ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                       Vāseṭṭhasuttaṃ
     [704]  Evamme  sutaṃ  ekaṃ  samayaṃ  bhagavā  icchānaṅgale  viharati
icchānaṅgalavanasaṇḍe  1-  .  tena  kho  pana samayena sambahulā abhiññātā
abhiññātā    brāhmaṇamahāsālā    icchānaṅgale   paṭivasanti   seyyathīdaṃ
caṅkī    brāhmaṇo    tārukkho   brāhmaṇo   pokkharasāti   brāhmaṇo
jāṇussoṇi   brāhmaṇo   todeyyo   brāhmaṇo  aññe  ca  abhiññātā
abhiññātā   brāhmaṇamahāsālā   .   atha   kho   vāseṭṭhabhāradvājānaṃ
māṇavānaṃ   jaṅghāvihāraṃ   anucaṅkamantānaṃ   anuvicarantānaṃ   ayamantarākathā
udapādi  kathambho  brāhmaṇo  hotīti  .  bhāradvājo  māṇavo  evamāha
yato  kho  bho  ubhatosujāto  hoti  mātito  ca  pitito ca saṃsuddhagahaṇiko
yāva    sattamā    pitāmahayugā   akkhitto   anupakkuṭṭho   jātivādena
ettāvatā  kho  bho  brāhmaṇo  hotīti  .  vāseṭṭhamāṇavo  evamāha
yato  kho  bho  sīlavā  ca  hoti  vattasampanno  ca  ettāvatā kho bho
brāhmaṇo  hotīti  .  neva  kho  asakkhi  bhāradvājo  māṇavo vāseṭṭhaṃ
māṇavaṃ   saññāpetuṃ   na   panāsakkhi   vāseṭṭho   māṇavo   bhāradvājaṃ
māṇavaṃ saññāpetuṃ.
     [705]   Atha   kho   vāseṭṭho   māṇavo   bhāradvājaṃ   māṇavaṃ
āmantesi   ayaṃ   kho   bho   bhāradvāja   samaṇo  gotamo  sakyaputto
@Footnote: 1 Sī. icchānaṅgālavaṇasaṇḍe.
Sakyakulā    pabbajito    icchānaṅgale    viharati    icchānaṅgalavanasaṇḍe
taṃ   kho   pana   bhavantaṃ   gotamaṃ   evaṃkalyāṇo  kittisaddo  abbhuggato
itipi   so   bhagavā   arahaṃ   sammāsambuddho  vijjācaraṇasampanno  sugato
lokavidū    anuttaro    purisadammasārathi   satthā   devamanussānaṃ   buddho
bhagavāti  āyāma  bho  bhāradvāja  yena  samaṇo gotamo tenupasaṅkamissāma
upasaṅkamitvā   samaṇaṃ   gotamaṃ   etamatthaṃ  pucchissāma  yathā  no  samaṇo
gotamo   byākarissati   tathā   naṃ  dhāressāmāti  .  evaṃ  bhoti  kho
bhāradvājo   māṇavo   vāseṭṭhassa  māṇavassa  paccassosi  .  atha  kho
vāseṭṭhabhāradvājamāṇavā   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā
bhagavatā   saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ  vītisāretvā
ekamantaṃ nisīdiṃsu.
     [706]   Ekamantaṃ   nisinno   kho  vāseṭṭho  māṇavo  bhagavantaṃ
gāthāhi ajjhabhāsi
     anuññātapaṭiññātā          tevijjā mayamasmubho
     ahaṃ pokkharasātissa              tārukkhassāyamāṇavo
     tevijjānaṃ yadakkhātaṃ             tatra kevalinosmase
     padakasmā no byākaraṇā      jappe ācariyasādisā
     tesanno jātivādasmiṃ          vivādo atthi gotama
     jātiyā brāhmaṇo hoti      bhāradvājo iti bhāsati
     ahañca kammunā brūmi           evaṃ jānāhi cakkhuma
     Tena sakkoma ñāpetuṃ 1-       aññamaññaṃ mayaṃ ubho
     bhagavantaṃ puṭṭhuṃ āgamma 2-    sambuddhaṃ iti vissutaṃ
     candaṃ yathā khayātītaṃ               pecca pañjālikā 3- janā
     vandamānā namassanti          evaṃ lokasmi gotamaṃ
     cakkhuṃ loke samuppannaṃ          mayaṃ pucchāma gotamaṃ
     jātiyā brāhmaṇo hoti      udāhu bhavati kammunā
     ajānataṃ no ca 4- brūhi         yathā jānemu brāhmaṇaṃ.
     [707] Tesaṃ vohaṃ byācikkhissaṃ 5- [vāseṭṭhāti bhagavā] anupubbaṃ yathākathaṃ
     jātivibhaṅgaṃ pāṇānaṃ              aññamaññā hi jātiyo
     tiṇarukkhepi jānātha              na vāpi 6- paṭijānane
     liṅgaṃ jātimayaṃ tesaṃ                 aññamaññā hi jātiyo
     tato kīṭe paṭaṅge ca              yāva kunthakipillike
     liṅgaṃ jātimayaṃ tesaṃ                 aññamaññā hi jātiyo
     catuppadepi jānātha              khuddake ca mahallake
     liṅgaṃ jātimayaṃ tesaṃ                 aññamaññā hi jātiyo
     pādūdarepi jānātha               urage dīghapiṭṭhike
     liṅgaṃ jātimayaṃ tesaṃ                 aññamaññā hi jātiyo
     tato macchepi jānātha            udake vārigocare
     liṅgaṃ jātimayaṃ tesaṃ                 aññamaññā hi jātiyo
     tato pakkhīpi jānātha            pattayāne vihaṅgame
@Footnote: 1 Yu. saññātuṃ. 2 Yu. āgamhā. 3 Yu. pañjalikā. 4 Yu. pabrūhi.
@5 Yu. vyakkhissaṃ. 6 Yu. na cāpi paṭijānare.
     Liṅgaṃ jātimayaṃ tesaṃ                 aññamaññā hi jātiyo
     yathā etāsu jātīsu                liṅgaṃ jātimayaṃ puthu
     evaṃ natthi manussesu               liṅgaṃ jātimayaṃ puthu
     na kesehi na sīsena                na kaṇṇehi na akkhibhi
     na mukhena na nāsāya               na oṭṭhehi bhamūhi vā
     na gīvāya na aṃsehi                  na udarena na piṭṭhiyā
     na soṇiyā na urasmā 1-        na sambādhe na methune
     na hatthehi na pādehi            na aṅgulīhi nakhehi vā
     na jaṅghāhi na ūrūhi                na vaṇṇena sarena vā
     liṅgaṃ jātimayanneva               yathā aññāsu jātisu
     paccattañca sarīresu              manussesvetaṃ na vijjati
     vokāraṃ ca manussesu               samaññāya pavuccati
     yo hi koci manussesu             gorakkhaṃ upajīvati
     evaṃ vāseṭṭha jānāhi            kassako so na brāhmaṇo
     yo hi koci manussesu             puthusippena jīvati
     evaṃ vāseṭṭha jānāhi            sippiko so na brāhmaṇo
     yo hi koci manussesu             vohāraṃ upajīvati
     evaṃ vāseṭṭha jānāhi            vānijjo 2- so na brāhmaṇo
     yo hi koci manussesu             parapessena jīvati
     evaṃ vāseṭṭha jānāhi            pessiko so na brāhmaṇo
@Footnote: 1 Yu. urasā. 2 Yu. vāṇijo.
     Yo hi koci manussesu             adinnaṃ upajīvati
     evaṃ vāseṭṭha jānāhi            coro eso na brāhmaṇo
     yo hi koci manussesu             issatthaṃ upajīvati
     evaṃ vāseṭṭha jānāhi            yodhājīvo na brāhmaṇo
     yo hi koci manussesu             porohiccena jīvati
     evaṃ vāseṭṭha jānāhi            yājako so na brāhmaṇo
     yo hi koci manussesu             gāmaṃ raṭṭhañca bhuñjati
     evaṃ vāseṭṭha jānāhi            rājā eso na brāhmaṇo
     na cāhaṃ brāhmaṇaṃ brūmi        yonijaṃ mattisambhavaṃ
     bhovādī nāma so hoti          save hoti sakiñcano
     akiñcanaṃ anādānaṃ               tamahaṃ brūmi brāhmaṇaṃ
     sabbaṃ saññojanaṃ chetvā       yo ve na paritassati
     saṅgātītaṃ 1- visaṃyuttaṃ            tamahaṃ brūhi brāhmaṇaṃ
     chetvā naddhiṃ varattañca         sandhānaṃ 2- sahanukkamaṃ
     ukkhittapalighaṃ buddhaṃ              tamahaṃ brūmi brāhmaṇaṃ
     akkosaṃ vadhabandhañca             aduṭṭho yo titikkhati
     khantibalaṃ balānīkaṃ                 tamahaṃ brūmi brāhmaṇaṃ
     akkodhanaṃ dhutavantaṃ 3-           sīlavantaṃ anussudaṃ 4-
     dantaṃ antimasārīraṃ                tamahaṃ brūmi brāhmaṇaṃ
     vāripokkharapatteva              āraggeriva sāsapo
@Footnote: 1 Yu. saṅgātigaṃ. 2 Yu. sandānaṃ. 3 Yu. vatavantaṃ. 4 Yu. anussadaṃ.
     Yo na limpati kāmesu             tamahaṃ brūmi brāhmaṇaṃ
     yo dukkhassa pajānāti          idheva khayamattano
     pannabhāraṃ visaṃyuttaṃ                tamahaṃ brūmi brāhmaṇaṃ
     gambhīrapaññaṃ medhāviṃ             maggāmaggassa kovidaṃ
     uttamatthaṃ anuppattaṃ            tamahaṃ brūmi brāhmaṇaṃ
     asaṃsaṭṭhaṃ gahaṭṭhehi                 anāgārehi cūbhayaṃ
     anokasāriṃ appicchaṃ              tamahaṃ brūmi brāhmaṇaṃ
     nidhāya daṇḍaṃ bhūtesu               tasesu thāvaresu ca
     yo na hanti na ghāteti           tamahaṃ brūmi brāhmaṇaṃ
     aviruddhaṃ viruddhesu                  attadaṇḍesu nibbutaṃ
     sādānesu anādānaṃ             tamahaṃ brūmi brāhmaṇaṃ
     yassa rāgo ca doso ca          māno makkho ca pātito
     sāsaporiva āraggā              tamahaṃ brūmi brāhmaṇaṃ
     akakkasaṃ viññāpaniṃ              giraṃ saccaṃ udīraye
     yāya nābhisaje kiñci 1-          tamahaṃ brūmi brāhmaṇaṃ
     yopi 2- dīghaṃva rassaṃ vā         aṇuṃthūlaṃ subhāsubhaṃ
     loke adinnaṃ nāmeti 3-       tamahaṃ brūmi brāhmaṇaṃ
     āsā yassa na vijjanti          asmiṃ loke paramhi ca
     nirāsāsaṃ visaṃyuttaṃ                 tamahaṃ brūmi brāhmaṇaṃ
     yassālayā na vijjanti           aññāya akathaṃkathī
@Footnote: 1 Yu. kañci. 2 Yu. yo ca. 3 Yu. nādiyati.
     Amatogadhaṃ anuppattaṃ             tamahaṃ brūmi brāhmaṇaṃ
     yodha puññañca pāpañca        ubhosaṅgaṃ upaccagā
     asokaṃ virajaṃ suddhaṃ                  tamahaṃ brūmi brāhmaṇaṃ
     candaṃva vimalaṃ suddhaṃ                 vippasannaṃ anāvilaṃ
     nandibhavaparikkhīṇaṃ                  tamahaṃ brūmi brāhmaṇaṃ
     yo imaṃ palipathaṃ duggaṃ             saṃsāraṃ mohamaccagā
     tiṇṇopāraṃ gato jhāyī          anejo akathaṃkathī
     anupādāya nibbuto             tamahaṃ brūmi brāhmaṇaṃ
     yodha kāme pahantvāna          anāgāro paribbaje
     kāmabhavaparikkhīṇaṃ 1-              tamahaṃ brūmi brāhmaṇaṃ
     yodha taṇhaṃ pahantvāna         anāgāro paribbaje
     kāmabhavaparikkhīṇaṃ                   tamahaṃ brūmi brāhmaṇaṃ
     hitvā mānusakaṃ yogaṃ              dibbayogaṃ upaccagā
     sabbayogavisaṃyuttaṃ                 tamahaṃ brūmi brāhmaṇaṃ
     hitvā ratiṃ aratiñca                sītibhūtaṃ nirūpadhiṃ
     sabbalokābhibhuṃ vīraṃ                 tamahaṃ brūmi brāhmaṇaṃ
     cutiṃ yo vedi sattānaṃ              upapattiñca sabbaso
     asattaṃ sugataṃ buddhaṃ                tamahaṃ brūmi brāhmaṇaṃ
     yassa gatiṃ na jānanti             devā gandhabbamānusā
     khīṇāsavaṃ arahantaṃ                  tamahaṃ brūmi  brāhmaṇaṃ
@Footnote: 1 Yu. taṇhābhavaparikkhīṇaṃ.
     Yassa pure ca pacchā ca             majjhe ca natthi kiñcanaṃ
     akiñcanaṃ anādānaṃ               tamahaṃ brūmi brāhmaṇaṃ
     usabhaṃ pavaraṃ vīraṃ                       mahesiṃ vijitāvinaṃ
     anejaṃ nhātakaṃ buddhaṃ             tamahaṃ brūmi brāhmaṇaṃ
     pubbenivāsaṃ yo vedi             saggāpāyañca passasi 1-
     atho jātikkhayaṃ patto           tamahaṃ brūmi brāhmaṇaṃ
     samaññā hesā lokasmiṃ        nāmagottaṃ pakappitaṃ
     samucca 2- samudāgataṃ             tattha tattha pakappitaṃ
     dīgharattamanusayitaṃ                  diṭṭhigatamajānataṃ
     ajānantā no ca 3- brūhanti  jātiyā hoti brāhmaṇo
     na 4- jaccā vasalo hoti       na jaccā hoti brāhmaṇo
     kammunā 5- vasalo hoti       kammunā hoti brāhmaṇo
     kassako kammunā hoti          sippiko hoti kammunā
     vānijjo kammunā hoti        pessiko hoti kammunā
     coropi kammunā hoti           yodhājīvopi kammunā
     yājako kammunā hoti           rājāpi hoti kammunā
     evametaṃ yathābhūtaṃ                    kammaṃ passanti paṇḍitā
     paṭiccasamuppādadasā            kammavipākakovidā
     kammunā vattati loko           kammunā vattati pajā
     kammani bandhanā sattā         rathassāṇīva yāyato
@Footnote: 1 Yu. passati. 2 Yu. sammuccā. 3 Yu. pabruvanti. 4 na jaccā brāhmaṇo
@hoti na jaccā hoti abrāhmaṇo kammanā brāhmaṇo hoti kammanā hoti abrāhmaṇo.
@5 Yu. sabbatbha kammanāti dissati.
     Tapena brahmacariyena             saṃyamena damena ca
     etena brāhmaṇo hoti       etaṃ brahmānamuttamaṃ 1-
     tīhi vijjāhi sampanno         santo khīṇapunabbhavo
     evaṃ vāseṭṭha jānāhi            brahmā sakko vijānatanti.
     [708]  Evaṃ  vutte  vāseṭṭhabhāradvājamāṇavā bhagavantaṃ etadavocuṃ
abhikkantaṃ    bho   gotama   abhikkantaṃ   bho   gotama   seyyathāpi   bho
gotama   nikkujjitaṃ   vā  ukkujjeyya  paṭicchannaṃ  vā  vivareyya  mūḷhassa
vā  maggaṃ  ācikkheyya  andhakāre  vā  telapajjotaṃ dhāreyya cakkhumanto
rūpāni    dakkhantīti    evameva    bhotā   gotamena   anekapariyāyena
dhammo   pakāsito   ete  mayaṃ  bhavantaṃ  gotamaṃ  saraṇaṃ  gacchāma  dhammañca
bhikkhusaṅghañca    upāsake    no   bhavaṃ   gotamo   dhāretu   ajjatagge
pāṇupete saraṇaṅgateti 2-.
                 Vāseṭṭhasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                      ----------
@Footnote: 1 Yu. brāhmaṇamuttamaṃ. 2 Yu. saraṇāgateti.



             The Pali Tipitaka in Roman Character Volume 13 page 641-649. http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=704&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=704&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=704&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=704&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=704              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7786              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7786              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :