ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page512.

Cūḷaassapurasuttaṃ [479] Evamme sutaṃ ekaṃ samayaṃ bhagavā aṅgesu viharati assapuraṃ nāma aṅgānaṃ nigamo . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca samaṇā samaṇāti vo bhikkhave jano sañjānāti tumhe ca pana ke tumheti puṭṭhā samānā samaṇamhāti paṭijānātha tesaṃ vo bhikkhave evaṃsamaññānaṃ sataṃ evaṃpaṭiññānaṃ sataṃ yā samaṇasāmīcipaṭipadā taṃ paṭipadaṃ paṭipajjissāma evanno ayaṃ amhākaṃ samaññā ca saccā bhavissati paṭiññā ca bhūtā yesañca mayaṃ patta cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhāre 1- paribhuñjāma tesaṃ te kārā amhesu mahapphalā bhavissanti mahānisaṃsā amhākañcevāyaṃ pabbajjā avañjhā bhavissati saphalā saudrayāti evañhi vo bhikkhave sikkhitabbaṃ. [480] Kathañca bhikkhave bhikkhu [2]- sāmīcipaṭipadaṃ paṭipanno hoti. Yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā appahīnā hoti byāpannacittassa byāpādo appahīno hoti kodhanassa kodho appahīno hoti upanāhissa upanāho appahīno hoti makkhissa makkho appahīno hoti paḷāsissa paḷāso appahīno hoti issukissa issā appahīnā hoti maccharissa macchariyaṃ appahīnaṃ @Footnote: 1 Ma. cīvarapiṇḍapāta ... parikkhāraṃ. 2 Po. na. Ma. na samaṇasāmīcippaṭipadaṃ.

--------------------------------------------------------------------------------------------- page513.

Hoti saṭhassa sāṭheyyaṃ appahīnaṃ hoti māyāvissa māyā appahīnā hoti pāpicchassa pāpikā icchā appahīnā hoti micchādiṭṭhissa micchādiṭṭhi appahīnā hoti . imesaṃ kho ahaṃ bhikkhave samaṇamalānaṃ samaṇadosānaṃ samaṇakasāvānaṃ 1- āpāyikānaṃ ṭhānānaṃ duggativedanīyānaṃ appahānā [2]- samaṇasāmīcipaṭipadaṃ paṭipannoti na vadāmi . Seyyathāpi bhikkhave matajannāma āvudhajātaṃ ubhatodhāraṃ pītanissitaṃ tadassa saṅghāṭiyā sampārutaṃ sampalivedhitaṃ tathūpamāhaṃ bhikkhave imassa bhikkhuno pabbajjaṃ vadāmi. [481] Nāhaṃ bhikkhave saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṃ vadāmi . nāhaṃ bhikkhave acelakassa acelakamattena sāmaññaṃ vadāmi. Nāhaṃ bhikkhave rajojallikassa rajojallikamattena sāmaññaṃ vadāmi . Nāhaṃ bhikkhave udakorohakassa udakorohamattena 3- sāmaññaṃ vadāmi. Nāhaṃ bhikkhave rukkhamūlikassa rukkhamūlikamattena sāmaññaṃ vadāmi . nāhaṃ bhikkhave abbhokāsikassa abbhokāsikamattena sāmaññaṃ vadāmi. {481.1} Nāhaṃ bhikkhave ubbhatthakassa ubbhatthakamattena sāmaññaṃ vadāmi . nāhaṃ bhikkhave pariyāyabhattikassa pariyāyabhattikamattena sāmaññaṃ vadāmi . nāhaṃ bhikkhave mantajjhāyikassa mantajjhāyikamattena sāmaññaṃ vadāmi . nāhaṃ bhikkhave jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi . saṅghāṭikassa ce bhikkhave saṅghāṭidhāraṇamattena @Footnote: 1 Sī. Ma. Yu. samaṇakasaṭānaṃ. 2 Ma. na. 3 Po. Ma. udakorohaṇamattena.

--------------------------------------------------------------------------------------------- page514.

Abhijjhālussa puggalassa abhijjhā pahīyetha byāpannacittassa byāpādo pahīyetha kodhanassa kodho pahīyetha upanāhissa upanāho pahīyetha makkhissa makkho pahīyetha paḷāsissa paḷāso pahīyetha issukissa issā pahīyetha maccharissa macchariyaṃ pahīyetha saṭhassa sāṭheyyaṃ pahīyetha māyāvissa māyā pahīyetha pāpicchassa pāpikā icchā pahīyetha micchādiṭṭhissa micchādiṭṭhi pahīyetha tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ saṅghāṭikaṃ kareyyuṃ saṅghāṭikattameva samādapeyyuṃ ehi tvaṃ bhadramukha saṅghāṭiko hohi saṅghāṭikassa te sato saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyissati byāpannacittassa byāpādo pahīyissati {481.2} kodhanassa kodho pahīyissati upanāhissa upanāho pahīyissati makkhissa makkho pahīyissati paḷāsissa paḷāso pahīyissati issukissa issā pahīyissati maccharissa macchariyaṃ pahīyissati saṭhassa sāṭheyyaṃ pahīyissati māyāvissa māyā pahīyissati pāpicchassa pāpikā icchā pahīyissati micchādiṭṭhissa micchādiṭṭhi pahīyissatīti . yasmā ca kho ahaṃ bhikkhave saṅghāṭikampi idhekaccaṃ passāmi abhijjhāluṃ bayāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ micchādiṭṭhiṃ 1- tasmā na saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṃ vadāmi . acelakassa ce bhikkhave .pe. Rajojallikassa ce bhikkhave ... Udakorohakassa ce bhikkhave ... Rukkhamūlikassa @Footnote: 1 Ma. micachādiṭaṭhikaṃ.

--------------------------------------------------------------------------------------------- page515.

Ce bhikkhave ... abbhokāsikassa ce bhikkhave ... ubbhatthakassa ce bhikkhave ... pariyāyabhattikassa ce bhikkhave ... mantajjhāyikassa ce bhikkhave ... jaṭilakassa ce bhikkhave jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyetha byāpannacittassa byāpādo pahīyetha kodhanassa kodho pahīyetha upanāhissa upanāho pahīyetha makkhissa makkho pahīyetha paḷāsissa paḷāso pahīyetha issukissa issā pahīyetha maccharissa macchariyaṃ pahīyetha saṭhassa sāṭheyyaṃ pahīyetha {481.3} māyāvissa māyā pahīyetha pāpicchassa pāpikā icchā pahīyetha micchādiṭṭhissa micchādiṭṭhi pahīyetha tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ jaṭilakaṃ kareyyuṃ jaṭilakattameva samādapeyyuṃ ehi tvaṃ bhadramukha jaṭilako hohi jaṭilakassa te sato jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyissati byāpannacittassa byāpādo pahīyissati kodhanassa kodho pahīyissati upanāhissa upanāho pahīyissati makkhissa makkho pahīyissati paḷāsissa paḷāso pahīyissati issukissa issā pahīyissati maccharissa macchariyaṃ pahīyissati saṭhassa sāṭheyyaṃ pahīyissati māyāvissa māyā pahīyissati pāpicchassa pāpikā icchā pahīyissati micchādiṭṭhissa micchādiṭṭhi pahīyissatīti . yasmā ca kho ahaṃ bhikkhave jaṭilakampi idhekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ micchādiṭṭhiṃ

--------------------------------------------------------------------------------------------- page516.

Tasmā na jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi. [482] Kathañca bhikkhave bhikkhu samaṇasāmīcipaṭipadaṃ paṭipanno hoti . yassakassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā pahīnā hoti byāpannacittassa byāpādo pahīno hoti kodhanassa kodho pahīno hoti upanāhissa upanāho pahīno hoti makkhissa makkho pahīno hoti paḷāsissa paḷāso pahīno hoti issukissa issā pahīnā hoti maccharissa macchariyaṃ pahīnaṃ hoti saṭhassa sāṭheyyaṃ pahīnaṃ hoti māyāvissa māyā pahīnā hoti pāpicchassa pāpikā icchā pahīnā hoti micchādiṭṭhissa micchādiṭṭhi pahīnā hoti . imesaṃ kho [1]- bhikkhave samaṇamalānaṃ samaṇadosānaṃ samaṇakasāvānaṃ āpāyikānaṃ ṭhānānaṃ duggativedanīyānaṃ pahānā samaṇasāmīcipaṭipadaṃ paṭipannoti vadāmi. {482.1} So sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattānaṃ samanupassati vimuttamattānaṃ samanupassati 2- . Tassa sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattānaṃ samanupassato vimuttamattānaṃ samanupassato pāmujjaṃ jāyati pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati . so mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena @Footnote: 1 Ma. ahaṃ. 2 Ma. ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page517.

Appamāṇena averena abyāpajjhena pharitvā viharati . karuṇāsahagatena cetasā ... muditāsahagatena cetasā ... upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati . seyyathāpi bhikkhave pokkharaṇī acchodakā sātodakā sītodakā setakā 1- supatitthā ramaṇīyā . puratthimāya cepi disāya puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito. {482.2} So taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ vineyya ghammapariḷāhaṃ . pacchimāya cepi disāya puriso āgaccheyya ... Uttarāya cepi disāya puriso āgaccheyya ... dukkhiṇāya cepi disāya puriso āgaccheyya ... yatokuto cepi [2]- puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito. So taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ vineyya ghammapariḷāhaṃ evameva kho bhikkhave khattiyakulā cepi agārasmā anagāriyaṃ pabbajito hoti . so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma evaṃ mettaṃ karuṇaṃ muditaṃ upekkhaṃ bhāvetvā labhati ajjhattaṃ vūpasamaṃ [3]- samaṇasāmīcipaṭipadaṃ paṭipannoti vadāmi . Brāhmaṇakulā cepi ... vessakulā cepi ... suddakulā cepi ... Yasmākasmā cepi kulā agārasmā anagāriyaṃ pabbajito @Footnote: 1 Po. setodakā 2 Ma. naṃ. 3 Ma. ajjhattaṃ vūpasamā.

--------------------------------------------------------------------------------------------- page518.

Hoti. {482.3} So ca tathāgatappaveditaṃ dhammavinayaṃ āgamma evaṃ mettaṃ karuṇaṃ muditaṃ upekkhaṃ bhāvetvā labhati ajjhattaṃ vūpasamaṃ [1]- samaṇasāmīcipaṭipadaṃ paṭipannoti vadāmi . khattiyakulā cepi agārasmā anagāriyaṃ pabbajito hoti . so ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati āsavānaṃ khayā samaṇo hotīti vadāmi . Brāhmaṇakulā cepi ... vessakulā cepi ... suddakulā cepi ... Yasmākasmā cepi kulā agārasmā anagāriyaṃ pabbajito hoti . So ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati āsavānaṃ khayā samaṇo hotīti vadāmīti. {482.4} Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Cūḷaassapurasuttaṃ niṭṭhitaṃ dasamaṃ. Mahāyamakavaggo catuttho. Tassuddānaṃ giñjakasālavanaṃ 2- parihātuṃ paññavato puna saccanisevo mukhavaṇṇapasīdattādi tasito kevaṭṭassa purajaṭilenāti. ------------ @Footnote: 1 Ma. ajjhattaṃ vūpasamā. 2 Ma. giñjakasālavanaṃ pariharituṃ paññavato puna saccakanisedho @mukhavaṇṇapasīdhanatāpindo kevaṭṭaassapurajaṭilena.


             The Pali Tipitaka in Roman Character Volume 12 page 512-518. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=479&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=479&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=479&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=479&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=479              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=5960              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=5960              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :