ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                    Mahāgosiṅgasālasuttaṃ
     [369]   Evamme  sutaṃ  ekaṃ  samayaṃ  bhagavā  gosiṅgasālavanadāye
viharati    sambahulehi    abhiññātehi   abhiññātehi   therehi   sāvakehi
saddhiṃ   āyasmatā   ca   sārīputtena  āyasmatā  ca  mahāmoggallānena
āyasmatā   ca   mahākassapena   āyasmatā   ca  anuruddhena  āyasmatā
ca   revatena   āyasmatā   ca   ānandena   aññehi  ca  abhiññātehi
abhiññātehi    therehi   sāvakehi   saddhiṃ   .   atha   kho   āyasmā
mahāmoggallāno        sāyaṇhasamayaṃ       paṭisallānā       vuṭṭhito
yenāyasmā    mahākassapo    tenupasaṅkami    upasaṅkamitvā   āyasmantaṃ
mahākassapaṃ     etadavoca     āyāmāvuso     kassapa     yenāyasmā
sārīputto    tenupasaṅkamissāma    dhammassavanāyāti    .   evamāvusoti
kho     āyasmā     mahākassapo     āyasmato    mahāmoggallānassa
paccassosi.
     {369.1}  Atha  kho  āyasmā  ca  mahāmoggallāno  āyasmā ca
mahākassapo  āyasmā  ca  anuruddho  yenāyasmā sārīputto tenupasaṅkamiṃsu
dhammassavanāya   .   addasā   kho   āyasmā   ānando  āyasmantañca
mahāmoggallānaṃ    āyasmantañca    mahākassapaṃ   āyasmantañca   anuruddhaṃ
yenāyasmā    sārīputto    tenupasaṅkamante    dhammassavanāya   disvāna
yenāyasmā   revato   tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ  revataṃ
etadavoca  upasaṅkamantā  kho  amū  āvuso  revata sappurisā yenāyasmā
Sārīputto   tena   dhammassavanāya   āyāmāvuso   revata   yenāyasmā
sārīputto   tenupasaṅkamissāma   dhammassavanāyāti   .  evamāvusoti  kho
āyasmā   revato   āyasmato   ānandassa   paccassosi  .  atha  kho
āyasmā   ca  revato  āyasmā  ca  ānando  yenāyasmā  sārīputto
tenupasaṅkamiṃsu dhammassavanāya.
     [370]    Addasā   kho   āyasmā   sārīputto   āyasmantañca
revataṃ    āyasmantañca    ānandaṃ    dūratova    āgacchante   disvāna
āyasmantaṃ    ānandaṃ   etadavoca   etu   kho   āyasmā   ānando
svāgataṃ    āyasmato    ānandassa    bhagavato   upaṭṭhākassa   bhagavato
santikāvacarassa    ramaṇīyaṃ   āvuso   ānanda   gosiṅgasālavanaṃ   dosinā
ratti    sabbaphāliphullā    sālā   dibbā   maññe   gandhā   sampavanti
kathaṃrūpena āvuso ānanda bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
     {370.1}   Idhāvuso   sārīputta  bhikkhu  bahussuto  hoti  sutadharo
sutasanniccayo    ye    te    dhammā    ādikalyāṇā   majjhekalyāṇā
pariyosānakalyāṇā    sātthā    sabyañjanā    kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   abhivadanti  tathārūpāssa  dhammā  bahussutā  honti  dhatā  1-
vacasā   paricitā   manasānupekkhitā   diṭṭhiyā  supaṭividdhā  so  catassannaṃ
parisānaṃ    dhammaṃ   deseti   parimaṇḍalehi   padabyañjanehi   anuppabandhehi
anusayasamugghātāya    evarūpena    kho    āvuso   sārīputta   bhikkhunā
gosiṅgasālavanaṃ sobheyyāti.
     [371]   Evaṃ   vutte  āyasmā  sārīputto  āyasmantaṃ  revataṃ
@Footnote: 1 Ma. dhātā.
Etadavoca   byākataṃ   kho   āvuso   revata   āyasmatā   ānandena
yathāsakaṃ   paṭibhānaṃ   tatthadāni   mayaṃ  āyasmantaṃ  revataṃ  pucchāma  ramaṇīyaṃ
āvuso   revata   gosiṅgasālavanaṃ  dosinā  ratti  sabbaphāliphullā  sālā
dibbā    maññe    gandhā    sampavanti    kathaṃrūpena   āvuso   revata
bhikkhunā   gosiṅgasālavanaṃ   sobheyyāti   .   idhāvuso  sārīputta  bhikkhu
paṭisallānārāmo   hoti   paṭisallānarato   ajjhattaṃ   cetosamathamanuyutto
anirākatajjhāno    vipassanāya    samannāgato   brūhetā   suññāgārānaṃ
evarūpena kho āvuso  sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
     [372]   Evaṃ  vutte  āyasmā  sārīputto  āyasmantaṃ  anuruddhaṃ
etadavoca   byākataṃ   kho   āvuso   anuruddha   āyasmatā   revatena
yathāsakaṃ    paṭibhānaṃ    tatthadāni   mayaṃ   āyasmantaṃ   anuruddhaṃ   pucchāma
ramaṇīyaṃ   āvuso  anuruddha  gosiṅgasālavanaṃ  dosinā  ratti  sabbaphāliphullā
sālā   dibbā   maññe   gandhā  sampavanti  kathaṃrūpena  āvuso  anuruddha
bhikkhunā   gosiṅgasālavanaṃ   sobheyyāti   .   idhāvuso  sārīputta  bhikkhu
dibbena    cakkhunā    visuddhena   atikkantamānusakena   sahassaṃ   lokānaṃ
voloketi     seyyathāpi    āvuso    sārīputta    cakkhumā    puriso
uparipāsādavaragato       sahassaṃ       nemimaṇḍalānaṃ       volokeyya
evameva   kho   āvuso   sārīputta  bhikkhu  dibbena  cakkhunā  visuddhena
atikkantamānusakena    sahassaṃ    lokānaṃ   voloketi   evarūpena   kho
āvuso sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
     [373]  Evaṃ  vutte  āyasmā  sārīputto  āyasmantaṃ mahākassapaṃ
etadavoca   byākataṃ   kho   āvuso   kassapa   āyasmatā   anuruddhena
yathāsakaṃ   paṭibhānaṃ   tatthadāni   mayaṃ   āyasmantaṃ   mahākassapaṃ   pucchāma
ramaṇīyaṃ   āvuso   kassapa  gosiṅgasālavanaṃ  dosinā  ratti  sabbaphāliphullā
sālā   dibbā   maññe   gandhā   sampavanti  kathaṃrūpena  āvuso  kassapa
bhikkhunā   gosiṅgasālavanaṃ   sobheyyāti   .   idhāvuso  sārīputta  bhikkhu
attanā    ca    āraññako    1-   hoti   āraññakattassa   2-   ca
vaṇṇavādī    attanā    ca   piṇḍapātiko   hoti   piṇḍapātikattassa   ca
vaṇṇavādī   attanā   ca   paṃsukūliko   hoti  paṃsukūlikattassa  ca  vaṇṇavādī
attanā   ca   tecīvariko   hoti  tecīvarikattassa  ca  vaṇṇavādī  attanā
ca   appiccho   hoti  appicchatāya  ca  vaṇṇavādī  attanā  ca  santuṭṭho
hoti    santuṭṭhiyā    ca   vaṇṇavādī   attanā   ca   pavivitto   hoti
pavivekassa   ca   vaṇṇavādī   attanā   ca   asaṃsaṭṭho  hoti  asaṃsaggassa
ca   vaṇṇavādī   attanā   ca   āraddhaviriyo   hoti   viriyārambhassa  ca
vaṇṇavādī    attanā    ca    sīlasampanno    hoti    sīlasampadāya   ca
vaṇṇavādī    attanā   ca   samādhisampanno   hoti   samādhisampadāya   ca
vaṇṇavādī    attanā    ca    paññāsampanno    hoti    paññāsampadāya
ca    vaṇṇavādī   attanā   ca   vimuttisampanno   hoti   vimuttisampadāya
ca     vaṇṇavādī     attanā    ca    vimuttiñāṇadassanasampanno    hoti
vimuttiñāṇadassanasampadāya    ca    vaṇṇavādī   evarūpena   kho   āvuso
@Footnote: 1 Po. Ma. āraññiko. 2 Ma. āraññikattassa.
Sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
     [374]    Evaṃ    vutte    āyasmā   sārīputto   āyasmantaṃ
mahāmoggallānaṃ    etadavoca    byākataṃ   kho   āvuso   moggallāna
āyasmatā   mahākassapena   yathāsakaṃ  paṭibhānaṃ  tatthadāni  mayaṃ  āyasmantaṃ
mahāmoggallānaṃ   pucchāma   ramaṇīyaṃ  āvuso  moggallāna  gosiṅgasālavanaṃ
dosinā    ratti    sabbaphāliphullā    sālā   dibbā   maññe   gandhā
sampavanti   kathaṃrūpena   āvuso   moggallāna   bhikkhunā   gosiṅgasālavanaṃ
sobheyyāti   .   idhāvuso  sārīputta  dve  bhikkhū  abhidhammakathaṃ  kathenti
te    aññamaññaṃ    pucchanti   aññamaññassa   pañhaṃ   puṭṭhā   visajjenti
no  ca  saṃsādenti 1- dhammī 2- ca nesaṃ kathā pavattanī 3- hoti evarūpena
kho āvuso sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
     [375]    Atha   kho   āyasmā   mahāmoggallāno   āyasmantaṃ
sārīputtaṃ    etadavoca   byākataṃ   kho   āvuso   sārīputta   amhehi
sabbeheva   yathāsakaṃ   paṭibhānaṃ   tatthadāni   mayaṃ   āyasmantaṃ  sārīputtaṃ
pucchāma   ramaṇīyaṃ   āvuso   sārīputta   gosiṅgasālavanaṃ   dosinā  ratti
sabbaphāliphullā   sālā   dibbā   maññe   gandhā   sampavanti  kathaṃrūpena
āvuso   sārīputta   bhikkhunā  gosiṅgasālavanaṃ  sobheyyāti  .  idhāvuso
moggallāna   bhikkhu  cittaṃ  vasaṃ  vatteti  no  ca  bhikkhu  cittassa  vasena
vattati    so    yāya    vihārasamāpattiyā    ākaṅkhati    pubbaṇhasamayaṃ
viharituṃ     tāya    vihārasamāpattiyā    pubbaṇhasamayaṃ    viharati    yāya
@Footnote: 1 Ma. saṃsārenti. 2 Po. pasārenti dhammiyā. 3 Ma. pavattīnī.
Vihārasamāpattiyā      ākaṅkhati     majjhantikasamayaṃ     viharituṃ     tāya
vihārasamāpattiyā    majjhantikasamayaṃ    viharati    yāya   vihārasamāpattiyā
ākaṅkhati   sāyaṇhasamayaṃ   viharituṃ   tāya   vihārasamāpattiyā  sāyaṇhasamayaṃ
viharati   seyyathāpi   āvuso  moggallāna  rañño  vā  rājamahāmattassa
vā   nānārattānaṃ   dussānaṃ  dussakaraṇḍako  pūro  assa  so  yaññadeva
dussayugaṃ   ākaṅkheyya   pubbaṇhasamayaṃ   pārupituṃ   taṃtadeva   1-  dussayugaṃ
pubbaṇhasamayaṃpārupeyya yaññadevadussayugaṃākaṅkheyyamajjhantikasamayaṃ
pārupituṃ   taṃtadeva   1-   dussayugaṃ   majjhantikasamayaṃ  pārupeyya  yaññadeva
dussayugaṃ   ākaṅkheyya   sāyaṇhasamayaṃ   pārupituṃ   taṃtadeva   1-  dussayugaṃ
sāyaṇhasamayaṃ  pārupeyya  evameva  kho  āvuso  moggallāna  bhikkhu cittaṃ
vasaṃ  vatteti  no ca bhikkhu cittassa vasena vattati so yāya vihārasamāpattiyā
ākaṅkhati   pubbaṇhasamayaṃ   viharituṃ   tāya   vihārasamāpattiyā  pubbaṇhasamayaṃ
viharati   yāya   vihārasamāpattiyā  ākaṅkhati  majjhantikasamayaṃ  viharituṃ  tāya
vihārasamāpattiyā    majjhantikasamayaṃ    viharati    yāya   vihārasamāpattiyā
ākaṅkhati   sāyaṇhasamayaṃ   viharituṃ   tāya   vihārasamāpattiyā  sāyaṇhasamayaṃ
viharati   evarūpena   kho  āvuso  moggallāna  bhikkhunā  gosiṅgasālavanaṃ
sobheyyāti.
     [376]  Atha  kho  āyasmā  sārīputto te āyasmante etadavoca
byākataṃ  kho  āvuso  amhehi  sabbeheva  yathāsakaṃ paṭibhānaṃ āyāmāvuso
yena      bhagavā     tenupasaṅkamissāma     upasaṅkamitvā     etamatthaṃ
@Footnote: 1 Po. tadeva.
Bhagavato   ārocessāma   yathā   no   bhagavā   byākarissati  tathā  naṃ
dhāressāmāti   .   evaṃ  āvusoti  kho  te  āyasmanto  āyasmato
sārīputtassa   paccassosuṃ   .  atha  kho  te  āyasmanto  yena  bhagavā
tenupasaṅkamiṃsu     upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdiṃsu   .   ekamantaṃ   nisinno   kho   āyasmā  sārīputto  bhagavantaṃ
etadavoca   idha  bhante  āyasmā  ca  revato  āyasmā  ca  ānando
yenāhaṃ    tenupasaṅkamiṃsu    dhammassavanāya   addasaṃ   kho   ahaṃ   bhante
āyasmantañca   revataṃ   āyasmantañca   ānandaṃ   dūratova   āgacchante
disvāna    āyasmantaṃ    ānandaṃ   etadavocaṃ   etu   kho   āyasmā
ānando    svāgataṃ    āyasmato   ānandassa   bhagavato   upaṭṭhākassa
bhagavato    santikāvacarassa   ramaṇīyaṃ   āvuso   ānanda   gosiṅgasālavanaṃ
dosinā    ratti    sabbaphāliphullā    sālā   dibbā   maññe   gandhā
sampavanti    kathaṃrūpena    āvuso    ānanda   bhikkhunā   gosiṅgasālavanaṃ
sobheyyāti
     {376.1}  evaṃ  vutte  bhante  āyasmā  ānando maṃ etadavoca
idhāvuso    sārīputta    bhikkhu    bahussuto    hoti   sutadharo   .pe.
Anusayasamugghātāya    evarūpena    kho    āvuso   sārīputta   bhikkhunā
gosiṅgasālavanaṃ  sobheyyāti  .  sādhu  sādhu  sārīputta  yathātaṃ ānandova
sammā   byākaramāno   byākareyya   ānando  hi  sārīputta  bahussuto
hoti  sutadharo  sutasanniccayo  ye  te dhammā ādikalyāṇā majjhekalyāṇā
pariyosānakalyāṇā       sātthā       sabyañjanā       kevalaparipuṇṇaṃ
Parisuddhaṃ    brahmacariyaṃ    abhivadanti    tathārūpāssa    dhammā   bahussutā
honti   dhatā   vacasā   paricitā   manasānupekkhitā  diṭṭhiyā  supaṭividdhā
so   catassannaṃ   parisānaṃ   dhammaṃ   deseti   parimaṇḍalehi  padabyañjanehi
anuppabandhehi anusayasamugghātāyāti.
     [377]  Evaṃ  vutte  ahaṃ  bhante  āyasmantaṃ  revataṃ  etadavocaṃ
byākataṃ   kho  āvuso  revata  āyasmatā  ānandena  yathāsakaṃ  paṭibhānaṃ
tatthadāni   mayaṃ   āyasmantaṃ   revataṃ   pucchāma  ramaṇīyaṃ  āvuso  revata
gosiṅgasālavanaṃ   dosinā   ratti   sabbaphāliphullā  sālā  dibbā  maññe
gandhā   sampavanti   kathaṃrūpena   āvuso  revata  bhikkhunā  gosiṅgasālavanaṃ
sobheyyāti   evaṃ   vutte   bhante  āyasmā  revato  maṃ  etadavoca
idhāvuso   sārīputta   bhikkhu   paṭisallānārāmo   hoti   paṭisallānarato
ajjhattaṃ       cetosamathamanuyutto      anirākatajjhāno      vipassanāya
samannāgato    brūhetā    suññāgārānaṃ    evarūpena   kho   āvuso
sārīputta    bhikkhunā   gosiṅgasālavanaṃ   sobheyyāti   .   sādhu   sādhu
sārīputta   yathātaṃ  revatova  sammā  byākaramāno  byākareyya  revato
hi   sārīputta   paṭisallānārāmo   hoti   1-  paṭisallānarato  ajjhattaṃ
cetosamathamanuyutto      anirākatajjhāno     vipassanāya     samannāgato
brūhetā suññāgārānanti.
     [378]  Evaṃ  vutte  ahaṃ  bhante  āyasmantaṃ  anuruddhaṃ etadavocaṃ
byākataṃ   kho  āvuso  anuruddha  āyasmatā  revatena  .pe.  kathaṃrūpena
@Footnote: 1 Ma. ayaṃ pāṭho sabbattha natthi.
Āvuso   anuruddha   bhikkhunā   gosiṅgasālavanaṃ  sobheyyāti  evaṃ  vutte
bhante    āyasmā   anuruddho   maṃ   etadavoca   idhāvuso   sārīputta
bhikkhu   dibbena   cakkhunā  visuddhena  atikkantamānusakena  sahassaṃ  lokānaṃ
voloketi   seyyathāpi   āvuso   cakkhumā   puriso  uparipāsādavaragato
sahassaṃ   nemimaṇḍalānaṃ   volokeyya   evameva  kho  āvuso  sārīputta
bhikkhu   dibbena   cakkhunā  visuddhena  atikkantamānusakena  sahassaṃ  lokānaṃ
voloketi   evarūpena  kho  āvuso  sārīputta  bhikkhunā  gosiṅgasālavanaṃ
sobheyyāti   .   sādhu   sādhu   sārīputta   yathātaṃ  anuruddhova  sammā
byākaramāno   byākareyya   anuruddho   hi  sārīputta  dibbena  cakkhunā
visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketīti.
     [379]   Evaṃ   vutte   ahaṃ   bhante   āyasmantaṃ   mahākassapaṃ
etadavocaṃ  byākataṃ  kho  āvuso  kassapa  āyasmatā  anuruddhena yathāsakaṃ
paṭibhānaṃ    tatthadāni   mayaṃ   āyasmantaṃ   mahākassapaṃ   pucchāma   .pe.
Kathaṃrūpena   [1]-  āvuso  kassapa  bhikkhunā  gosiṅgasālavanaṃ  sobheyyāti
evaṃ   vutte   bhante  āyasmā  mahākassapo  maṃ  etadavoca  idhāvuso
sārīputta    bhikkhu    attanā   ca   āraññako   hoti   āraññakattassa
ca  vaṇṇavādī  attanā  ca  piṇḍapātiko  hoti  .pe. Paṃsukūliko hoti ...
Tecīvariko  hoti  ...  appiccho hoti ... Santuṭṭho hoti ... Pavivitto
hoti  ...  asaṃsaṭṭho   hoti  ...  āraddhaviriyo hoti ... Sīlasampanno
hoti   ...   samādhisampanno  hoti  ...  paññāsampanno  hoti   ...
@Footnote: 1 Po. Ma. Yu. kho.
Vimuttisampanno    hoti   ...   attanā   ca   vimuttiñāṇadassanasampanno
hoti    vimuttiñāṇadassanasampadāya    ca    vaṇṇavādī    evarūpena   kho
āvuso sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
     {379.1}   Sādhu   sādhu   sārīputta   yathātaṃ   kassapova  sammā
byākaramāno    byākareyya    kassapo   hi   sārīputta   attanā   ca
āraññako    hoti    āraññakattassa    ca    vaṇṇavādī   attanā   ca
piṇḍapātiko    hoti    piṇḍapātikattassa   ca   vaṇṇavādī   attanā   ca
paṃsukūliko   hoti   paṃsukūlikattassa   ca  vaṇṇavādī  attanā  ca  tecīvariko
hoti   tecīvarikattassa   ca   vaṇṇavādī   attanā   ca   appiccho  hoti
appicchatāya   ca   vaṇṇavādī   attanā   ca  santuṭṭho  hoti  santuṭṭhiyā
ca   vaṇṇavādī   attanā   ca  pavivitto  hoti  pavivekassa  ca  vaṇṇavādī
attanā   ca   asaṃsaṭṭho   hoti   asaṃsaggassa  ca  vaṇṇavādī  attanā  ca
āraddhaviriyo    hoti    viriyārambhassa    ca   vaṇṇavādī   attanā   ca
sīlasampanno    hoti    sīlasampadāya    ca    vaṇṇavādī    attanā   ca
samādhisampanno    hoti   samādhisampadāya   ca   vaṇṇavādī   attanā   ca
paññāsampanno    hoti    paññāsampadāya    ca    vaṇṇavādī    attanā
ca    vimuttisampanno   hoti   vimuttisampadāya   ca   vaṇṇavādī   attanā
ca      vimuttiñāṇadassanasampanno      hoti     vimuttiñāṇadassanasampadāya
ca vaṇṇavādīti.
     [380]   Evaṃ   vutte  ahaṃ  bhante  āyasmantaṃ  mahāmoggallānaṃ
etadavocaṃ    byākataṃ    kho   āvuso   moggallāna   āyasmatā   ca
Mahākassapena     yathāsakaṃ    paṭibhānaṃ    tatthadāni    mayaṃ    āyasmantaṃ
mahāmoggallānaṃ    pucchāma   .pe.   kathaṃrūpena   āvuso   moggallāna
bhikkhunā   gosiṅgasālavanaṃ   sobheyyāti   evaṃ  vutte  bhante  āyasmā
mahāmoggallāno   maṃ   etadavoca   idhāvuso   sārīputta   dve  bhikkhū
abhidhammakathaṃ    kathenti   te   aññamaññaṃ   pañhaṃ   pucchanti   aññamaññassa
pañhaṃ  puṭṭhā  visajjenti  no  ca  saṃsādenti  dhammī ca nesaṃ kathā pavattanī
hoti   evarūpena   kho   āvuso   sārīputta   bhikkhunā  gosiṅgasālavanaṃ
sobheyyāti   .   sādhu  sādhu  sārīputta  yathātaṃ  moggallānova  sammā
byākaramāno byākareyya moggallāno hi sārīputta dhammakathikoti.
     [381]   Evaṃ   vutte   āyasmā   mahāmoggallāno   bhagavantaṃ
etadavoca   atha   khvāhaṃ   bhante   āyasmantaṃ   sārīputtaṃ   etadavocaṃ
byākataṃ   kho  āvuso  sārīputta  amhehi  sabbeheva  yathāsakaṃ  paṭibhānaṃ
tatthadāni    mayaṃ    āyasmantaṃ   sārīputtaṃ   pucchāma   ramaṇīyaṃ   āvuso
sārīputta   gosiṅgasālavanaṃ  dosinā  ratti  sabbaphāliphullā  sālā  dibbā
maññe    gandhā   sampavanti   kathaṃrūpena   āvuso   sārīputta   bhikkhunā
gosiṅgasālavanaṃ   sobheyyāti  evaṃ  vutte  bhante  āyasmā  sārīputto
maṃ  etadavoca  idhāvuso  moggallāna  bhikkhu  cittaṃ  vasaṃ  vatteti  no ca
bhikkhu   cittassa   vasena  vattati  so  yāya  vihārasamāpattiyā  ākaṅkhati
pubbaṇhasamayaṃ     viharituṃ     tāya     vihārasamāpattiyā     pubbaṇhasamayaṃ
Viharati    yāya    vihārasamāpattiyā   ākaṅkhati   majjhantikasamayaṃ   viharituṃ
tāya   vihārasamāpattiyā   majjhantikasamayaṃ  viharati  yāya  vihārasamāpattiyā
ākaṅkhati   sāyaṇhasamayaṃ   viharituṃ   tāya   vihārasamāpattiyā  sāyaṇhasamayaṃ
viharati   seyyathāpi   āvuso  moggallāna  rañño  vā  rājamahāmattassa
vā   nānārattānaṃ   dussānaṃ  dussakaraṇḍako  pūro  assa  so  yaññadeva
dussayugaṃ    ākaṅkheyya    pubbaṇhasamayaṃ    pārupituṃ    taṃtadeva   dussayugaṃ
pubbaṇhasamayaṃ      pārupeyya     yaññadeva     dussayugaṃ     ākaṅkheyya
majjhantikasamayaṃ   pārupituṃ   taṃtadeva   dussayugaṃ   majjhantikasamayaṃ   pārupeyya
yaññadeva    dussayugaṃ    ākaṅkheyya    sāyaṇhasamayaṃ   pārupituṃ   taṃtadeva
dussayugaṃ sāyaṇhasamayaṃ pārupeyya
     {381.1}  evameva kho āvuso moggallāna bhikkhu cittaṃ vasaṃ vatteti
no  ca  bhikkhu  cittassa  vasena vattati so yāya vihārasamāpattiyā ākaṅkhati
pubbaṇhasamayaṃ    viharituṃ   tāya   vihārasamāpattiyā   pubbaṇhasamayaṃ   viharati
yāya    vihārasamāpattiyā    ākaṅkhati    majjhantikasamayaṃ   viharituṃ   tāya
vihārasamāpattiyā    majjhantikasamayaṃ    viharati    yāya   vihārasamāpattiyā
ākaṅkhati   sāyaṇhasamayaṃ   viharituṃ   tāya   vihārasamāpattiyā  sāyaṇhasamayaṃ
viharati   evarūpena   kho  āvuso  moggallāna  bhikkhunā  gosiṅgasālavanaṃ
sobheyyāti   .   sādhu  sādhu  moggallāna  yathātaṃ  sārīputtova  sammā
byākaramāno   byākareyya   sārīputto   hi   moggallāna   cittaṃ  vasaṃ
vatteti   no   ca   sārīputto   cittassa   vasena   vattati  so  yāya
Vihārasamāpattiyā      ākaṅkhati      pubbaṇhasamayaṃ     viharituṃ     tāya
vihārasamāpattiyā    pubbaṇhasamayaṃ    viharati    yāya    vihārasamāpattiyā
ākaṅkhati     majjhantikasamayaṃ      viharituṃ     tāya     vihārasamāpattiyā
majjhantikasamayaṃ     viharati     yāya      vihārasamāpattiyā     ākaṅkhati
sāyaṇhasamayaṃ     viharituṃ     tāya     vihārasamāpattiyā     sāyaṇhasamayaṃ
viharatīti.
     [382]   Evaṃ  vutte  āyasmā  sārīputto  bhagavantaṃ  etadavoca
kassa   nu  kho  bhante  subhāsitanti  .  sabbesaṃ  vo  sārīputta  subhāsitaṃ
pariyāyena  apica  mama  vacanaṃ  1- suṇātha yathārūpena bhikkhunā gosiṅgasālavanaṃ
sobheyyāti    idha   sārīputta   bhikkhu   pacchābhattaṃ   piṇḍapātapaṭikkanto
nisīdati     pallaṅkaṃ    ābhujitvā    ujuṃ    kāyaṃ    paṇidhāya    parimukhaṃ
satiṃ   upaṭṭhapetvā   na   tāvāhaṃ   imaṃ   pallaṅkaṃ   bhindissāmi   yāva
me   na   anupādāya   āsavehi  cittaṃ  vimuccatīti  2-  evarūpena  kho
sārīputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti.
     Idamavoca   bhagavā   attamanā   te  āyasmanto  bhagavato  bhāsitaṃ
abhinandunti.
               Mahāgosiṅgasālasuttaṃ niṭṭhitaṃ dutiyaṃ.
                    --------------
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. vimuccissatīti.



             The Pali Tipitaka in Roman Character Volume 12 page 397-409. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=369&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=369&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=369&items=14              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=369&items=14              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=369              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3900              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3900              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :