ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                      Samaṇamuṇḍikasuttaṃ
     [356]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
uggāhamāno    paribbājako    samaṇamuṇḍikāputto   1-   samayappavādake
tiṇḍukācīre   2-   ekasālake   mallikāya  ārāme  paṭivasati  mahatiyā
paribbājakaparisāya   saddhiṃ   pañcamattehi   paribbājakasatehi   .  atha  kho
pañcakaṅgo   thapati  sāvatthiyā  nikkhami  divādivassa  bhagavantaṃ  dassanāya .
Atha   kho   pañcakaṅgassa   thapatissa   etadahosi   akālo   kho   tāva
bhagavantaṃ    dassanāya    paṭisallīno   bhagavā   manobhāvanīyānampi   bhikkhūnaṃ
asamayo    dassanāya    paṭisallīnā    manobhāvanīyā    bhikkhū   yannūnāhaṃ
yena   samayappavādako   tiṇḍukācīro   ekasālako   mallikāya  ārāmo
yena      uggāhamāno     paribbājako     samaṇamuṇḍikāputto     3-
tenupasaṅkameyyanti  .  atha  kho  pañcakaṅgo  thapati  yena  samayappavādako
tiṇḍukācīro ekasālako mallikāya ārāmo tenupasaṅkami.
     [357]   Tena   kho   pana  samayena  uggāhamāno  paribbājako
samaṇamuṇḍikāputto     mahatiyā     paribbājakaparisāya    saddhiṃ    nisinno
hoti    unnādiniyā    uccāsaddamahāsaddāya   anekavihitaṃ   tiracchānakathaṃ
kathentiyā    seyyathīdaṃ    rājakathaṃ    corakathaṃ   mahāmattakathaṃ   senākathaṃ
@Footnote: 1-3 Yu. samaṇamaṇḍikāputto .    2 Sī. Ma. tindukācīre.
Bhayakathaṃ    yuddhakathaṃ    annakathaṃ   pānakathaṃ   vatthakathaṃ   sayanakathaṃ   mālākathaṃ
gandhakathaṃ    ñātikathaṃ   yānakathaṃ   gāmakathaṃ   nigamakathaṃ   nagarakathaṃ   janapadakathaṃ
itthīkathaṃ   sūrakathaṃ   visikhākathaṃ   kumbhaṭṭhānakathaṃ   kumbhadāsikathaṃ   pubbapetakathaṃ
nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā.
     {357.1}  Addasā  kho uggāhamāno paribbājako samaṇamuṇḍikāputto
pañcakaṅgaṃ   thapatiṃ   dūrato   āgacchantaṃ   disvāna   sakaṃ  parisaṃ  saṇṭhapesi
appasaddā   bhonto   hontu  mā  bhonto  saddamakattha  [2]-  samaṇassa
gotamassa   sāvako   āgacchati   pañcakaṅgo   thapati   yāvatā  kho  pana
samaṇassa   gotamassa   sāvakā   gihī   odātavasanā  sāvatthiyaṃ  paṭivasanti
ayaṃ   tesaṃ   aññataro  pañcakaṅgo  thapati  appasaddakāmā  kho  pana  te
āyasmanto    appasaddavinītā   appasaddassa   vaṇṇavādino   appevanāma
appasaddaṃ   parisaṃ   viditvā   upasaṅkamitabbaṃ   maññeyyāti   .  atha  kho
te   paribbājakā   tuṇhī  ahesuṃ  .  atha  kho  pañcakaṅgo  thapati  yena
uggāhamāno      paribbājako      samaṇamuṇḍikāputto      tenupasaṅkami
upasaṅkamitvā     uggāhamānena     paribbājakena    samaṇamuṇḍikāputtena
saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
     [358]   Ekamantaṃ   nisinnaṃ   kho  pañcakaṅgaṃ  thapatiṃ  uggāhamāno
paribbājako     samaṇamuṇḍikāputto    etadavoca    catūhi    kho    ahaṃ
thapati    dhammehi    samannāgataṃ    purisapuggalaṃ   paññāpemi   sampannakusalaṃ
@Footnote: 1 Yu. dūratova. 2 Yu. etthantare ayanti dissati.
Paramakusalaṃ    uttamappattipattaṃ    samaṇaṃ   ayojjhaṃ   katamehi   catūhi   idha
thapati   na   kāyena   pāpakaṃ   kammaṃ   karoti  na  pāpikaṃ  vācaṃ  bhāsati
na   pāpakaṃ   saṅkappaṃ   saṅkappeti   na  pāpakaṃ  ājīvaṃ  ājīvati  imehi
kho   ahaṃ   thapati   catūhi   dhammehi   samannāgataṃ  parisapuggalaṃ  paññāpemi
sampannakusalaṃ paramakusalaṃ uttamappattipattaṃ samaṇaṃ ayojjhanti.
     {358.1}  Atha  kho  pañcakaṅgo  thapati uggāhamānassa paribbājakassa
samaṇamuṇḍikāputtassa   bhāsitaṃ   neva   abhinandi  nappaṭikkosi  anabhinanditvā
appaṭikkositvā   uṭṭhāyāsanā   pakkāmi   bhagavato   santike   etassa
bhāsitassa   atthaṃ   ājānissāmīti   .   atha   kho   pañcakaṅgo   thapati
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  pañcakaṅgo  thapati  yāvatako
ahosi       uggāhamānena      paribbājakena      samaṇamuṇḍikāputtena
saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.
     [359]   Evaṃ  vutte  bhagavā  pañcakaṅgaṃ  thapatiṃ  etadavoca  evaṃ
sante  kho  thapati  daharo  kumāro  mando  uttānaseyyako sampannakusalo
bhavissati    paramakusalo    uttamappattipatto    samaṇo   ayojjho   yathā
uggāhamānassa     paribbājakassa     samaṇamuṇḍikāputtassa     vacanaṃ   .
Daharassa   hi   thapati   kumārassa   mandassa   uttānaseyyakassa  kāyotipi
na  hoti  kuto  pana  kāyena  pāpakaṃ kammaṃ karissati aññatra phanditamattā.
Daharassa     hi     thapati     kumārassa    mandassa    uttānaseyyakassa
Vācātipi   na   hoti   kuto   pana   pāpikaṃ   vācaṃ  bhāsissati  aññatra
roditamattā  .  daharassa  hi  thapati  kumārassa  mandassa  uttānaseyyakassa
saṅkappotipi   na   hoti   kuto   pana   pāpakaṃ   saṅkappaṃ   saṅkappissati
aññatra   vikujjitamattā   .   daharassa   hi   thapati   kumārassa  mandassa
uttānaseyyakassa   ājīvotipi   na   hoti   kuto   pana  pāpakaṃ  ājīvaṃ
ājīvissati   aññatra  mātu  thaññā  .  evaṃ  sante  kho  thapati  daharo
kumāro   mando   uttānaseyyako   sampannakusalo   bhavissati  paramakusalo
uttamappattipatto     samaṇo     ayojjho     yathā     uggāhamānassa
paribbājakassa samaṇamuṇḍikāputtassa vacanaṃ.
     [360]   Catūhi  kho  ahaṃ  thapati  dhammehi  samannāgataṃ  purisapuggalaṃ
paññāpemi   na   ceva   sampannakusalaṃ   na   paramakusalaṃ  na  uttamappatti-
pattaṃ   samaṇaṃ   ayojjhaṃ   apicimaṃ   daharaṃ   kumāraṃ  mandaṃ  uttānaseyyakaṃ
samadhiggayha   tiṭṭhati   katamehi   catūhi   idha  thapati  kāyena  1-  pāpakaṃ
kammaṃ   karoti  na  pāpikaṃ  vācaṃ  bhāsati  na  pāpakaṃ  saṅkappaṃ  saṅkappeti
na   pāpakaṃ   ājīvaṃ   ājīvati   imehi  kho  ahaṃ  thapati  catūhi  dhammehi
samannāgataṃ    purisapuggalaṃ    paññāpemi    na   ceva   sampannakusalaṃ   na
paramakusalaṃ    na    uttamappattipattaṃ    samaṇaṃ    ayojjhaṃ   apicimaṃ   daharaṃ
kumāraṃ mandaṃ uttānaseyyakaṃ samadhiggayha tiṭṭhati.
@Footnote: 1 Yu. etthantare nasaddo dissati.
     [361]   Dasahi   kho  ahaṃ  thapati  dhammehi  samannāgataṃ  purisapuggalaṃ
paññāpemi     sampannakusalaṃ     paramakusalaṃ     uttamappattipattaṃ     samaṇaṃ
ayojjhaṃ   .   ime  akusalā  sīlā  1-  tamahaṃ  1-  thapati  veditabbanti
vadāmi   .   itosamuṭṭhānā   akusalā   sīlā  tamahaṃ  thapati  veditabbanti
vadāmi   .   idha   akusalā   sīlā   aparisesā  nirujjhanti  tamahaṃ  thapati
veditabbanti   vadāmi   .   evaṃ  paṭipanno  akusalānaṃ  sīlānaṃ  nirodhāya
paṭipanno hoti tamahaṃ thapati veditabbanti vadāmi.
     {361.1}  Ime  kusalā  sīlā  tamahaṃ  thapati  veditabbanti vadāmi.
Itosamuṭṭhānā   kusalā   sīlā   tamahaṃ   thapati   veditabbanti  vadāmi .
Idha   kusalā   sīlā   aparisesā   nirujjhanti   tamahaṃ  thapati  veditabbanti
vadāmi   .  evaṃ  paṭipanno  kusalānaṃ  sīlānaṃ  nirodhāya  paṭipanno  hoti
tamahaṃ thapati veditabbanti vadāmi.
     {361.2}   Ime   akusalā   saṅkappā  tamahaṃ  thapati  veditabbanti
vadāmi   .  itosamuṭṭhānā  akusalā  saṅkappā  tamahaṃ  thapati  veditabbanti
vadāmi   .   idha  akusalā  saṅkappā  aparisesā  nirujjhanti  tamahaṃ  thapati
veditabbanti  vadāmi  .  evaṃ  paṭipanno  akusalānaṃ  saṅkappānaṃ  nirodhāya
paṭipanno hoti tamahaṃ thapati veditabbanti vadāmi.
     {361.3}   Ime   kusalā   saṅkappā   tamahaṃ  thapati  veditabbanti
vadāmi      .      itosamuṭṭhānā     kusalā     saṅkappā     tamahaṃ
@Footnote: 1 sī anekavāresu tahanti pāṭho dissati. 2 Yu. ime akusalasīlā tahanti dissanti.
Thapati   veditabbanti   vadāmi   .   idha   kusalā   saṅkappā  aparisesā
nirujjhanti   tamahaṃ   thapati   veditabbanti   vadāmi   .   evaṃ   paṭipanno
kusalānaṃ    saṅkappānaṃ    nirodhāya    paṭipanno    hoti   tamahaṃ   thapati
veditabbanti vadāmi.
     [362]   Katame   ca  thapati  akusalā  sīlā  .  akusalaṃ  kāyakammaṃ
akusalaṃ vacīkammaṃ pāpako ājīvo ime vuccanti thapati akusalā sīlā.
     {362.1}  Ime  ca  thapati akusalā sīlā kiṃsamuṭṭhānā. Samuṭṭhānampi
nesaṃ  vuttaṃ  .  cittasamuṭṭhānātissa  vacanīyaṃ  .  katamaṃ  cittaṃ. Cittampi hi
bahu   anekavidhaṃ   nānappakārakaṃ   yaṃ   cittaṃ  1-  sarāgaṃ  sadosaṃ  samohaṃ
itosamuṭṭhānā akusalā sīlā.
     {362.2}  Ime  ca  thapati akusalā sīlā kuhiṃ aparisesā nirujjhanti.
Nirodhopi   nesaṃ   vutto   .   idha   thapati  bhikkhu  kāyaduccaritaṃ  pahāya
kāyasucaritaṃ   bhāveti  vacīduccaritaṃ  pahāya  vacīsucaritaṃ  bhāveti  manoduccaritaṃ
pahāya   manosucaritaṃ   bhāveti  micchājīvaṃ  pahāya  sammājīvena  jīvitaṃ  2-
kappeti etthete akusalā sīlā aparisesā nirujjhanti.
     {362.3}  Kathaṃ  paṭipanno  3-  thapati  akusalānaṃ  sīlānaṃ  nirodhāya
paṭipanno   hoti  .  idha  thapati  bhikkhu  anuppannānaṃ  pāpakānaṃ  akusalānaṃ
dhammānaṃ  anuppādāya  chandaṃ  janeti  vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti
padahati   uppannānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ   pahānāya   chandaṃ
janeti   vāyamati   viriyaṃ  ārabhati  cittaṃ  paggaṇhāti  padahati  anuppannānaṃ
@Footnote: 1 Yu. sacittaṃ .   2 Yu. jīvikaṃ .    3 Yu. etthantare cāti dissati.
Kusalānaṃ   dhammānaṃ   uppādāya   chandaṃ   janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ    paggaṇhāti    padahati   uppannānaṃ   kusalānaṃ   dhammānaṃ   ṭhitiyā
asammosāya   bhiyyobhāvāya   vepullāya   bhāvanāya   pāripūriyā   chandaṃ
janeti   vāyamati   viriyaṃ   ārabhati   cittaṃ  paggaṇhāti  padahati  .  evaṃ
paṭipanno kho thapati akusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti.
     [363]   Katame   ca   thapati  kusalā  sīlā   .  kusalaṃ  kāyakammaṃ
kusalaṃ   vacīkammaṃ   ājīvapārisuddhiṃpi   kho   ahaṃ   thapati   sīlasmiṃ   vadāmi
ime   vuccanti   thapati  kusalā  sīlā  .  ime  ca  thapati  kusalā  sīlā
kiṃsamuṭṭhānā   .   samuṭṭhānampi   nesaṃ   vuttaṃ   .   cittasamuṭṭhānātissa
vacanīyaṃ   .   katamaṃ  cittaṃ  .  cittampi  hi  bahu  anekavidhaṃ  nānappakārakaṃ
yaṃ    cittaṃ    vītarāgaṃ    vītadosaṃ    vītamohaṃ   itosamuṭṭhānā   kusalā
sīlā   .  ime  ca  thapati  kusalā  sīlā  kuhiṃ  aparisesā  nirujjhanti .
Nirodhopi   nesaṃ   vutto   .  idha  thapati  bhikkhu  sīlavā  hoti  no  ca
sīlamayo    tañca    cetovimuttiṃ    paññāvimuttiṃ    yathābhūtaṃ    pajānāti
yatthassa te kusalā sīlā aparisesā nirujjhanti.
     {363.1}   Kathaṃ   paṭipanno  ca  thapati  kusalānaṃ  sīlānaṃ  nirodhāya
paṭipanno   hoti  .  idha  thapati  bhikkhu  anuppannānaṃ  pāpakānaṃ  akusalānaṃ
dhammānaṃ  anuppādāya  chandaṃ  janeti  vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti
padahati   uppannānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ   pahānāya  .pe.
Anuppannānaṃ   kusalānaṃ   dhammānaṃ  uppādāya  .pe.  uppannānaṃ  kusalānaṃ
Dhammānaṃ    ṭhitiyā   asammosāya   bhiyyobhāvāya   vepullāya   bhāvanāya
pāripūriyā   chandaṃ   janeti   vāyamati   viriyaṃ  ārabhati  cittaṃ  paggaṇhāti
padahati   .   evaṃ   paṭipanno   kho   thapati  kusalānaṃ  sīlānaṃ  nirodhāya
paṭipanno hoti.
     [364]   Katame   ca  thapati  akusalā  saṅkappā  .  kāmasaṅkappo
byāpādasaṅkappo    vihiṃsāsaṅkappo    ime   vuccanti   thapati   akusalā
saṅkappā.
     {364.1}   Ime   ca  thapati  akusalā  saṅkappā  kiṃsamuṭṭhānā .
Samuṭṭhānampi   nesaṃ   vuttaṃ   .  saññāsamuṭṭhānātissa  vacanīyaṃ  .  katamā
saññā  .  saññāpi  hi  bahu  anekavidhā  nānappakārakā  yā  kāmasaññā
byāpādasaññā vihiṃsāsaññā itosamuṭṭhānā akusalā saṅkappā.
     {364.2}   Ime   ca  thapati  akusalā  saṅkappā  kuhiṃ  aparisesā
nirujjhanti   .   nirodhopi  nesaṃ  vutto  .  idha  thapati  bhikkhu  vivicceva
kāmehi   vivicca   akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ
paṭhamaṃ    jhānaṃ    upasampajja   viharati   etthete   akusalā   saṅkappā
aparisesā nirujjhanti.
     {364.3}  Kathaṃ  paṭipanno  ca  thapati  akusalānaṃ saṅkappānaṃ nirodhāya
paṭipanno  hoti  .  idha thapati bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ
anuppādāya  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati cittaṃ paggaṇhāti padahati
uppannānaṃ   pāpakānaṃ  akusalānaṃ  dhammānaṃ  pahānāya  .pe.  anuppannānaṃ
kusalānaṃ  dhammānaṃ  uppādāya  .pe.  uppannānaṃ  kusalānaṃ  dhammānaṃ ṭhitiyā
Asammosāya   bhiyyobhāvāya   vepullāya   bhāvanāya   pāripūriyā   chandaṃ
janeti  vāyamati  viriyaṃ  ārabhati  cittaṃ  paggaṇhāti padahati. Evaṃ paṭipanno
kho thapati akusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti.
     [365]  Katame  ca  thapati  kusalā  saṅkappā  .  nekkhammasaṅkappo
abyāpādasaṅkappo    avihiṃsāsaṅkappo   ime   vuccanti   thapati   kusalā
saṅkappā.
     {365.1}   Ime   ca   thapati  kusalā  saṅkappā  kiṃsamuṭṭhānā .
Samuṭṭhānampi    nesaṃ    vuttaṃ    .   saññāsamuṭṭhānātissa   vacanīyaṃ  .
Katamā   saññā   .   saññāpi  hi  bahu  anekavidhā  nānappakārakā  1-2-     nekkhammasaññā     abyāpādasaññā      avihiṃsāsaññā
itosamuṭṭhānā kusalā saṅkappā.
     {365.2}   Ime   ca   thapati  kusalā  saṅkappā  kuhiṃ  aparisesā
nirujjhanti  .  nirodhopi  nesaṃ  vutto  .  idha  thapati bhikkhu vitakkavicārānaṃ
vūpasamā   .pe.   dutiyaṃ   jhānaṃ   upasampajja  viharati  etthete  kusalā
saṅkappā aparisesā nirujjhanti.
     {365.3}  Kathaṃ  paṭipanno  ca  thapati  kusalānaṃ  saṅkappānaṃ nirodhāya
paṭipanno   hoti  .  idha  thapati  bhikkhu  anuppannānaṃ  pāpakānaṃ  akusalānaṃ
dhammānaṃ   anuppādāya   chandaṃ   janeti   vāyamati   viriyaṃ  ārabhati  cittaṃ
paggaṇhāti    padahati    uppannānaṃ    pāpakānaṃ    akusalānaṃ    dhammānaṃ
pahānāya    .pe.    anuppannānaṃ    kusalānaṃ    dhammānaṃ    uppādāya
.pe.   uppannānaṃ  kusalānaṃ  dhammānaṃ  ṭhitiyā  asammosāya  bhiyyobhāvāya
vepullāya    bhāvanāya    pāripūriyā   chandaṃ   janeti   vāyamati   viriyaṃ
@Footnote: 1 Yu. nānappakārikā .   2 Yu. yā iti pāṭho na dissati.
Ārabhati   cittaṃ   paggaṇhāti   padahati   .   evaṃ  paṭipanno  kho  thapati
kusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti.
     [366]  Katamehi  [1]-  thapati  dasahi dhammehi samannāgataṃ purisapuggalaṃ
paññāpemi     sampannakusalaṃ     paramakusalaṃ     uttamappattipattaṃ     samaṇaṃ
ayojjhaṃ   .   idha   thapati   bhikkhu  asekhāya  sammādiṭṭhiyā  samannāgato
hoti    asekhena    sammāsaṅkappena    samannāgato   hoti   asekhāya
sammāvācāya     samannāgato     hoti    asekhena    sammākammantena
samannāgato    hoti    asekhena   sammāājīvena   samannāgato   hoti
asekhena   sammāvāyāmena   samannāgato   hoti  asekhāya  sammāsatiyā
samannāgato     hoti     asekhena     sammāsamādhinā     samannāgato
hoti    asekhena    sammāñāṇena    samannāgato    hoti    asekhāya
sammāvimuttiyā    samannāgato   hoti   .   imehi   kho   ahaṃ   thapati
dasahi    dhammehi    samannāgataṃ    purisapuggalaṃ   paññāpemi   sampannakusalaṃ
paramakusalaṃ uttamappattipattaṃ samaṇaṃ ayojjhanti.
     Idamavoca    bhagavā    attamano    pañcakaṅgo    thapati   bhagavato
bhāsitaṃ abhinandīti.
                Samaṇamuṇḍikasuttaṃ 2- niṭṭhitaṃ aṭṭhamaṃ
                     ------------
@Footnote: 1 Yu. etthantare cāhanti dissati .    2 Yu. samaṇamaṇḍikasuttaṃ.



             The Pali Tipitaka in Roman Character Volume 13 page 342-351. http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=356&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=356&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=356&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=356&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=356              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=4876              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=4876              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :