ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [368]    Tena   kho   pana   samayena   sakuludāyi   paribbājako
mahatiyā    paribbājakaparisāya    saddhiṃ    nisinno    hoti   unnādiniyā
uccāsaddamahāsaddāya      anekavihitaṃ      tiracchānakathaṃ      kathentiyā
seyyathīdaṃ   rājakathaṃ   .pe.   itibhavābhavakathaṃ  iti  vā  .  addasā  kho
sakuludāyi   paribbājako   bhagavantaṃ   dūratova   āgacchantaṃ   disvāna  sakaṃ
parisaṃ   saṇṭhapesi   appasaddā  bhonto  hontu  mā  bhonto  saddamakattha
ayaṃ  samaṇo  gotamo  āgacchati  appasaddakāmo  kho  pana  so  āyasmā
appasaddassa    vaṇṇavādī    appevanāma    appasaddaṃ    parisaṃ   viditvā
upasaṅkamitabbaṃ   maññeyyāti   .   atha   kho   te   paribbājakā  tuṇhī
@Footnote: 1 Yu. yena tenāti pāṭhā natthi .   2 Yu. rājagahaṃ.
Ahesuṃ.
     {368.1}   Atha   kho   bhagavā   yena   sakuludāyi   paribbājako
tenupasaṅkami   .   atha  kho  sakuludāyi  paribbājako  bhagavantaṃ  etadavoca
etu   kho   bhante  bhagavā  svāgataṃ  1-  bhante  bhagavato  cirassaṃ  kho
bhante   bhagavā   imaṃ   pariyāyamakāsi  yadidaṃ  idhāgamanāya  nisīdatu  bhante
bhagavā   idamāsanaṃ   paññattanti  .  nisīdi  bhagavā  paññatte  āsane .
Sakuludāyipi    kho    paribbājako    aññataraṃ   nīcaṃ   āsanaṃ   gahetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho   sakuludāyiṃ  paribbājakaṃ
bhagavā   etadavoca   kāya   nuttha   udāyi  etarahi  kathāya  sannisinnā
kā ca pana vo antarākathā vippakatāti.



             The Pali Tipitaka in Roman Character Volume 13 page 352-353. http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=368&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=368&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=368&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=368&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=368              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=4966              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=4966              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :