ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [490]   Tividhaṃ   kho  pana  gahapatayo  kāyena  dhammacārī  samacārī
hoti   catubbidhaṃ   vācāya   dhammacārī   samacārī   hoti   tividhaṃ   manasā
dhammacārī samacārī hoti.
     {490.1}   Kathañca   gahapatayo  tividhaṃ  kāyena  dhammacārī  samacārī
hoti   .   idha  gahapatayo  ekacco  pāṇātipātaṃ  pahāya  pāṇātipātā
paṭivirato   hoti   nihitadaṇḍo   nihitasattho  .pe.  sabbapāṇabhūtahitānukampī
viharati   .   adinnādānaṃ   pahāya  adinnādānā  paṭivirato  hoti  yantaṃ
parassa   paravittūpakaraṇaṃ  na  taṃ  adinnaṃ  theyyasaṅkhātaṃ  ādātā  hoti .
Kāmesu   micchācāraṃ  pahāya  .pe.  tathārūpāsu  na  cārittaṃ  āpajjitā
hoti. Evaṃ kho gahapatayo tividhaṃ kāyena dhammacārī samacārī hoti.
     {490.2}  Kathañca  gahapatayo  catubbidhaṃ  vācāya  dhammacārī  samacārī
hoti  .  idha  gahapatayo  ekacco  musāvādaṃ  pahāya musāvādā paṭivirato
hoti  sabhaggato  vā  .pe.  na  sampajānamusā  bhāsitā  hoti  .  pisuṇaṃ
vācaṃ  pahāya  pisuṇāya  vācāya  paṭivirato  .pe. Samaggakaraṇiṃ vācaṃ bhāsitā
hoti  .  pharusaṃ  vācaṃ  pahāya  .pe.  tathārūpiṃ  1- vācaṃ bhāsitā hoti.
Samphappalāpaṃ  pahāya  .pe.  kālena  sāpadesaṃ  pariyantavatiṃ  atthasañhitaṃ.
@Footnote: 1 Po. Ma. tathārūpaṃ.
Evaṃ kho gahapatayo catubbidhaṃ vācāya dhammacārī samacārī hoti.
     {490.3}   Kathañca   gahapatayo   tividhaṃ  manasā  dhammacārī  samacārī
hoti   .   idha   gahapatayo   ekacco  anabhijjhālu  hoti  yantaṃ  parassa
paravittūpakaraṇaṃ  taṃ  nābhijjhitā  hoti  aho  vata yaṃ parassa taṃ mama assāti.
Abyāpannacitto   kho   pana   hoti   appaduṭṭhamanasaṅkappo  ime  sattā
averā  abyāpajjhā  anīghā  sukhī  attānaṃ  pariharantūti  .  sammādiṭṭhiko
kho   pana   hoti  aviparītadassano  atthi  dannaṃ  atthi  yiṭṭhaṃ  .pe.  sayaṃ
abhiññā  sacchikatvā  pavedentīti  .  evaṃ  kho  gahapatayo  tividhaṃ  manasā
dhammacārī samacārī hoti.
     {490.4}    Evaṃ    dhammacariyāsamacariyāhetu    kho    gahapatayo
evamidhekacce    sattā   kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ
lokaṃ upapajjanti.



             The Pali Tipitaka in Roman Character Volume 12 page 531-532. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=490&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=490&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=490&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=490&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=490              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=6189              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=6189              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :