ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [438]  Atha  kho  āyasmā  mahāmoggallāno  sakkaṃ  devānamindaṃ
saṃviggaṃ    lomahaṭṭhajātaṃ    viditvā    sakkaṃ    devānamindaṃ   etadavoca
yathākathaṃ   pana   kosiya   bhagavā   saṅkhittena   taṇhāsaṅkhayavimuttiṃ  abhāsi
sādhu  mayampi  etissā  kathāya  bhāgino  assāma  savanāyāti  .  idhāhaṃ
mārisa    moggallāna    yena    bhagavā    tenupasaṅkamiṃ   upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   aṭṭhāsiṃ   ekamantaṃ   ṭhito   kho
ahaṃ   mārisa   moggallāna   bhagavantaṃ   etadavocaṃ   kittāvatā  nu  kho
bhante    bhikkhu   saṅkhittena   taṇhāsaṅkhayavimutto   hoti   accantaniṭṭho
accantayogakkhemī     accantabrahmacārī    accantapariyosāno    seṭṭho
devamanussānanti
     {438.1}    evaṃ   vutte   mārisa   moggallāna   bhagavā   maṃ
etadavoca   idha   devānaminda   bhikkhuno   sutaṃ   hoti   sabbe  dhammā
@Footnote: 1 Ma. abhisaṅkhāsi.
Nālaṃ   abhinivesāyāti   evañce   taṃ  devānaminda  bhikkhuno  sutaṃ  hoti
sabbe   dhammā   nālaṃ   abhinivesāyāti   so   sabbaṃ  dhammaṃ  abhijānāti
sabbaṃ    dhammaṃ    abhiññāya    sabbaṃ   dhammaṃ   parijānāti   sabbaṃ   dhammaṃ
pariññāya   yaṅkiñci   vedanaṃ   vedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    so    tāsu   vedanāsu   aniccānupassī   viharati   virāgānupassī
viharati   nirodhānupassī   viharati   paṭinissaggānupassī   viharati   so  tāsu
vedanāsu     aniccānupassī     viharanto     virāgānupassī    viharanto
nirodhānupassī   viharanto   paṭinissaggānupassī  viharanto  na  kiñci  loke
upādiyati     anupādiyaṃ    na    paritassati    aparitassaṃ    paccattaññeva
parinibbāyati   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ
itthattāyāti    pajānāti    ettāvatā    kho    devānaminda   bhikkhu
saṅkhittena   taṇhāsaṅkhayavimutto   hoti   accantaniṭṭho  accantayogakkhemī
accantabrahmacārī     accantapariyosāno     seṭṭho    devamanussānanti
evaṃ     kho    me    mārisa    moggallāna    bhagavā    saṅkhittena
taṇhāsaṅkhayavimuttiṃ abhāsīti.
     {438.2}    Atha   kho   āyasmā   mahāmoggallāno   sakkassa
devānamindassa     bhāsitaṃ     abhinanditvā    anumoditvā    seyyathāpi
nāma  balavā  puriso  sammiñjitaṃ  vā  bāhaṃ  pasāreyya  pasāritaṃ vā bāhaṃ
sammiñjeyya   evameva   devesu   tāvatiṃsesu   antarahito  pubbārāme
migāramātu   pāsāde  pāturahosi  .  atha  kho  sakkassa  devānamindassa
paricārikāyo    acirapakkante    āyasmante   mahāmoggallāne   sakkaṃ
Devānamindaṃ   etadavocuṃ   eso   nu   kho  te  mārisa  so  bhagavā
satthāti   .   na  kho  me  mārisā  so  bhagavā  satthā  sabrahmacārī
me  eso  āyasmā  mahāmogallānoti  .  lābhā  [1]-  te mārisa
suladdhaṃ   te   mārisa   yassa  te  sabrahmacārī  evaṃ  mahiddhiko  evaṃ
mahānubhāvo aho nūna te so bhagavā satthāti.



             The Pali Tipitaka in Roman Character Volume 12 page 468-470. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=438&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=438&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=438&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=438&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=438              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=5203              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=5203              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :