ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                       Cūḷayamakavaggo
                        ------
                      sāleyyakasuttaṃ
     [483]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā kosalesu cārikañcaramāno
mahatā    bhikkhusaṅghena    saddhiṃ   yena   sālaṃ   1-   nāma   kosalānaṃ
brāhmaṇagāmo     tadavasari     .     assosuṃ     kho    sāleyyakā
brāhmaṇagahapatikā   samaṇo   khalu   bho   gotamo   sakyaputto  sakyakulā
pabbajito    kosalesu    cārikañcaramāno   mahatā   bhikkhusaṅghena   saddhiṃ
sālaṃ   anuppatto   .   taṃ   kho  pana  bhavantaṃ  gotamaṃ  evaṃ  kalyāṇo
kittisaddo    abbhuggato   itipi   so   bhagavā   arahaṃ   sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā   devamanussānaṃ  buddho  bhagavā  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ
sabrahmakaṃ     sassamaṇabrāhmaṇiṃ    pajaṃ    sadevamanussaṃ    sayaṃ    abhiññā
sacchikatvā   pavedeti   so   dhammaṃ  deseti  ādikalyāṇaṃ  majjhekalyāṇaṃ
pariyosānakalyāṇaṃ     sātthaṃ     sabyañjanaṃ     kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   pakāseti   sādhu   kho   pana   tathārūpānaṃ   arahataṃ  dassanaṃ
hotīti.
     {483.1}  Atha  kho  sāleyyakā  brāhmaṇagahapatikā  yena  bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā    appekacce    bhagavantaṃ   abhivādetvā
ekamantaṃ   nisidiṃsu    appekacce   bhagavatā  saddhiṃ  sammodiṃsu  sammodanīyaṃ
@Footnote: 1 Ma. sālā nāma.
Kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdiṃsu   appekacce  yena
bhagavā     tenañjalimpaṇāmetvā     ekamantaṃ    nisīdiṃsu    appekacce
bhagavato   santike  nāmagottaṃ  sāvetvā  ekamantaṃ  nisīdiṃsu  appekacce
tuṇhībhūtā     ekamantaṃ    nisīdiṃsu    .    ekamantaṃ    nisinnā    kho
sāleyyakā   brāhmaṇagahapatikā   bhagavantaṃ   etadavocuṃ   ko   nu   kho
bho   gotama   hetu   ko   paccayo   yenamidhekacce   sattā  kāyassa
bhedā    parammaraṇā    apāyaṃ    duggatiṃ   vinipātaṃ   nirayaṃ   upapajjanti
ko   pana   bho   gotama   hetu   ko  paccayo  yenamidhekacce  sattā
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.
     {483.2}  Adhammacariyāvisamacariyāhetu  kho  gahapatayo evamidhekacce
sattā   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
upapajjanti    dhammacariyāsamacariyāhetu    kho   gahapatayo   evamidhekacce
sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.
     {483.3}  Na  kho  mayaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa
vitthārena  atthaṃ  avibhattassa  vitthārena  atthaṃ  ājānāma  sādhu no bhavaṃ
gotamo   tathā   dhammaṃ   desetu   yathā  mayaṃ  imassa  bhoto  gotamassa
saṅkhittena   bhāsitassa   vitthārena   atthaṃ  avibhattassa  vitthārena  atthaṃ
ājāneyyāmāti   .   tenahi   gahapatayo   suṇātha   sādhukaṃ  manasikarotha
bhāsissāmīti   .   evaṃ   bhoti   kho   sāleyyakā   brāhmaṇagahapatikā
bhagavato paccassosuṃ.
     [484]   Bhagavā   etadavoca   tividhaṃ   kho   gahapatayo   kāyena
adhammacariyāvisamacariyā   hoti   catubbidhaṃ   vācāya   adhammacariyāvisamacariyā
hoti tividhaṃ manasā adhammacariyāvisamacariyā hoti.
     {484.1}  Kathañca  gahapatayo  tividhaṃ  kāyena adhammacariyā visamacariyā
hoti  .  idha  gahapatayo  ekacco  pāṇātipātī  hoti  luddo lohitapāṇī
hatapahate   niviṭṭho   alajjī   1-  adayāpanno  sabbapāṇabhūtesu  2- .
Adinnādāyī   kho  pana  hoti  yantaṃ  parassa  paravittūpakaraṇaṃ  gāmagataṃ  vā
araññagataṃ   vā   taṃ  adinnaṃ  theyyasaṅkhātaṃ  ādātā  hoti  .  kāmesu
micchācārī  kho  pana  hoti yā tā māturakkhitā piturakkhitā mātāpiturakkhitā
bhāturakkhitā   bhaginirakkhitā   ñātirakkhitā   [3]-  sassāmikā  saparidaṇḍā
antamaso  mālāguḷaparikkhittāpi  tathārūpāsu  cārittaṃ  āpajjitā  hoti .
Evaṃ kho gahapatayo tividhaṃ kāyena adhammacariyā visamacariyā hoti.
     {484.2}   Kathañca   gahapatayo   catubbidhaṃ   vācāya   adhammacariyā
visamacariyā  hoti  .  idha  gahapatayo  ekacco  musāvādī  hoti sabhaggato
vā   parisaggato   4-   vā   ñātimajjhaggato   vā  pūgamajjhaggato  vā
rājakulamajjhaggato   vā   abhinīto   sakkhiṃ   puṭṭho   ehambho  purisa  yaṃ
jānāsi  taṃ  vadehīti  .  so  ajānaṃ  vā  āha jānāmīti jānaṃ vā āha
na  jānāmīti  apassaṃ  vā  āha  passāmīti  passaṃ vā āha na passāmīti.
Iti  attahetu  vā  parahetu   vā  āmisakiñcikkhahetu  vā  sampajānamusā
bhāsitā   hoti   .   pisuṇavāco  kho  pana  hoti  ito  sutvā  amutra
@Footnote: 1 Po. Ma. ayaṃ pāṭho natthi. 2 Ma. pāṇabhūtesu. 3 Po. Ma. gottarakkhitā
@dhammarakkhitā. 4 Ma. sabhāgato vā parisāgato vā.
Akkhātā   imesaṃ  bhedāya  amutra  vā  sutvā  imesaṃ  akkhātā  amūsaṃ
bhedāya   iti  samaggānaṃ  vā  bhedetā  1-  bhinnānaṃ  vā  anuppadātā
vaggārāmo   vaggarato   vagganandī   vaggakaraṇiṃ  vācaṃ  bhāsitā  hoti .
Pharusavāco   kho   pana   hoti  yā  sā  vācā  aṇḍakā  2-  kakkasā
parakaṭukā    parābhisajjanī    kodhasāmantā    asamādhisaṃvattanikā   tathārūpiṃ
vācaṃ   bhāsitā   hoti   .   samphappalāpī   kho  pana  hoti  akālavādī
abhūtavādī   anatthavādī  adhammavādī  avinayavādī  anidhānavatiṃ  vācaṃ  bhāsitā
hoti   akālena   anapadesaṃ   apariyantavatiṃ   anatthasañhitaṃ  .  evaṃ  kho
gahapatayo catubbidhaṃ vācāya adhammacariyāvisamacariyā hoti.
     {484.3}   Kathañca  gahapatayo  tividhaṃ  manasā  adhammacariyāvisamacariyā
hoti  .  idha  gahapatayo ekacco abhijjhālu hoti yantaṃ parassa paravittūpakaraṇaṃ
taṃ   abhijjhitā   3-  hoti  aho  vata  yaṃ  parassa  taṃ  mama  assāti .
Byāpannacitto    kho   pana   hoti   paduṭṭhamanasaṅkappo   ime   sattā
haññantu  vā  vajjhantu  vā  ucchijjantu  vā  [4]-  mā vā ahesunti.
Micchādiṭṭhiko   kho   pana   hoti   viparītadassano   natthi   dinnaṃ   natthi
yiṭṭhaṃ    natthi    hutaṃ   natthi   sukaṭadukkaṭānaṃ   kammānaṃ   phalaṃ   vipāko
natthi  ayaṃ   loko  natthi  paro  loko  natthi  mātā  natthi  pitā natthi
sattā    opapātikā    natthi    loke    samaṇabrāhmaṇā   sammaggatā
sammāpaṭipannā    ye   imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā
sacchikatvā   pavedentīti   .   evaṃ   kho   gahapatayo   tividhaṃ   manasā
@Footnote: 1 Po. Ma. bhettā. 2 Ma. kaṇṭakā. 3 Ma. abhijjhātā. 4 Po. Ma.
@vinassant vā .
Adhammacariyā  visamacariyā  hoti  .  evaṃ  adhammacariyā  visamacariyāhetu kho
gahapatayo   evamidhekacce   sattā   kāyassa  bhedā  parammaraṇā  apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
     [485]  Tividhaṃ  kho  gahapatayo  kāyena dhammacariyā samacariyā hoti.
Catubbidhaṃ    vācāya    dhammacariyāsamacariyā    hoti   .   tividhaṃ   manasā
dhammacariyāsamacariyā hoti.
     {485.1}   Kathañca   gahapatayo  tividhaṃ  kāyena  dhammacariyāsamacariyā
hoti   .   idha  gahapatayo  ekacco  pāṇātipātaṃ  pahāya  pāṇātipātā
paṭivirato     hoti     nihitadaṇḍo    nihitasattho    lajjī    dayāpanno
sabbapāṇabhūtahitānukampī      viharati      .      adinnādānaṃ     pahāya
adinnādānā     paṭivirato    hoti    yantaṃ    parassa    paravittūpakaraṇaṃ
gāmagataṃ   vā   araññagataṃ   vā  na  taṃ  adinnaṃ  theyyasaṅkhātaṃ  ādātā
hoti   .   kāmesu  micchācāraṃ  pahāya  kāmesu  micchācārā  paṭivirato
hoti   yā   tā  māturakkhitā  piturakkhitā  mātāpiturakkhitā  bhāturakkhitā
bhaginirakkhitā   ñātirakkhitā   [1]-   sassāmikā   saparidaṇḍā   antamaso
mālāguḷaparikkhittāpi  tathārūpāsu  na  cārittaṃ  āpajjitā hoti. Evaṃ kho
gahapatayo tividhaṃ kāyena dhammacariyāsamacariyā hoti.
     {485.2}    Kathañca   gahapatayo   catubbidhaṃ   vācāya   dhammacariyā
samacariyā  hoti  .  idha  gahapatayo  ekacco  musāvādaṃ pahāya musāvādā
paṭivirato    hoti   sabhaggato   vā   parisaggato   vā   ñātimajjhaggato
vā     pūgamajjhaggato     vā     rājakulamajjhaggato    vā    abhinīto
sakkhiṃ    puṭṭho    ehambho    purisa    yaṃ    jānāsi    taṃ   vadehīti
@Footnote: 1 Ma. gottarakkhitā dhammarakkhitā.
So   ajānaṃ   vā   āha   na   jānāmīti  jānaṃ  vā  āha  jānāmīti
apassaṃ   vā   āha   na   passāmīti   passaṃ   vā  āha  passāmīti .
Iti  attahetu  vā  parahetu  vā  āmisakiñcikkhahetu  vā na sampajānamusā
bhāsitā   hoti   .   pisuṇaṃ   vācaṃ  pahāya  pisuṇāya  vācāya  paṭivirato
hoti   ito   sutvā   na   amutra   akkhātā  imesaṃ  bhedāya  amutra
vā   sutvā   na   imesaṃ   akkhātā   amūsaṃ   bhedāya   iti  bhinnānaṃ
vā   sandhātā   sahitānaṃ   vā   anuppadātā  samaggārāmo  samaggarato
samagganandī   samaggakaraṇiṃ   vācaṃ   bhāsitā  hoti  .  pharusaṃ  vācaṃ  pahāya
pharusāya   vācāya   paṭivirato  hoti  yā  sā  vācā  nelā  kaṇṇasukhā
pemanīyā    hadayaṅgamā    porī   bahujanakantā   bahujanamanāpā   tathārūpiṃ
vācaṃ   bhāsitā   hoti  .  samphappalāpaṃ  pahāya  samphappalāpā  paṭivirato
hoti   kālavādī   bhūtavādī   atthavādī   dhammavādī   vinayavādī  nidhānavatiṃ
vācaṃ   bhāsitā   hoti   kālena   sāpadesaṃ  pariyantavatiṃ  atthasañhitaṃ .
Evaṃ kho gahapatayo catubbidhaṃ vācāya dhammacariyā samacariyā hoti.
     {485.3}   Kathañca  gahapatayo  tividhaṃ  manasā  dhammacariyā  samacariyā
hoti   .   idha   gahapatayo   ekacco  anabhijjhālu  hoti  yantaṃ  parassa
paravittūpakaraṇaṃ  taṃ  nābhijjhitā  hoti  aho  vata yaṃ parassa taṃ mama assāti.
Abyāpannacitto    kho    pana    hoti    appaduṭṭhamanasaṅkappo    ime
sattā   averā   abyāpajjhā   anīghā   sukhī   attānaṃ  pariharantūti .
Sammādiṭṭhiko   kho   pana   hoti   aviparītadassano   atthi   dinnaṃ  atthi
Yiṭṭhaṃ    atthi    hutaṃ   atthi   sukaṭadukkaṭānaṃ   kammānaṃ   phalaṃ   vipāko
atthi   ayaṃ   loko   atthi   paro   loko  atthi  mātā  atthi  pitā
atthi   sattā   opapātikā   atthi   loke  samaṇabrāhmaṇā  sammaggatā
sammāpaṭipannā    ye   imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā
sacchikatvā   pavedentīti   .   evaṃ   kho   gahapatayo   tividhaṃ   manasā
dhammacariyāsamacariyā    hoti    .   evaṃ   dhammacariyāsamacariyāhetu   kho
gahapatayo   evamidhekacce   sattā   kāyassa   bhedā  parammaraṇā  sugatiṃ
saggaṃ lokaṃ upapajjanti.
     [486]   Ākaṅkheyya   ce   gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā    parammaraṇā   khattiyamahāsālānaṃ   sahabyataṃ
upapajjeyyanti   ṭhānaṃ   kho   panetaṃ   vijjati  yaṃ  so  kāyassa  bhedā
parammaraṇā    khattiyamahāsālānaṃ    sahabyataṃ    upapajjeyya    taṃ   kissa
hetu tathā hi so dhammacārī samacārī.
     {486.1}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā   parammaraṇā   brāhmaṇamahāsālānaṃ   .pe.
Gahapatimahāsālānaṃ    sahabyataṃ    upapajjeyyanti    ṭhānaṃ    kho   panetaṃ
vijjati    yaṃ    so   kāyassa   bhedā   parammaraṇā   gahapatimahāsālānaṃ
sahabyataṃ upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī.
     {486.2}    Ākaṅkheyya   ce   gahapatayo   dhammacārī   samacārī
aho    vatāhaṃ    kāyassa    bhedā    parammaraṇā   cātummahārājikānaṃ
devānaṃ        sahabyataṃ        upapajjeyyanti       ṭhānaṃ       kho
Panetaṃ   vijjati  yaṃ  so  kāyassa  bhedā  parammaraṇā  cātummahārājikānaṃ
devānaṃ   sahabyataṃ   upapajjeyya   taṃ   kissa   hetu   tathā   hi   so
dhammacārī samacārī.
     {486.3}    Ākaṅkheyya   ce   gahapatayo   dhammacārī   samacārī
aho    vatāhaṃ    kāyassa   bhedā   parammaraṇā   tāvatiṃsānaṃ   devānaṃ
sahabyataṃ  .pe.  yāmānaṃ  devānaṃ  ... Tusitānaṃ devānaṃ ... Nimmānaratīnaṃ
devānaṃ  ...  paranimmitavasavattīnaṃ  devānaṃ  ...  brahmakāyikānaṃ  devānaṃ
sahabyataṃ   upapajjeyyanti   ṭhānaṃ   kho  panetaṃ  vijjati  yaṃ  so  kāyassa
bhedā   parammaraṇā   brahmakāyikānaṃ   devānaṃ  sahabyataṃ  upapajjeyya  taṃ
kissa hetu tathā hi so dhammacārī samacārī.
     {486.4}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā   parammaraṇā   ābhānaṃ   devānaṃ   sahabyataṃ
upapajjeyyanti  ṭhānaṃ  kho  panetaṃ  vijjati yaṃ so kāyassa bhedā parammaraṇā
ābhānaṃ   devānaṃ   sahabyataṃ   upapajjeyya   taṃ   kissa  hetu  tathā  hi
so  dhammacārī  samacārī  .  ākaṅkheyya  ce  gahapatayo dhammacārī samacārī
aho   vatāhaṃ  kāyassa  bhedā  parammaraṇā  parittābhānaṃ  devānaṃ  .pe.
Appamāṇābhānaṃ   devānaṃ  ...  ābhassarānaṃ  devānaṃ  ...  parittasubhānaṃ
devānaṃ  ...  appamāṇasubhānaṃ  devānaṃ  ...  subhakiṇhakānaṃ  devānaṃ ...
Vehapphalānaṃ  devānaṃ  ...  avihānaṃ  devānaṃ ... Atappānaṃ devānaṃ ...
Sudassānaṃ  devānaṃ ... Sudassīnaṃ devānaṃ ... Akaniṭṭhakānaṃ 1- devānaṃ ...
Ākāsānañcāyatanūpagānaṃ     devānaṃ     ...     viññāṇañcāyatanūpagānaṃ
@Footnote: 1 Po. Ma. akaniṭṭhānaṃ.
Devānaṃ    ...   ākiñcaññāyatanūpagānaṃ   devānaṃ   ...   nevasaññā-
nāsaññāyatanūpagānaṃ       devānaṃ       sahabyataṃ       upapajjeyyanti
ṭhānaṃ    kho   panetaṃ   vijjati   yaṃ   so   kāyassa  bhedā  parammaraṇā
nevasaññānāsaññāyatanūpagānaṃ      devānaṃ      sahabyataṃ     upapajjeyya
taṃ kissa hetu tathā hi so dhammacārī samacārī.
     {486.5}    Ākaṅkheyya   ce   gahapatayo   dhammacārī   samacārī
aho   vatāhaṃ   āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja  vihareyyanti
ṭhānaṃ  kho  panetaṃ  vijjati  yaṃ  so  āsavānaṃ  khayā  anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
vihareyya taṃ kissa hetu tathā hi so dhammacārī samacārīti.
     [487]   Evaṃ   vutte   sāseyyakā  brāhmaṇagahapatikā  bhagavantaṃ
etadavocuṃ   abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi
bho   gotama   nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ  vā  vivareyya
mūḷhassa    vā    maggaṃ   ācikkheyya   andhakāre   vā   telapajjotaṃ
dhāreyya   cakkhumanto   rūpāni   dakkhantīti   evameva  bhotā  gotamena
anekapariyāyena   dhammo   pakāsito   ete  mayaṃ  bhavantaṃ  gotamaṃ  saraṇaṃ
gacchāma    dhammañca    bhikkhusaṅghañca    upāsake    no   bhavaṃ   gotamo
dhāretu ajjatagge pāṇupete 1- saraṇaṅgateti.
                 Sāleyyakasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                       --------
@Footnote: 1 Ma. sabbattha pāṇupetaṃ.



             The Pali Tipitaka in Roman Character Volume 12 page 519-527. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=483&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=483&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=483&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=483&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=483              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=6003              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=6003              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :