ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [251]  Evameva  kho  vaccha  yena  rūpena tathāgataṃ paññāpayamāno
paññāpeyya   taṃ   rūpaṃ   tathāgatassa   pahīnaṃ   ucchinnamūlaṃ   tālāvatthukataṃ
anabhāvaṅgataṃ   4-   āyatiṃ   anuppādadhammaṃ   rūpasaṅkhāvimutto  kho  vaccha
tathāgato    gambhīro    appameyyo   duppariyogāḷho   .   seyyathāpi
mahāsamuddo   uppajjatīti   5-   na   upeti  na  uppajjatīti  na  upeti
uppajjati   ca   na   ca  uppajjatīti  na  upeti  neva  uppajjati  na  na
uppajjatīti na upeti.
     {251.1}     Yāya     vedanāya     tathāgataṃ    paññāpayamāno
paññāpeyya     sā    vedanā    tathāgatassa    pahīnā    ucchinnamūlā
tālāvatthukatā     anabhāvaṅgatā     6-     āyatiṃ     anuppādadhammā
vedanāsaṅkhāvimutto   7-   kho   vaccha  tathāgato  gambhīro  appameyyo
duppariyogāḷho    .    seyyathāpi    mahāsamuddo    uppajjatīti    na
upeti   na   uppajjatīti   na   upeti  uppajjati  ca  na  ca  uppajjatīti
na upeti neva uppajjati na na uppajjatīti na upeti.
     {251.2}     Yāya     saññāya     tathāgataṃ     paññāpayamāno
paññāpeyya            sā           saññā           tathāgatassa
@Footnote: 1 Ma. puratthimaṃ vā dakkhiṇaṃ vā pacchimaṃ vā uttaraṃ vāti .  2 Yu. ajalīti dissati.
@3 Po. anupādānā .  5 Po. upapajjatīti sabbattha dissati.
@4-6 Po. ...kataṃ ...katā. 7 Ma. vedanāsaṅkhyavimutto.

--------------------------------------------------------------------------------------------- page248.

Pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā saññāsaṅkhāvimutto 1- kho vaccha tathāgato gambhīro appameyyo duppariyogāḷho . seyyathāpi mahāsamuddo uppajjatīti na upeti na uppajjatīti na upeti uppajjati ca na ca uppajjatīti na upeti neva uppajjati na na uppajjatīti na upeti. {251.3} Yehi saṅkhārehi tathāgataṃ paññāpayamāno paññāpeyya te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā saṅkhārasaṅkhāvimutto kho vaccha tathāgato gambhīro appameyyo duppariyogāḷho . seyyathāpi mahāsamuddo uppajjatīti na upeti na uppajjatīti na upeti uppajjatīti ca na ca uppajjatīti na upeti neva uppajjati na na uppajjatīti na upeti. {251.4} Yena viññāṇena tathāgataṃ paññāpayamāno paññāpeyya taṃ viññāṇaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅgataṃ āyatiṃ anuppādadhammaṃ viññāṇasaṅkhāvimutto kho vaccha tathāgato gambhīro appameyyo duppariyogāḷho . seyyathāpi mahāsamuddo uppajjatīti na upeti na uppajjatīti na upeti uppajjati ca na ca uppajjatīti na upeti neva uppajjati na na uppajjatīti na upetīti 2-.


             The Pali Tipitaka in Roman Character Volume 13 page 247-248. http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=251&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=251&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=251&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=251&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=251              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3661              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3661              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :