ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [566] Kīdiso nirayo āsi        yattha dūsī apaccatha
           vidhuraṃ sāvakamāsajja              kakusandhañca brāhmaṇaṃ
           sataṃ āsi ayosaṅku                sabbe paccattavedanā
           īdiso nirayo āsi                yattha dūsī apaccatha
           vidhuraṃ sāvakamāsajja               kakusandhañca brāhmaṇaṃ
           yo etamabhijānāti                bhikkhu buddhassa sāvako
@Footnote: 1 Ma. Yu. vuṭṭhānimaṃ nāma vedanaṃ.
           Tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           majjhe sarassa tiṭṭhanti         vimānā kappaṭṭhāyino
           veḷuriyavaṇṇā rucirā             accimanto pabhassarā
           accharā tattha naccanti          puthū nānattavaṇṇiyo
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           yo ve buddhena cudito 1-      bhikkhusaṅghassa pekkhato
           migāramātu pāsādaṃ               pādaṅguṭṭhena kampayi
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           yo vejayantapāsādaṃ             pādaṅguṭṭhena kampayi
           iddhibalena patthaddho           saṃvejesi ca devatā
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           yo vejayantapāsāde            sakkaṃ so paripucchati
           api āvuso 2- jānāsi       taṇhakkhayavimuttiyo
           tassa sakko viyākāsi          pañhaṃ puṭṭho yathākathaṃ
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           yo brahmānaṃ 3- paripucchati  sudhammāyaṃ abhitosabhaṃ
@Footnote: 1 Ma. codito. 2 Ma. api vāsava .... 3 Ma. brahmaṃ.
           Ajjāpi te āvuso diṭṭhi     yā te diṭṭhi pure ahu
           passasi vītivattantaṃ              brahmaloke pabhassaraṃ
           tassa brahmā viyākāsi        anupubbaṃ yathākathaṃ
           na me mārisa sā diṭṭhi            yā me diṭṭhi pure ahu
           passāmi vītivattantaṃ            brahmaloke pabhassaraṃ
           sohaṃ ajja kathaṃ vajjaṃ             ahaṃ niccomhi sassato
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           yo mahāneruno 1- kūṭaṃ         vimokkhena aphassayi
           vanaṃ pubbavidehānaṃ               ye ca bhūmisayā narā
           yo etamabhijānāti                bhikkhu buddhassa sāvako
           tādisaṃ bhikkhumāsajja             kaṇhadukkhaṃ nigacchasi
           na ve aggi cetayati                 ahaṃ bālaṃ ḍahāmiti
           bālo ca jalitaṃ aggiṃ              āsajjana 2- sa ḍayhati
           evameva tuvaṃ māra                   āsajjana tathāgataṃ
           sayaṃ ḍahissasi attānaṃ          bālo aggiṃva samphusaṃ
           apuññaṃ pasavi māro              āsajjana tathāgataṃ
           kinnu maññasi pāpima            na me pāpaṃ vipaccati
           karoto cīyati pāpaṃ                cirarattāya kandati 3-
           māra nibbinda buddhamhā    āsammākāsi bhikkhusu
@Footnote: 1 Ma. mahāmeruno. 2 Po. Ma. āsajja naṃ. 3 Po. Ma. Yu. antaka.
           Iti māraṃ atajjesi 1-           bhikkhu bhesakaḷāvane
           tato so dummano yakkho      tatthevantaradhāyathāti.
                   Māratajjanīyasuttaṃ niṭṭhitaṃ dasamaṃ.
                     Cūḷayamakavaggo pañcamo.
                           Tassudānaṃ
           sāleyyaverañjavedalla 2-  cūḷamahādhammasamādānaṃ
           vīmaṃsakā ca brahmā dūsī ca māro pañcamo varavaggo
                       mūlapaṇṇāsakaṃ niṭṭhitaṃ.
                          --------
@Footnote: 1 Sī. Yu. aghaṭṭesi. 2 Ma. sāleyyaverañjaduve ca tuṭṭhi
@                     cūḷamahādhammasamādānañca
@                     vīmaṃsakā kosambi ca
@                     brahmano dūsī ca māro dasamo ca vaggo
@                        sāleyyavaggo niṭṭhito pañcamo
@                     idaṃ vaggānamuddānaṃ
@          mūlapariyāyo ceva         sīhanādo ca uttamo
@          kakaco ceva gosiṅgo      sāleyyo ca ime pañca
@                     mūlapaṇṇāsakaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 12 page 608-611. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=566&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=566&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=566&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=566&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=566              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=8287              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=8287              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :