ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                  Cūḷamāluṅkyovādasuttaṃ 1-
     [147]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa   ārāme   .   atha   kho  āyasmato  māluṅkyaputtassa
rahogatassa    paṭisallīnassa    evaṃ    cetaso    parivitakko    udapādi
yānīmāni    diṭṭhigatāni   bhagavatā   abyākatāni   ṭhapitāni   paṭikkhittāni
sassato     lokotipi    asassato    lokotipi    antavā    lokotipi
anantavā    lokotipi   taṃ   jīvaṃ   taṃ   sarīrantipi   aññaṃ   jīvaṃ   aññaṃ
sarīrantipi    hoti    tathāgato    parammaraṇātipi   na   hoti   tathāgato
parammaraṇātipi    hoti   ca   na   ca   hoti   tathāgato   parammaraṇātipi
neva   hoti   na   na   hoti   tathāgato   parammaraṇātipi   tāni   me
bhagavā   na   byākaroti   yāni  me  bhagavā  na  byākaroti  tamme  na
ruccati    tamme   nakkhamati   sohaṃ   bhagavantaṃ   upasaṅkamitvā   etamatthaṃ
pucchissāmi   sace   me   bhagavā   byākarissati   sassato  lokoti  vā
.pe.   neva  hoti  na  na  hoti  tathāgato  parammaraṇāti  vā  evāhaṃ
bhagavati   brahmacariyaṃ   carissāmi   no   ce  [2]-  bhagavā  byākarissati
sassato   lokoti   vā   asassato   lokoti   vā   antavā  lokoti
vā   anantavā   lokoti   vā   taṃ   jīvaṃ   taṃ   sarīranti   vā  aññaṃ
jīvaṃ    aññaṃ    sarīranti    vā   hoti   tathāgato   parammaraṇāti   vā
na   hoti   tathāgato   parammaraṇāti   vā   hoti   ca   na   ca  hoti
@Footnote: 1 Ma. cuḷamālukyasuttaṃ   2 Ma. Yu. meti atthi.
Tathāgato   parammaraṇāti   vā   neva   hoti   na   na  hoti  tathāgato
parammaraṇāti vā evāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti.



             The Pali Tipitaka in Roman Character Volume 13 page 143-144. http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=147&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=147&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=147&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=147&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=147              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2659              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2659              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :