ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page134.

Mahārāhulovādasuttaṃ [133] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi . āyasmāpi kho rāhulo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi . atha kho bhagavā apaloketvā 1- āyasmantaṃ rāhulaṃ āmantesi yaṅkiñci rāhula rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre 2- santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbanti . rūpameva nu kho bhagavā rūpameva nu kho sugatāti. Rūpampi rāhula vedanāpi rāhula saññāpi rāhula saṅkhārāpi rāhula viññāṇampi rāhulāti. [134] Atha kho āyasmā rāhulo ko nujja bhagavatā sammukhā ovādena ovadito gāmaṃ piṇḍāya pavisissatīti tato paṭinivattitvā aññatarasmiṃ rukkhamūle nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . addasā kho āyasmā sārīputto āyasmantaṃ rāhulaṃ aññatarasmiṃ rukkhamūle nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ @Footnote: 1 Po. avaloketvā . 2 Ma. yaṃ dure vā.

--------------------------------------------------------------------------------------------- page135.

Upaṭṭhapetvā disvāna āyasmantaṃ rāhulaṃ āmantesi ānāpānasatiṃ rāhula bhāvanaṃ bhāvehi ānāpānasati rāhula bhāvanā bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsāti . atha kho āyasmā rāhulo sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca kathaṃ bhāvitā nu kho bhante ānāpānasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti. [135] Yaṅkiñci rāhula rūpaṃ [1]- ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ seyyathīdaṃ kesā lomā nakhā dantā taco maṃsaṃ nhārū aṭṭhī aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ ayaṃ vuccati rāhula ajjhattikā paṭhavīdhātu . yā ceva kho pana ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu paṭhavīdhāturevesā . taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . Evametaṃ yathābhūtaṃ sammappaññāya disvā paṭhavīdhātuyā nibbindati paṭhavīdhātuyā cittaṃ virājeti. [136] Katamā ca rāhula āpodhātu āpodhātu siyā ajjhattikā siyā bāhirā . katamā ca rāhula ajjhattikā @Footnote: 1 Po. etthantare "atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ @vā .pe. evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. pañcimā rāhula dhātuyo @katamā pañca paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu. katamā ca @rāhula paṭhavīdhātu paṭhavīdhātu siyā ajjhattikā siyā bahirā. katamā ca rāhula ajjhattikā @paṭhavīdhātu yanti dissanti.

--------------------------------------------------------------------------------------------- page136.

Āpodhātu yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ seyyathīdaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ ayaṃ vuccati rāhula ajjhattikā āpodhātu . yā ceva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhāturevesā . taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati āpodhātuyā cittaṃ virājeti. [137] Katamā ca rāhula tejodhātu tejodhātu siyā ajjhattikā siyā bāhirā . katamā ca rāhula ajjhattikā tejodhātu yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ seyyathīdaṃ yena ca santapati yena ca jīrati 1- yena ca pariḍayhati yena ca asitaṃ pītaṃ khāyitaṃ sāyitaṃ sammā pariṇāmaṃ gacchati yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ ayaṃ vuccati rāhula ajjhattikā tejodhātu . yā ceva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhāturevesā . Taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati tejodhātuyā cittaṃ virājeti. @Footnote: 1 Ma. jirīyati.

--------------------------------------------------------------------------------------------- page137.

[138] Katamā ca rāhula vāyodhātu vāyodhātu siyā ajjhattikā siyā bāhirā . katamā ca rāhula ajjhattikā vāyodhātu yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ seyyathīdaṃ uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhasayā 1- vātā aṅgamaṅgānusārino vātā assāso passāso 2- yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ ayaṃ vuccati rāhula ajjhattikā vāyodhātu . yā ceva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu vāyodhāturevesā . taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati vāyodhātuyā cittaṃ virājeti. [139] Katamā ca rāhula ākāsadhātu ākāsadhātu siyā ajjhattikā siyā bāhirā . katamā ca rāhula ajjhattikā ākāsadhātu yaṃ ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādinnaṃ seyyathīdaṃ kaṇṇacchiddaṃ nāsacchiddaṃ mukhadvāraṃ yena ca asitaṃ pītaṃ khāyitaṃ sāyitaṃ ajjhoharati yattha ca asitaṃ pītaṃ khāyitaṃ sāyitaṃ saṃtiṭṭhati yena ca asitaṃ pītaṃ khāyitaṃ sāyitaṃ adhobhāgā 3- nikkhamati yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ aghaṃ aghagataṃ vivaraṃ vivaragataṃ asamphuṭṭhaṃ maṃsalohitehi @Footnote: 1 Ma. koṭṭhāsayā . 2 Ma. passāsoti . 3 Ma. adhobhāgaṃ.

--------------------------------------------------------------------------------------------- page138.

Ajjhattaṃ 1- upādinnaṃ ayaṃ vuccati rāhula ajjhattikā ākāsadhātu . Yā ceva kho pana ajjhattikā ākāsadhātu yā ca bāhirā ākāsadhātu ākāsadhāturevesā . taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya disvā ākāsadhātuyā nibbindati ākāsadhātuyā cittaṃ virājeti. [140] Paṭhavīsamaṃ rāhula bhāvanaṃ bhāvehi paṭhavīsamañhi te rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti . seyyathāpi rāhula paṭhaviyā sucimpi nikkhipanti asucimpi nikkhipanti gūthagatampi nikkhipanti muttagatampi nikkhipanti kheḷagatampi nikkhipanti pubbagatampi nikkhipanti lohitagatampi nikkhipanti na ca tena paṭhavī aṭṭiyati 2- vā harāyati vā jigucchati vā evameva kho tvaṃ rāhula paṭhavīsamaṃ bhāvanaṃ bhāvehi paṭhavīsamañhi te rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. [141] Āposamaṃ rāhula bhāvanaṃ bhāvehi āposamañhi te rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti . seyyathāpi rāhula āpasmiṃ sucimpi dhovanti asucimpi dhovanti gūthagatampi dhovanti muttagatampi dhovanti kheḷagatampi dhovanti pubbagatampi dhovanti lohitagatampi dhovanti na @Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 Ma. aḍḍīyati.

--------------------------------------------------------------------------------------------- page139.

Ca tena āpo aṭṭiyati vā harāyati vā jigucchati vā evameva kho tvaṃ rāhula āposamaṃ bhāvanaṃ bhāvehi āposamañhi te rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. [142] Tejosamaṃ rāhula bhāvanaṃ bhāvehi tejosamañhi te rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti . seyyathāpi rāhula tejo sucimpi ḍahati asucimpi ḍahati gūthagatampi ḍahati muttagatampi ḍahati kheḷagatampi ḍahati pubbagatampi ḍahati lohitagatampi ḍahati na ca tena tejo aṭṭiyati vā harāyati vā jigucchati vā evameva kho tvaṃ rāhula tejosamaṃ bhāvanaṃ bhāvehi tejosamañhi te rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. [143] Vāyosamaṃ rāhula bhāvanaṃ bhāvehi vāyosamañhi te rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti . seyyathāpi rāhula vāyo sucimpi upavāyati asucimpi upavāyati gūthagatampi upavāyati muttagatampi upavāyati kheḷagatampi upavāyati pubbagatampi upavāyati lohitagatampi upavāyati na ca tena vāyo aṭṭiyati vā harāyati vā jigucchati vā evameva kho tvaṃ rāhula vāyosamaṃ bhāvanaṃ bhāvehi vāyosamañhi te rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na

--------------------------------------------------------------------------------------------- page140.

Pariyādāya ṭhassanti. [144] Ākāsasamaṃ rāhula bhāvanaṃ bhāvehi ākāsasamañhi te rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti . seyyathāpi rāhula ākāso na katthaci patiṭṭhito evameva kho tvaṃ rāhula ākāsasamaṃ bhāvanaṃ bhāvehi ākāsasamañhi te rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. [145] Mettaṃ rāhula bhāvanaṃ bhāvehi mettañhi te rāhula bhāvanaṃ bhāvayato yo byāpādo so pahiyissati . karuṇaṃ rāhula bhāvanaṃ bhāvehi karuṇañhi te rāhula bhāvanaṃ bhāvayato yā vihesā sā pahiyissati . muditaṃ rāhula bhāvanaṃ bhāvehi muditañhi te rāhula bhāvanaṃ bhāvayato yā arati sā pahiyissati . upekkhaṃ rāhula bhāvanaṃ bhāvehi upekkhañhi te rāhula bhāvanaṃ bhāvayato yo paṭigho so pahiyissati . asubhaṃ rāhula bhāvanaṃ bhāvehi asubhañhi te rāhula bhāvanaṃ bhāvayato yo rāgo so pahiyissati . Aniccasaññaṃ rāhula bhāvanaṃ bhāvehi aniccasaññañhi te rāhula bhāvanaṃ bhāvayato yo asmimāno so pahiyissati. [146] Ānāpānasatiṃ 1- rāhula bhāvanaṃ bhāvehi ānāpānasati 2- rāhula bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā . kathaṃ bhāvitā ca rāhula ānāpānasati kathaṃ bahulīkatā mahapphalā hoti @Footnote: 1 Po. ānāpānassatiṃ . 2 Po. ānāpānassati hi. Ma. ānāpānasati hi te.

--------------------------------------------------------------------------------------------- page141.

Mahānisaṃsā . idha rāhula bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā so satova assasati sato 1- passasati. {146.1} Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti . rassaṃ vā assasanto rassaṃ assasāmīti pajānāti rassaṃ vā passasanto rassaṃ passasāmīti pajānāti . sabbakāyapaṭisaṃvedī assasissāmīti sikkhati sabbakāya- paṭisaṃvedī passasissāmīti sikkhati . passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. {146.2} Pītipaṭisaṃvedī assasissāmīti sikkhati pītipaṭisaṃvedī passasissāmīti sikkhati . sukhapaṭisaṃvedī assasissāmīti sikkhati sukhapaṭisaṃvedī passasissāmīti sikkhati . cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati . cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati . passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati . cittapaṭisaṃvedī assasissāmīti sikkhati cittapaṭisaṃvedī passasissāmīti sikkhati . abhippamodayaṃ cittaṃ assasissāmīti sikkhati abhippamodayaṃ cittaṃ passasissāmīti sikkhati . Samādahaṃ cittaṃ assasissāmīti sikkhati samādahaṃ cittaṃ passasissāmīti sikkhati . vimocayaṃ cittaṃ assasissāmīti sikkhati vimocayaṃ cittaṃ passasissāmīti sikkhati . aniccānupassī assasissāmīti @Footnote: 1 Ma. satova.

--------------------------------------------------------------------------------------------- page142.

Sikkhati aniccānupassī passasissāmīti sikkhati . virāgānupassī assasissāmīti sikkhati virāgānupassī passasissāmīti sikkhati . nirodhānupassī assasissāmīti sikkhati nirodhānupassī passasissāmīti sikkhati . paṭinissaggānupassī assasissāmīti sikkhati paṭinissaggānupassī passasissāmīti sikkhati. {146.3} Evaṃ bhāvitā kho rāhula ānāpānasati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā evaṃ bhāvitāya kho rāhula ānāpānasatiyā evaṃ bahulīkatāya yepi te carimakā assāsapassāsā 1- tepi viditāva nirujjhanti no aviditāti. Idamavoca bhagavā attamano āyasmā rāhulo bhagavato bhāsitaṃ abhinandīti. Mahārāhulovādasuttaṃ niṭṭhitaṃ dutiyaṃ. ---------- @Footnote: 1 Ma. assāsā.


             The Pali Tipitaka in Roman Character Volume 13 page 134-142. http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=133&items=14&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=133&items=14&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=133&items=14&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=133&items=14&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=133              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2439              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2439              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :