ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [478]   Ayaṃ   vuccati   bhikkhave  bhikkhu  samaṇo  itipi  brāhmaṇo
itipi   nhātako   itipi   vedagū   itipi  sottiyo  itipi  ariyo  itipi
arahā   itipi   .   kathañca  bhikkhave  bhikkhu  samaṇo  hoti  .  samitāssa
honti   pāpakā   akusalā   dhammā   saṅkilesikā  ponobbhavikā  sadarā
dukkhavipākā    āyatiṃ   jātijarāmaraṇīyā   evaṃ   kho   bhikkhave   bhikkhu
samaṇo hoti.
     {478.1}    Kathañca    bhikkhave   bhikkhu   brāhmaṇo   hoti  .
Bāhitāssa   honti  pāpakā  akusalā  dhammā  saṅkilesikā  ponobbhavikā
sadarā   dukkhavipākā   āyatiṃ   jātijarāmaraṇīyā   evaṃ   kho   bhikkhave
bhikkhu brāhmaṇo hoti.
     {478.2}  Kathañca  bhikkhave  bhikkhu  nhātako  hoti  .  nhātāssa
honti   pāpakā   akusalā   dhammā   saṅkilesikā  ponobbhavikā  sadarā
dukkhavipākā  āyatiṃ  jātijarāmaraṇīyā  evaṃ  kho  bhikkhave  bhikkhu nhātako
hoti.
     {478.3}  Kathañca  bhikkhave  bhikkhu  vedagū  hoti. Viditāssa honti
pāpakā  akusalā  dhammā  saṅkilesikā  ponobbhavikā  sadarā  dukkhavipākā
āyatiṃ jātijarāmaraṇīyā evaṃ kho bhikkhave bhikkhu vedagū hoti.
     {478.4}  Kathañca  bhikkhave  bhikkhu  sottiyo  hoti  .  nissutāssa
honti   pāpakā   akusalā   dhammā   saṅkilesikā  ponobbhavikā  sadarā
dukkhavipākā    āyatiṃ   jātijarāmaraṇīyā   evaṃ   kho   bhikkhave   bhikkhu
sottiyo hoti.
     {478.5}       Kathañca       bhikkhave       bhikkhu      ariyo
Hoti   .   ārakāssa   honti   pāpakā  akusalā  dhammā  saṅkilesikā
ponobbhavikā    sadarā   dukkhavipākā   āyatiṃ   jātijarāmaraṇīyā   evaṃ
kho bhikkhave bhikkhu ariyo hoti.
     {478.6}  Kathañca  bhikkhave  bhikkhu  arahā  1-  hoti. Ārakāssa
honti   pāpakā   akusalā   dhammā   saṅkilesikā  ponobbhavikā  sadarā
dukkhavipākā  āyatiṃ  jātijarāmaraṇīyā  evaṃ  kho  bhikkhave bhikkhu arahā 2-
hotīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                Mahāassapurasuttaṃ niṭṭhitaṃ navamaṃ.
                      ----------
@Footnote: 1-2 Ma. arahaṃ.



             The Pali Tipitaka in Roman Character Volume 12 page 510-511. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=478&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=478&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=478&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=478&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=478              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=5612              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=5612              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :