ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [451]   Idamavoca   āyasmā   raṭṭhapālo  idaṃ  vatvā  athāparaṃ
etadavoca
             passāmi loke sadhane manusse
             laddhāna vittaṃ na dadanti mohā
             luddhā dhanaṃ sannicayaṃ karonti
             bhiyyo ca kāme abhipatthayanti
             rājā pasayha 1- paṭhaviṃ vijitvā
             sasāgarantaṃ mahimāvasanto
             oraṃ samuddassa atittarūpo
@Footnote: 1 Yu. pasayhā.
             Pāraṃ samuddassapi patthayetha
             rājā ca aññe ca bahū manussā
             avītataṇhā maraṇaṃ upenti
             ūnāva hutvāna jahanti dehaṃ haṃ
             kāmehi lokamhi nahatthi titti
             kandanti naṃ ñāti pakīriya kese
             aho vatāno amarāti cāhu
             vatthena naṃ pārutaṃ nīharitvā
             citaṃ samādāya tato ḍahanti
             so ḍayhati sūlehi tujjamāno
             ekena vatthena pahāya bhoge
             na miyyamānassa bhavanti tāṇā
             ñātī ca mittā atha vā sahāyā
             dāyādakā tassa dhanaṃ haranti
             satto pana gacchati yena kammaṃ
             na miyyamānaṃ dhanamanveti kiñci
             puttā ca dārā ca dhanañca raṭṭhaṃ
             na dīghamāyuṃ labhate dhanena
             na cāpi vittena jaraṃ vihanti
             appakañcidaṃ jīvitamāhu dhīrā
             Assassataṃ vippariṇāmadhammaṃ
             aḍḍhā daliddā ca phusanti phassaṃ
             bālo ca dhīro ca tatheva phuṭṭho
             bālo hi bālyā vadhitova seti
             dhīro ca na vedhati phassaphuṭṭho
             tasmā hi paññā ca dhanena seyyo
             yāya vosānaṃ idhādhigacchati
             abyositattā 1- hi bhavābhavesu
             pāpāni kammāni karonti mohā
             upeti gabbhañca parañca lokaṃ
             saṃsāramāpajja paramparāya
             tassappapañño abhisaddahanto
             upeti gabbhañca parañca lokaṃ
             coro yathā sandhimukhe gahito
             sakammunā haññati pāpadhammo
             evaṃ pajā pecca paramhi loke
             sakammunā haññati pāpadhammā 2-
             kāmā hi citrā madhurā manoramā
             virūparūpena mathenti cittaṃ
             ādīnavaṃ kāmaguṇesu disvā
@Footnote: 1 Yu. asositattā .   2 Yu. pāpadhammo.
             Tasmāhaṃ pabbajitomhi rāja
             dumapphalāneva 1- patanti māṇavā
             daharā ca vuḍḍhā ca sarīrabhedā
             etaṃ 2- viditvā pabbajitomhi rāja
             apaṇṇakaṃ sāmaññameva seyyoti.
                 Raṭṭhapālasuttaṃ niṭṭhitaṃ dutiyaṃ.
                        -------
@Footnote: 1 Yu. nīva .   2 Yu. etaṃpi disvā.



             The Pali Tipitaka in Roman Character Volume 13 page 411-414. http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=451&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=451&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=451&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=451&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=451              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5284              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5284              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :