ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [481]  Nāhaṃ  bhikkhave  saṅghāṭikassa  saṅghāṭidhāraṇamattena  sāmaññaṃ
vadāmi  .  nāhaṃ  bhikkhave  acelakassa  acelakamattena  sāmaññaṃ  vadāmi.
Nāhaṃ   bhikkhave   rajojallikassa   rajojallikamattena   sāmaññaṃ  vadāmi .
Nāhaṃ  bhikkhave  udakorohakassa  udakorohamattena  3-  sāmaññaṃ  vadāmi.
Nāhaṃ   bhikkhave  rukkhamūlikassa  rukkhamūlikamattena  sāmaññaṃ  vadāmi  .  nāhaṃ
bhikkhave abbhokāsikassa abbhokāsikamattena sāmaññaṃ vadāmi.
     {481.1}  Nāhaṃ  bhikkhave   ubbhatthakassa  ubbhatthakamattena  sāmaññaṃ
vadāmi    .    nāhaṃ   bhikkhave   pariyāyabhattikassa   pariyāyabhattikamattena
sāmaññaṃ   vadāmi   .  nāhaṃ  bhikkhave  mantajjhāyikassa  mantajjhāyikamattena
sāmaññaṃ    vadāmi   .   nāhaṃ   bhikkhave   jaṭilakassa   jaṭādhāraṇamattena
sāmaññaṃ   vadāmi   .   saṅghāṭikassa   ce  bhikkhave  saṅghāṭidhāraṇamattena
@Footnote: 1 Sī. Ma. Yu. samaṇakasaṭānaṃ. 2 Ma. na. 3 Po. Ma. udakorohaṇamattena.
Abhijjhālussa     puggalassa     abhijjhā     pahīyetha     byāpannacittassa
byāpādo     pahīyetha    kodhanassa    kodho    pahīyetha    upanāhissa
upanāho    pahīyetha   makkhissa   makkho   pahīyetha   paḷāsissa   paḷāso
pahīyetha    issukissa   issā   pahīyetha   maccharissa   macchariyaṃ   pahīyetha
saṭhassa   sāṭheyyaṃ   pahīyetha   māyāvissa   māyā   pahīyetha  pāpicchassa
pāpikā    icchā    pahīyetha    micchādiṭṭhissa    micchādiṭṭhi    pahīyetha
tamenaṃ   mittāmaccā   ñātisālohitā   jātameva  naṃ  saṅghāṭikaṃ  kareyyuṃ
saṅghāṭikattameva   samādapeyyuṃ   ehi   tvaṃ   bhadramukha  saṅghāṭiko  hohi
saṅghāṭikassa   te   sato   saṅghāṭidhāraṇamattena   abhijjhālussa   abhijjhā
pahīyissati byāpannacittassa byāpādo pahīyissati
     {481.2}   kodhanassa   kodho   pahīyissati   upanāhissa  upanāho
pahīyissati   makkhissa   makkho   pahīyissati   paḷāsissa   paḷāso  pahīyissati
issukissa   issā   pahīyissati   maccharissa   macchariyaṃ   pahīyissati   saṭhassa
sāṭheyyaṃ   pahīyissati   māyāvissa  māyā  pahīyissati  pāpicchassa  pāpikā
icchā   pahīyissati   micchādiṭṭhissa   micchādiṭṭhi   pahīyissatīti   .  yasmā
ca   kho   ahaṃ   bhikkhave   saṅghāṭikampi   idhekaccaṃ   passāmi  abhijjhāluṃ
bayāpannacittaṃ    kodhanaṃ    upanāhiṃ    makkhiṃ    paḷāsiṃ   issukiṃ   macchariṃ
saṭhaṃ   māyāviṃ   pāpicchaṃ   micchādiṭṭhiṃ   1-   tasmā   na   saṅghāṭikassa
saṅghāṭidhāraṇamattena  sāmaññaṃ  vadāmi  .  acelakassa  ce  bhikkhave .pe.
Rajojallikassa ce bhikkhave ... Udakorohakassa ce bhikkhave ... Rukkhamūlikassa
@Footnote: 1 Ma. micachādiṭaṭhikaṃ.
Ce  bhikkhave  ...  abbhokāsikassa  ce  bhikkhave  ...  ubbhatthakassa ce
bhikkhave  ...  pariyāyabhattikassa  ce  bhikkhave  ...  mantajjhāyikassa  ce
bhikkhave   ...   jaṭilakassa  ce  bhikkhave  jaṭādhāraṇamattena  abhijjhālussa
abhijjhā    pahīyetha   byāpannacittassa   byāpādo   pahīyetha   kodhanassa
kodho    pahīyetha   upanāhissa   upanāho   pahīyetha   makkhissa   makkho
pahīyetha    paḷāsissa   paḷāso   pahīyetha   issukissa   issā   pahīyetha
maccharissa macchariyaṃ pahīyetha saṭhassa sāṭheyyaṃ pahīyetha
     {481.3}  māyāvissa  māyā  pahīyetha  pāpicchassa  pāpikā icchā
pahīyetha    micchādiṭṭhissa    micchādiṭṭhi   pahīyetha   tamenaṃ   mittāmaccā
ñātisālohitā    jātameva    naṃ    jaṭilakaṃ    kareyyuṃ    jaṭilakattameva
samādapeyyuṃ   ehi   tvaṃ  bhadramukha  jaṭilako  hohi  jaṭilakassa  te  sato
jaṭādhāraṇamattena    abhijjhālussa   abhijjhā   pahīyissati   byāpannacittassa
byāpādo    pahīyissati    kodhanassa    kodho    pahīyissati   upanāhissa
upanāho     pahīyissati    makkhissa    makkho     pahīyissati    paḷāsissa
paḷāso     pahīyissati     issukissa    issā    pahīyissati    maccharissa
macchariyaṃ     pahīyissati    saṭhassa    sāṭheyyaṃ    pahīyissati    māyāvissa
māyā   pahīyissati   pāpicchassa  pāpikā  icchā  pahīyissati  micchādiṭṭhissa
micchādiṭṭhi   pahīyissatīti   .   yasmā   ca  kho  ahaṃ  bhikkhave  jaṭilakampi
idhekaccaṃ    passāmi    abhijjhāluṃ    byāpannacittaṃ    kodhanaṃ    upanāhiṃ
makkhiṃ   paḷāsiṃ   issukiṃ   macchariṃ   saṭhaṃ   māyāviṃ   pāpicchaṃ   micchādiṭṭhiṃ
Tasmā na jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi.



             The Pali Tipitaka in Roman Character Volume 12 page 513-516. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=481&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=481&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=481&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=481&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=481              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=5960              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=5960              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :