ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [353]   Puna   caparaṃ  udāyi  akkhātā  mayā  sāvakānaṃ  paṭipadā
yathāpaṭipannā   me   sāvakā   dibbena   cakkhunā  visuddhena  atikkanta-
mānusakena   satte   passanti   cavamāne   upapajjamāne  hīne  paṇīte
suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage  satte  pajānanti
ime   vata   bhonto  sattā  kāyaduccaritena  samannāgatā  vacīduccaritena
samannāgatā     manoduccaritena    samannāgatā    ariyānaṃ    upavādakā
micchādiṭṭhikā     micchādiṭṭhikammasamādānā     te    kāyassa    bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ  nirayaṃ  upapannā  ime  vā  pana
bhonto   sattā   kāyasucaritena   samannāgatā  vacīsucaritena  samannāgatā
manosucaritena    samannāgatā    ariyānaṃ    anupavādakā    sammādiṭṭhikā
sammādiṭṭhikammasamādānā   te   kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ

--------------------------------------------------------------------------------------------- page340.

Lokaṃ upapannāti . iti dibbena cakkhunā visuddhena atikkantamānusakena satte passanti cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānanti . Seyyathāpassu udāyi 1- dve agārā sadvārā tatra cakkhumā puriso majjhe ṭhito passeyya manusse gehe pavisantepi nikkhamantepi anusaṃcarantepi anuvicarantepi evameva kho udāyi akkhātā mayā sāvakānaṃ paṭipadā yathāpaṭipannā me sāvakā dibbena cakkhunā visuddhena atikkantamānusakena satte passanti cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate .pe. yathākammūpage satte pajānanti . tatra ca pana me sāvakā bahū abhiññāvosāna- pāramippattā viharanti.


             The Pali Tipitaka in Roman Character Volume 13 page 339-340. http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=353&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=353&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=353&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=353&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=353              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=4350              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=4350              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :