasmatā ca
mahākappinena āyasmatā ca mahācundena āyasmatā ca revatena
āyasmatā ca ānandena aññehi ca abhiññātehi abhiññātehi
therehi sāvakehi saddhiṃ. Tena kho pana samayena therā bhikkhū [1]- ovadanti
anusāsanti . appekacce therā bhikkhū dasapi bhikkhū ovadanti
anusāsanti appekacce therā bhikkhū vīsampi bhikkhū ovadanti
anusāsanti appekacce therā bhikkhū tiṃsampi bhikkhū ovadanti
anusāsanti appekacce therā bhikkhū cattāḷīsampi bhikkhū ovadanti
anusāsanti . te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā
anusāsiyamānā oḷāraṃ pubbenāparaṃ visesaṃ pajānanti.
[283] Tena kho pana samayena bhagavā tadahuposathe paṇṇarase
pavāraṇāya puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto
abbhokāse nisinno hoti . atha kho bhagavā tuṇhībhūtaṃ 2- bhikkhusaṅghaṃ
@Footnote: 1 Ma. Yu. nave bhikkhū . 2 Yu. tuṇhībhūtaṃ tuṇhībhūtanti dissati.
Anuviloketvā bhikkhū āmantesi āraddhosmi bhikkhave imāya
paṭipadāya āraddhacittosmi bhikkhave imāya paṭipadāya tasmātiha
bhikkhave bhiyyoso mattāya viriyaṃ ārabhatha appattassa pattiyā
anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idhevāhaṃ sāvatthiyaṃ
komudiṃ cātumāsiniṃ āgamessāmīti . assosuṃ kho jānapadā bhikkhū
bhagavā kira tattheva sāvatthiyaṃ komudiṃ cātumāsiniṃ āgamessatīti .
Te jānapadā bhikkhū sāvatthiyaṃ osaranti bhagavantaṃ dassanāya. Te ca [1]-
therā bhikkhū bhiyyoso mattāya nave bhikkhū ovadanti anusāsanti .
Appekacce therā bhikkhū dasapi bhikkhū ovadanti anusāsanti
appekacce therā bhikkhū vīsampi bhikkhū ovadanti anusāsanti appekacce
therā bhikkhū tiṃsampi bhikkhū ovadanti anusāsanti appekacce therā
bhikkhū cattāḷīsampi bhikkhū ovadanti anusāsanti . te ca navā
bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā oḷāraṃ 2-
pubbenāparaṃ visesaṃ pajānanti.
[284] Tena kho pana samayena bhagavā tadahuposathe paṇṇarase
komudiyā cātumāsiniyā puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto
abbhokāse nisinno hoti . atha kho bhagavā tuṇhībhūtaṃ
bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi apalāpāyaṃ bhikkhave
parisā nippalāpāyaṃ bhikkhave parisā suddhasāre 3- patiṭṭhitā .
Tathārūpo ayaṃ bhikkhave bhikkhusaṅgho tathārūpāyaṃ bhikkhave parisā
@Footnote: 1 Ma. etthantare khosaddo atthi . 2 Ma. Yu. uḷāraṃ.
@3 Ma. Yu. suddhāsāre.
Yathārūpā parisā āhuneyyā 1- pāhuneyyā dakkhiṇeyyā
añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa . tathārūpo ayaṃ bhikkhave
bhikkhusaṅgho tathārūpāyaṃ bhikkhave parisā yathārūpāya parisāya appaṃ
dinnaṃ bahu hoti bahu dinnaṃ bahutaraṃ . tathārūpo ayaṃ bhikkhave
bhikkhusaṅgho tathārūpāyaṃ bhikkhave parisā yathārūpā parisā dullabhā
dassanāya lokassa . tathārūpo ayaṃ bhikkhave bhikkhusaṅgho tathārūpāyaṃ
bhikkhave parisā yathārūpaṃ parisaṃ alaṃ yojanagaṇanāni dassanāya gantuṃ
pūṭaṃsenāpi 2-.
[285] Santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe arahanto
khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā
parikkhīṇabhavasaññojanā sammadaññā vimuttā evarūpāpi bhikkhave
santi bhikkhū imasmiṃ bhikkhusaṅghe . santi bhikkhave bhikkhū imasmiṃ
bhikkhusaṅghe pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā
opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā
evarūpāpi bhikkhave santi bhikkhū imasmiṃ bhikkhusaṅghe . santi bhikkhave
bhikkhū imasmiṃ bhikkhusaṅghe tiṇṇaṃ saññojanānaṃ parikkhayā
rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā
dukkhassantaṃ karissanti evarūpāpi bhikkhave santi bhikkhū imasmiṃ
@Footnote: 1 Yu. āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyoti dissati.
@2 Ma. Yu. puṭosenāpīti dissati. Sī. puṭaṃsenāti iti dissati.
Bhikkhusaṅghe . santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe tiṇṇaṃ
saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā
sambodhiparāyanā evarūpāpi bhikkhave santi bhikkhū imasmiṃ bhikkhusaṅghe .
Santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe catunnaṃ satipaṭṭhānānaṃ
bhāvanānuyogamanuyuttā viharanti evarūpāpi bhikkhave santi bhikkhū
imasmiṃ bhikkhusaṅghe.
[286] Santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe catunnaṃ sammappadhānānaṃ
bhāvanānuyogamanuyuttā viharanti ... catunnaṃ iddhipādānaṃ ...
Pañcannaṃ indriyānaṃ ... pañcannaṃ balānaṃ ... Sattannaṃ bojjhaṅgānaṃ ...
Ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogamanuyuttā viharanti
evarūpāpi bhikkhave santi bhikkhū imasmiṃ bhikkhusaṅghe . santi bhikkhave
bhikkhū imasmiṃ bhikkhusaṅghe mettābhāvanānuyogamanuyuttā viharanti ...
Karuṇābhāvanānuyogamanuyuttā viharanti ... muditābhāvanānuyogamanuyuttā
viharanti ... upekkhābhāvanānuyogamanuyuttā viharanti ... Asubhabhāvanānu-
yogamanuyuttā viharanti ... aniccasaññābhāvanānuyogamanuyuttā
viharanti evarūpāpi bhikkhave santi bhikkhū imasmiṃ bhikkhusaṅghe.
[287] Santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe
ānāpānasatibhāvanānuyogamanuyuttā viharanti . ānāpānasati bhikkhave
bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā . ānāpānasati bhikkhave
bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūrenti 1- . cattāro
@Footnote: 1 Po. Yu. paripūreti.
Satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti . satta
bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrenti.
[288] Kathaṃ bhāvitā ca bhikkhave ānāpānasati kathaṃ bahulīkatā
mahapphalā hoti mahānisaṃsā . idha bhikkhave bhikkhu araññagato vā
rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā
ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . so satova
assasati sato passasati.
{288.1} Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti dīghaṃ
vā passasanto dīghaṃ passasāmīti pajānāti . rassaṃ vā assasanto
rassaṃ assasāmīti pajānāti rassaṃ vā passasanto rassaṃ passasāmīti
pajānāti . sabbakāyapaṭisaṃvedī assasissāmīti sikkhati sabbakāyapaṭisaṃvedī
passasissāmīti sikkhati . passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati
passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.
{288.2} Pītipaṭisaṃvedī assasissāmīti sikkhati pītipaṭisaṃvedī
passasissāmīti sikkhati . sukhapaṭisaṃvedī assasissāmīti sikkhati
sukhapaṭisaṃvedī passasissāmīti sikkhati . cittasaṅkhārapaṭisaṃvedī
assasissāmīti sikkhati cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati .
Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati passambhayaṃ cittasaṅkhāraṃ
passasissāmīti sikkhati.
{288.3} Cittapaṭisaṃvedī assasissāmīti sikkhati cittapaṭisaṃvedī
passasissāmīti sikkhati . abhippamodayaṃ cittaṃ assasissāmīti
sikkhati abhippamodayaṃ cittaṃ passasissāmīti
Sikkhati . samādahaṃ cittaṃ assasissāmīti sikkhati samādahaṃ cittaṃ
passasissāmīti sikkhati . vimocayaṃ cittaṃ assasissāmīti sikkhati
vimocayaṃ cittaṃ passasissāmīti sikkhati.
{288.4} Aniccānupassī assasissāmīti sikkhati aniccānupassī
passasissāmīti sikkhati . virāgānupassī assasissāmīti sikkhati
virāgānupassī passasissāmīti sikkhati . nirodhānupassī assasissāmīti
sikkhati nirodhānupassī passasissāmīti sikkhati . paṭinissaggānupassī
assasissāmīti sikkhati paṭinissaggānupassī passasissāmīti sikkhati .
Evaṃ bhāvitā kho bhikkhave ānāpānasati evaṃ bahulīkatā mahapphalā
hoti mahānisaṃsā.
[289] Kathaṃ bhāvitā ca bhikkhave ānāpānasati kathaṃ bahulīkatā
cattāro satipaṭṭhāne paripūrenti 1- . yasmiṃ samaye bhikkhave bhikkhu
dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti dīghaṃ vā
passasanto dīghaṃ passasāmīti pajānāti rassaṃ vā assasanto rassaṃ
assasāmīti pajānāti rassaṃ vā passasanto rassaṃ passasāmīti
pajānāti sabbakāyapaṭisaṃvedī assasissāmīti sikkhati sabbakāyapaṭisaṃvedī
passasissāmīti sikkhati passambhayaṃ kāyasaṅkhāraṃ assasissāmīti
sikkhati passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati kāye
kāyānupassī bhikkhave tasmiṃ samaye bhikkhu viharati ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ . kāyesu kāyaññatarāhaṃ
bhikkhave etaṃ vadāmi yadidaṃ assāsapassāsaṃ 2- . tasmātiha bhikkhave
@Footnote: 1 Po. Ma. Yu. paripūreti . 2 Po. Ma. assāsapassāsā.
Kāye kāyānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ.
{289.1} Yasmiṃ samaye bhikkhave bhikkhu pītipaṭisaṃvedī assasissāmīti
sikkhati pītipaṭisaṃvedī passasissāmīti sikkhati sukhapaṭisaṃvedī assasissāmīti
sikkhati sukhapaṭisaṃvedī passasissāmīti sikkhati cittasaṅkhārapaṭisaṃvedī
assasissāmīti sikkhati cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati
passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati passambhayaṃ cittasaṅkhāraṃ
passasissāmīti sikkhati vedanāsu vedanānupassī bhikkhave tasmiṃ samaye
bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Vedanāsu vedanāññatarāhaṃ bhikkhave etaṃ vadāmi yadidaṃ assāsapassāsānaṃ
sādhukaṃ manasikāraṃ . tasmātiha bhikkhave vedanāsu vedanānupassī tasmiṃ
samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ.
{289.2} Yasmiṃ samaye bhikkhave bhikkhu cittapaṭisaṃvedī assasissāmīti
sikkhati cittapaṭisaṃvedī passasissāmīti sikkhati abhippamodayaṃ cittaṃ assasissāmīti
sikkhati abhippamodayaṃ cittaṃ passasissāmīti sikkhati samādahaṃ cittaṃ
assasissāmīti sikkhati samādahaṃ cittaṃ passasissāmīti sikkhati vimocayaṃ cittaṃ
assasissāmīti sikkhati vimocayaṃ cittaṃ passasissāmīti sikkhati citte
cittānupassī bhikkhave tassiṃ samaye bhikkhu viharati ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ . nāhaṃ bhikkhave muṭṭhasatissa
Asampajānassa ānāpānasatiṃ vadāmi . tasmātiha bhikkhave citte
cittānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā
vineyya loke abhijjhādomanassaṃ.
{289.3} Yasmiṃ samaye bhikkhave bhikkhu aniccānupassī assasissāmīti
sikkhati aniccānupassī passasissāmīti sikkhati virāgānupassī assasissāmīti
sikkhati virāgānupassī passasissāmīti sikkhati nirodhānupassī assasissāmīti
sikkhati nirodhānupassī passasissāmīti sikkhati paṭinissaggānupassī
assasissāmīti sikkhati paṭinissaggānupassī passasissāmīti sikkhati dhammesu
dhammānupassī bhikkhave tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā
vineyya loke abhijjhādomanassaṃ . so yantaṃ abhijjhādomanassānaṃ
pahānaṃ [1]- paññāya disvā sādhukaṃ ajjhupekkhitā hoti . Tasmātiha
bhikkhave dhammesu dhammānupassī tasmiṃ samaye bhikkhu viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ . evaṃ bhāvitā
kho bhikkhave ānāpānasati evaṃ bahulīkatā cattāro satipaṭṭhāne
paripūrenti 2-.
[290] Kathaṃ bhāvitā ca bhikkhave cattāro satipaṭṭhānā kathaṃ
bahulīkatā satta bojjhaṅge paripūrenti . yasmiṃ samaye bhikkhave
bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ upaṭṭhitassa tasmiṃ samaye sati hoti
appammuṭṭhā 3- . yasmiṃ samaye bhikkhave bhikkhuno upaṭṭhitā sati
@Footnote: 1 Po. Ma. Yu. etthantare tanti dissati . 2 Po. Ma. Yu. paripūreti.
@3 Ma. Yu. asammuṭṭhā.
Hoti appammuṭṭhā satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho
hoti satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti satisambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
{290.1} So tathāsato viharanto taṃ dhammaṃ paññāya pavicinati
pavicarati 1- parivīmaṃsaṃ āpajjati . yasmiṃ samaye bhikkhave bhikkhu tathāsato
viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsaṃ āpajjati
dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti dhammavicaya-
sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti . dhammavicayasambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
{290.2} Tassa taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsaṃ
āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ . Yasmiṃ samaye bhikkhave bhikkhuno
taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsaṃ āpajjato āraddhaṃ hoti
viriyaṃ asallīnaṃ viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti
viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti viriyasambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
{290.3} Āraddhaviriyassa uppajjati pīti nirāmisā . yasmiṃ
samaye bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā pītisambojjhaṅgo
tasmiṃ samaye bhikkhuno āraddho hoti pītisambojjhaṅgaṃ tasmiṃ samaye bhikkhu
bhāveti pītisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ
gacchati.
{290.4} Pītimanassa kāyopi passambhati cittampi passambhati .
@Footnote: 1 Ma. pavicayati.
Yasmiṃ samaye bhikkhave bhikkhuno pītimanassa kāyopi passambhati
cittampi passambhati passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno
āraddho hoti passaddhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti
passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
{290.5} Passaddhakāyassa sukhino cittaṃ samādhiyati. Yasmiṃ samaye bhikkhave
bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati samādhisambojjhaṅgo
tasmiṃ samaye bhikkhuno āraddho hoti samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu
bhāveti samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
{290.6} So tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti. Yasmiṃ
samaye bhikkhave bhikkhu tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti
upekkhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti
upekkhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti upekkhāsambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
{290.7} Yasmiṃ samaye bhikkhave bhikkhu vedanāsu ... Citte ...
Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ upaṭṭhitassa tasmiṃ samaye sati hoti
appammuṭṭhā . yasmiṃ samaye bhikkhave bhikkhuno upaṭṭhitā sati
hoti appammuṭṭhā satisambojjhaṅgo tasmiṃ samaye bhikkhuno
āraddho hoti satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti
satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
{290.8} So tathāsato viharanto taṃ dhammaṃ paññāya pavicinati
pavicarati parivīmaṃsaṃ āpajjati . yasmiṃ samaye bhikkhave bhikkhu tathāsato
viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsaṃ āpajjati
dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti
dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti dhammavicayasambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
{290.9} Tassa taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsaṃ
āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ . Yasmiṃ samaye bhikkhave bhikkhuno
taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsaṃ āpajjato āraddhaṃ
hoti viriyaṃ asallīnaṃ viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho
hoti viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti viriyasambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
{290.10} Āraddhaviriyassa uppajjati pīti nirāmisā . yasmiṃ
samaye bhikkhave bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā
pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti pītisambojjhaṅgaṃ
tasmiṃ samaye bhikkhu bhāveti pītisambojjhaṅgo tasmiṃ samaye bhikkhuno
bhāvanāpāripūriṃ gacchati.
{290.11} Pītimanassa kāyopi passambhati cittampi
passambhati . yasmiṃ samaye bhikkhave bhikkhuno pītimanassa kāyopi
passambhati cittampi passambhati passaddhisambojjhaṅgo
tasmiṃ samaye bhikkhuno āraddho hoti passaddhisambojjhaṅgaṃ tasmiṃ
Samaye bhikkhu bhāveti passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno
bhāvanāpāripūriṃ gacchati.
{290.12} Passaddhakāyassa sukhino cittaṃ samādhiyati . yasmiṃ
samaye bhikkhave bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati
samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti
samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti samādhisambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
{290.13} So tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.
Yasmiṃ samaye bhikkhave bhikkhu tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti
upekkhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti
upekkhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti upekkhāsambojjhaṅgo
tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Evaṃ bhāvitā kho bhikkhave
cattāro satipaṭṭhānā evaṃ bahulīkatā satta bojjhaṅge 1- paripūrenti.
[291] Kathaṃ bhāvitā ca bhikkhave satta bojjhaṅgā kathaṃ bahulīkatā
vijjāvimuttiṃ paripūrenti . idha bhikkhave bhikkhu satisambojjhaṅgaṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ .
Dhammavicayasambojjhaṅgaṃ bhāveti ... viriyasambojjhaṅgaṃ bhāveti ...
Pītisambojjhaṅgaṃ bhāveti ... passaddhisambojjhaṅgaṃ bhāveti ... samādhi
sambojjhaṅgaṃ bhāveti ... upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . evaṃ bhāvitā kho
bhikkhave satta bojjhaṅgā evaṃ bahulīkatā vijjāvimuttiṃ paripūrentīti.
@Footnote: 1 Ma. Yu. sambojjhaṅge.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ
abhinandunti.
Ānāpānasatisuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
----------
Kāyagatāsatisuttaṃ
[292] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . atha kho sambahulānaṃ bhikkhūnaṃ
pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ
sannipatitānaṃ ayamantarākathā udapādi acchariyaṃ āvuso abbhūtaṃ
āvuso yāvañcidaṃ tena bhagavatā jānatā passatā arahatā
sammāsambuddhen kāyagatā sati bhāvitā bahulīkatā mahapphalā
vuttā mahānisaṃsāti . ayañca kho 1- hidaṃ tesaṃ bhikkhūnaṃ antarākathā
vippakatā hoti.
[293] Atha kho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito
yena upaṭṭhānasālā tenupasaṅkami upasaṅkamitvā paññatte āsane
nisīdi . nisajja kho bhagavā bhikkhū āmantesi kāya nuttha bhikkhave
etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatāti.
Idha bhante amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ
sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi acchariyaṃ
āvuso abbhūtaṃ āvuso yāvañcidaṃ tena bhagavatā jānatā passatā
arahatā sammāsambuddhena kāyagatā sati bhāvitā bahulīkatā mahapphalā
vuttā mahānisaṃsāti ayaṃ no bhante antarākathā vippakatā atha
bhagavā anuppattoti.
@Footnote: 1 Ma. Yu. khosaddo natthi.
[294] Kathaṃ bhāvitā ca bhikkhave kāyagatā sati kathaṃ bahulīkatā
mahapphalā hoti mahānisaṃsā . idha bhikkhave bhikkhu araññagato vā
rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā
ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . so satova
assasati sato passasati . dīghaṃ vā assasanto dīghaṃ assasāmīti
pajānāti dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti .
Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti rassaṃ vā
passasanto rassaṃ passasāmīti pajānāti . sabbakāyapaṭisaṃvedī
assasissāmīti sikkhati sabbakāyapaṭisaṃvedī passasissāmīti sikkhati .
Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati passambhayaṃ kāyasaṅkhāraṃ
passasissāmīti sikkhati . tassa evaṃ appamattassa ātāpino
pahitattassa viharato ye gehasitā sarasaṅkappā te pahīyanti .
Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodibhoti 1-
samādhiyati evampi bhikkhave bhikkhu kāyagataṃ satiṃ bhāveti.
[295] Puna caparaṃ bhikkhave bhikkhu gacchanto vā gacchāmīti
pajānāti ṭhito vā ṭhitomhīti pajānāti nisinno vā nisinnomhīti
pajānāti sayāno vā sayānomhīti pajānāti . yathā yathā
vā panassa kāyo paṇihito hoti tathā tathā naṃ pajānāti .
Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye
gehasitā sarasaṅkappā te pahīyanti . tesaṃ pahānā ajjhattameva
@Footnote: 1 Ma. Yu. ekodi hoti.
Cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati evampi bhikkhave
bhikkhu kāyagataṃ satiṃ bhāveti.
[296] Puna caparaṃ bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī
hoti ālokite vilokite sampajānakārī hoti sammiñjite
pasārite sampajānakārī hoti saṅghāṭipattacīvaradhāraṇe sampajānakārī
hoti asite pīte khāyite sāyite sampajānakārī hoti
uccārapassāvakamme sampajānakārī hoti gate ṭhite nisinne
sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti . tassa
evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā
sarasaṅkappā te pahīyanti . tesaṃ pahānā ajjhattameva cittaṃ
santiṭṭhati sannisīdati ekodibhoti samādhiyati evampi bhikkhave bhikkhu
kāyagataṃ satiṃ bhāveti.
[297] Puna caparaṃ bhikkhave bhikkhu imameva kāyaṃ uddhaṃ pādatalā
adho kesamatthakā tacapariyantaṃ pūrannānappakārassa asucino
paccavekkhati atthi imasmiṃ kāye kesā lomā nakhā dantā taco
maṃsaṃ nahārū aṭṭhī aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ
papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ
sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttanti .
Seyyathāpi bhikkhave ubhatomukhā mūtolī 1- pūrā nānāvihitassa dhaññassa
seyyathīdaṃ sālīnaṃ vīhīnaṃ muggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ
@Footnote: 1 Po. Ma. putoḷī.
Tamenaṃ cakkhumā puriso muñcitvā paccavekkheyya ime sālī ime
vīhī ime muggā ime māsā ime tilā ime taṇḍulāti evameva
kho bhikkhave bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā
tacapariyantaṃ pūrannānappakārassa asucino paccavekkhati atthi imasmiṃ
kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhī aṭṭhimiñjaṃ
vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ
karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā
kheḷo siṅghāṇikā lasikā muttanti . tassa evaṃ appamattassa
ātāpino pahitattassa viharato ye gehasitā sarasaṅkappā te
pahīyanti . tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati
sannisīdati ekodibhoti samādhiyati evampi bhikkhave bhikkhu kāyagataṃ
satiṃ bhāveti.
[298] Puna caparaṃ bhikkhave bhikkhu imameva kāyaṃ yathāṭhitaṃ
yathāpaṇihitaṃ dhātuso paccavekkhati atthi imasmiṃ kāye paṭhavīdhātu
āpodhātu tejodhātu vāyodhātūti . seyyathāpi bhikkhave dakkho
goghātako vā goghātakantevāsī vā gāviṃ vadhitvā cātummahāpathe
vilaso 1- paṭivibhajitvā nisinno assa evameva kho bhikkhave bhikkhu
imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati atthi
imasmiṃ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti .
Tassa evaṃ appamattassa ātāpino pahitattassa viharato ye
@Footnote: 1 Po. Ma. bilaso vibhajitvā.
Gehasitā sarasaṅkappā te pahīyanti . tesaṃ pahānā ajjhattameva
cittaṃ santiṭṭhati sannisīdati ekodibhoti samādhiyati evampi bhikkhave
bhikkhu kāyagataṃ satiṃ bhāveti.
[299] Puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ
sīvathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ
vinīlakaṃ vipubbakajātaṃ . so imameva kāyaṃ upasaṃharati
ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti . tassa
evaṃ appamattassa ātāpino pahitattassa viharato ye gehasitā
sarasaṅkappā te pahīyanti . tesaṃ pahānā ajjhattameva cittaṃ
santiṭṭhati sannisīdati ekodibhoti samādhiyati evampi bhikkhave
bhikkhu kāyagataṃ satiṃ bhāveti.
[300] Puna caparaṃ bhikkhave bhikkhu seyyathāpi passeyya sarīraṃ
sīvathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ
kulalehi vā khajjamānaṃ suvāṇehi vā khajjamānaṃ siṅgālehi vā
khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ . so imameva
kāyaṃ upasaṃharati ayampi kho kāyo evaṃdhammo evaṃbhāvī
evaṃanatītoti . tassa evaṃ appamattassa .pe. evampi bhikkhave
bhikkhu kāyagataṃ satiṃ bhāveti.
The Pali Tipitaka in Roman Character Volume 14 page 1-207.
http://www.84000.org/tipitaka/read/roman_item_s.php?book=14&item=1&items=865
Classified by [Item Number] :-
http://www.84000.org/tipitaka/read/roman_item_s.php?book=14&item=1&items=865&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=14&item=1&items=865
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=14&item=1&items=865
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=14&i=1
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=10&A=1
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1
Contents of The Tipitaka Volume 14
http://www.84000.org/tipitaka/read/?index_14
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com