ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [357]   Tena   kho   pana  samayena  uggāhamāno  paribbājako
samaṇamuṇḍikāputto     mahatiyā     paribbājakaparisāya    saddhiṃ    nisinno
hoti    unnādiniyā    uccāsaddamahāsaddāya   anekavihitaṃ   tiracchānakathaṃ
kathentiyā    seyyathīdaṃ    rājakathaṃ    corakathaṃ   mahāmattakathaṃ   senākathaṃ
@Footnote: 1-3 Yu. samaṇamaṇḍikāputto .    2 Sī. Ma. tindukācīre.
Bhayakathaṃ    yuddhakathaṃ    annakathaṃ   pānakathaṃ   vatthakathaṃ   sayanakathaṃ   mālākathaṃ
gandhakathaṃ    ñātikathaṃ   yānakathaṃ   gāmakathaṃ   nigamakathaṃ   nagarakathaṃ   janapadakathaṃ
itthīkathaṃ   sūrakathaṃ   visikhākathaṃ   kumbhaṭṭhānakathaṃ   kumbhadāsikathaṃ   pubbapetakathaṃ
nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā.
     {357.1}  Addasā  kho uggāhamāno paribbājako samaṇamuṇḍikāputto
pañcakaṅgaṃ   thapatiṃ   dūrato   āgacchantaṃ   disvāna   sakaṃ  parisaṃ  saṇṭhapesi
appasaddā   bhonto   hontu  mā  bhonto  saddamakattha  [2]-  samaṇassa
gotamassa   sāvako   āgacchati   pañcakaṅgo   thapati   yāvatā  kho  pana
samaṇassa   gotamassa   sāvakā   gihī   odātavasanā  sāvatthiyaṃ  paṭivasanti
ayaṃ   tesaṃ   aññataro  pañcakaṅgo  thapati  appasaddakāmā  kho  pana  te
āyasmanto    appasaddavinītā   appasaddassa   vaṇṇavādino   appevanāma
appasaddaṃ   parisaṃ   viditvā   upasaṅkamitabbaṃ   maññeyyāti   .  atha  kho
te   paribbājakā   tuṇhī  ahesuṃ  .  atha  kho  pañcakaṅgo  thapati  yena
uggāhamāno      paribbājako      samaṇamuṇḍikāputto      tenupasaṅkami
upasaṅkamitvā     uggāhamānena     paribbājakena    samaṇamuṇḍikāputtena
saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.



             The Pali Tipitaka in Roman Character Volume 13 page 342-343. http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=357&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=357&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=357&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=357&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=357              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=4876              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=4876              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :