Mahāhatthipadopamasuttaṃ
[340] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tatra kho āyasmā sārīputto
bhikkhū āmantesi āvuso bhikkhavoti . āvusoti kho te bhikkhū
āyasmato sārīputtassa paccassosuṃ . āyasmā sārīputto
etadavoca seyyathāpi āvuso yānikānici jaṅgalānaṃ pāṇānaṃ
padajātāni sabbāni tāni hatthipade samodhānaṃ gacchanti hatthipadaṃ
tesaṃ aggamakkhāyati yadidaṃ mahantattena evameva kho āvuso
yekeci kusalā dhammā sabbe te catūsu ariyasaccesu saṅgahaṃ gacchanti
katamesu catūsu dukkhe ariyasacce dukkhasamudaye ariyasacce dukkhanirodhe
ariyasacce dukkhanirodhagāminiyā paṭipadāya ariyasacce.
[341] Katamañcāvuso dukkhaṃ ariyasaccaṃ jātipi dukkhā jarāpi
dukkhā maraṇaṃpi dukkhaṃ sokaparidevadukkhadomanassupāyāsāpi dukkhā
yampicchaṃ na labhati tampi dukkhaṃ saṅkhittena paccupādānakkhandhā
dukkhā . katame cāvuso pañcupādānakkhandhā seyyathīdaṃ
rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho
saṅkhārūpādānakkhandho viññāṇūpādānakkhandho . katamo cāvuso
rūpūpādānakkhandho cattāri ca mahābhūtāni catunnaṃ ca mahābhūtānaṃ
upādārūpaṃ . katame cāvuso cattāro mahābhūtā paṭhavīdhātu
Āpodhātu tejodhātu vāyodhātu.
[342] Katamā cāvuso paṭhavīdhātu . paṭhavīdhātu siyā ajjhattikā
siyā bāhirā . katamā cāvuso ajjhattikā paṭhavīdhātu . yaṃ ajjhattaṃ
paccattaṃ kakkhalaṃ kharigataṃ upādinnaṃ seyyathīdaṃ kesā lomā nakhā
dantā taco maṃsaṃ nhārū aṭṭhī aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ
pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ yaṃ vā panaññampi
kiñci ajjhattaṃ paccattaṃ kakkhalaṃ kharigataṃ upādinnaṃ ayaṃ vuccatāvuso
ajjhattikā paṭhavīdhātu . yā ceva kho pana ajjhattikā paṭhavīdhātu
yā ca bāhirā paṭhavīdhātu paṭhavīdhāturevesā . taṃ netaṃ mama
nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya
daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya disvā paṭhavīdhātuyā
nibbindati paṭhavīdhātuyā cittaṃ virājeti.
{342.1} Hoti kho so āvuso samayo yaṃ bāhirā āpodhātu pakuppati
antarahitā tasmiṃ samaye bāhirā paṭhavīdhātu hoti. Tassā hi nāma āvuso
bāhirāya paṭhavīdhātuyā tāva mahallikāya aniccatā paññāyissati
khayadhammatā paññāyissati vayadhammatā paññāyissati vipariṇāmadhammatā
paññāyissati . kiṃ panimassa mattaṭṭhakassa kāyassa taṇhupādinnassa
ahanti vā mamanti vā asmīti vā atha khvassa no tevettha hoti. Tañce
āvuso bhikkhuṃ pare akkosanti paribhāsanti rosenti vihesenti .
So evaṃ pajānāti uppannā kho me ayaṃ sotasamphassajā dukkhā
Vedanā sā ca kho paṭicca no appaṭicca kiṃ paṭicca phassaṃ paṭicca.
Sopi kho phasso aniccoti passati vedanā aniccāti passati saññā
aniccāti passati saṅkhārā aniccāti passati viññāṇaṃ aniccanti
passati tassa dhātārammaṇameva cittaṃ pakkhandati pasīdati santiṭṭhati
vimuccati.
{342.2} Tañce āvuso bhikkhuṃ pare aniṭṭhehi akantehi amanāpehi
samudācaranti pāṇisamphassenapi leḍḍusamphassenapi daṇḍasamphassenapi
satthasamphassenapi . so evaṃ pajānāti tathābhūto kho ayaṃ kāyo
yathābhūtasmiṃ kāye pāṇisamphassāpi kamanti leḍḍusamphassāpi kamanti
daṇḍasamphassāpi kamanti satthasamphassāpi kamanti . vuttaṃ kho panetaṃ
bhagavatā kakacūpame 1- ovāde ubhatodaṇḍakena cepi bhikkhave kakacena
corā ocarakā aṅgamaṅgāni okkanteyyuṃ tatrāpi yo mano padoseyya
na me so tena sāsanakaroti . āraddhaṃ kho pana me viriyaṃ bhavissati
asallīnaṃ upaṭṭhitā sati appammuṭṭhā 2- passaddho kāyo asāraddho
samāhitaṃ cittaṃ ekaggaṃ kāmaṃdāni imasmiṃ kāye pāṇisamphassāpi
kamantu leḍḍusamphassāpi kamantu daṇḍasamphassāpi kamantu
satthasamphassāpi kamantu karīyati hīdaṃ buddhānaṃ sāsananti . tassa ce
āvuso bhikkhuno evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato
evaṃ saṅghaṃ anussarato upekkhā kusalanissitā na saṇṭhāti . so
@Footnote: 1 Yu. kakacūpamovāde. 2 Yu. asammuṭṭhā.
Tena saṃvijjati saṃvegaṃ āpajjati alābhā vata me na vata me lābhā
dulladdhaṃ vata me na vata me suladdhaṃ yassa me evaṃ buddhaṃ anussarato
evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā kusalanissitā
na saṇṭhātīti . seyyathāpi āvuso suṇisā sassuraṃ disvā saṃvijjati
saṃvegaṃ āpajjati evameva kho āvuso tassa ce bhikkhuno evaṃ buddhaṃ
anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā
kusalanissitā na saṇṭhāti . so tena saṃvijjati saṃvegaṃ āpajjati
alābhā vata me na vata me lābhā dulladdhaṃ vata me na vata me suladdhaṃ
yassa me evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ
anussarato upekkhā kusalanissitā na saṇṭhātīti . tassa ce āvuso
bhikkhuno evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ
anussarato upekkhā kusalanissitā saṇṭhāti . so tena attamano
hoti. Ettāvatāpi kho āvuso bhikkhuno bahukataṃ hoti.
[343] Katamā cāvuso āpodhātu . āpodhātu siyā ajjhattikā
siyā bāhirā . katamā cāvuso ajjhattikā āpodhātu . Yaṃ ajjhattaṃ
paccattaṃ āpo āpogataṃ upādinnaṃ seyyathīdaṃ pittaṃ semhaṃ
pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā
muttaṃ yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ āpo
āpogataṃ upādinnaṃ ayaṃ vuccatāvuso ajjhattikā āpodhātu .
Yā ceva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu
āpodhāturevesā . taṃ netaṃ mama nesohamasmi na meso attāti
evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ
sammappaññāya disvā āpodhātuyā nibbindati āpodhātuyā cittaṃ
virājeti . hoti kho so āvuso samayo yaṃ bāhirā āpodhātu pakuppati
sā gāmampi vahati nigamampi vahati nagarampi vahati janapadampi vahati
janapadapadesampi vahati . hoti kho so āvuso samayo yaṃ mahāsamudde
yojanasatikānipi udakāni oggacchanti dviyojanasatikānipi udakāni
oggacchanti tiyojanasatikānipi udakāni oggacchanti catuyojanasatikānipi
udakāni oggacchanti pañcayojanasatikānipi udakāni oggacchanti
chayojanasatikānipi udakāni oggacchanti sattayojanasatikānipi udakāni
oggacchanti.
{343.1} Hoti kho so āvuso samayo yaṃ mahāsamudde sattatālampi
udakaṃ saṇṭhāti chatālampi udakaṃ saṇṭhāti pañcatālampi udakaṃ saṇṭhāti
catutālampi udakaṃ saṇṭhāti titālampi udakaṃ saṇṭhāti dvitālampi
udakaṃ saṇṭhāti tālamattampi udakaṃ saṇṭhāti . hoti kho so āvuso
samayo yaṃ mahāsamudde sattaporisampi udakaṃ saṇṭhāti chaporisampi
udakaṃ saṇṭhāti pañcaporisampi udakaṃ saṇṭhāti catuporisampi udakaṃ
saṇṭhāti tiporisampi udakaṃ saṇṭhāti dviporisampi udakaṃ saṇṭhāti
porisamattampi udakaṃ saṇṭhāti . hoti kho so āvuso samayo yaṃ
Mahāsamudde aḍḍhaporisampi udakaṃ saṇṭhāti kaṭimattampi
udakaṃ saṇṭhāti jannumattampi udakaṃ saṇṭhāti goppakamattampi
udakaṃ saṇṭhāti . hoti kho so āvuso samayo yaṃ mahāsamudde
aṅgulipabbatemanamattampi udakaṃ na hoti . tassā hi nāma āvuso
bāhirāya āpodhātuyā tāva mahallikāya aniccatā paññāyissati
khayadhammatā paññāyissati vayadhammatā paññāyissati
vipariṇāmadhammatā paññāyissati . kiṃ panimassa mattaṭṭhakassa
kāyassa taṇhupādinnassa ahanti vā mamanti vā asmīti vā atha
khvassa no tevettha hoti . tassa ce āvuso bhikkhuno evaṃ buddhaṃ
anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā
kusalanissitā saṇṭhāti . so tena attamano hoti . ettāvatāpi
kho so āvuso bhikkhuno bahukataṃ hoti.
[344] Katamā cāvuso tejodhātu . tejodhātu siyā ajjhattikā
siyā bāhirā . katamā cāvuso ajjhattikā tejodhātu . Yaṃ ajjhattaṃ
paccattaṃ tejo tejogataṃ upādinnaṃ seyyathīdaṃ yena ca santappati yena ca
jirati yena ca pariḍayhati yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ
gacchati yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ
upādinnaṃ ayaṃ vuccatāvuso ajjhattikā tejodhātu . yā ceva kho pana
ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhāturevesā. Taṃ netaṃ
Mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya
daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā
nibbindati tejodhātuyā cittaṃ virājeti . hoti kho so āvuso samayo
yaṃ bāhirā tejodhātu pakuppati sā gāmampi ḍahati nagarampi ḍahati
nigamampi ḍahati janapadampi ḍahati janapadapadesampi ḍahati . sā
haritantaṃ vā panthantaṃ vā selantaṃ vā udakantaṃ vā ramaṇīyaṃ vā
bhūmibhāgaṃ āgamma anāhārā nibbāyati.
{344.1} Hoti kho so āvuso samayo yaṃ kukkuṭapattenapi
nhārudaddalenapi aggiṃ gavesanti . tasmā hi nāma āvuso bāhirāya
tejodhātuyā tāva mahallikāya aniccatā paññāyissati khayadhammatā
paññāyissati vayadhammatā paññāyissati vipariṇāmadhammatā
paññāyissati . kiṃ panimassa mattaṭṭhakassa kāyassa taṇhupādinnassa
ahanti vā mamanti vā asmīti vā atha khvassa no tevettha hoti. Tassa
ce āvuso bhikkhuno evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ
saṅghaṃ anussarato upekkhā kusalanissitā saṇṭhāti . so tena attamano
hoti. Ettāvatāpi kho so āvuso bhikkhuno bahukataṃ hoti.
[345] Katamā cāvuso vāyodhātu . vāyodhātu siyā ajjhattikā
siyā bāhirā . katamā cāvuso ajjhattikā vāyodhātu . yaṃ
ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ seyyathīdaṃ uddhaṅgamā
vātā adhogamā vātā kucchisayā vātā koṭṭhasayā vātā
Aṅgamaṅgānusārino vātā assāso passāso iti vā yaṃ vā
panaññampi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ
ayaṃ vuccatāvuso ajjhattikā vāyodhātu . yā ceva kho pana
ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu vāyodhāturevesā.
Taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ
sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya
disvā vāyodhātuyā nibbindati vāyodhātuyā cittaṃ virājeti.
{345.1} Hoti kho so āvuso samayo yaṃ bāhirā vāyodhātu
pakuppati sā gāmampi vahati nigamampi vahati nagarampi vahati
janapadampi vahati janapadapadesampi vahati . hoti kho so āvuso
samayo yaṃ gimhānaṃ pacchime māse tālapaṇṇenapi vidhūpanenapi vātaṃ
pariyesanti ossavanepi tiṇāni na iñjanti . tassā hi nāmāvuso
bāhirāya vāyodhātuyā tāva mahallikāya aniccatā paññāyissati
khayadhammatā paññāyissati vayadhammatā paññāyissati vipariṇāmadhammatā
paññāyissati . kiṃ panimassa mattaṭṭhakassa kāyassa taṇhupādinnassa
ahanti vā mamanti vā asmīti vā atha khvassa no tevettha hoti.
Tañce āvuso bhikkhuṃ pare akkosanti paribhāsanti rosenti
vihesenti . so evaṃ pajānāti uppannā kho me ayaṃ sotasamphassajā
dukkhā vedanā sā ca kho paṭicca no appaṭicca kiṃ paṭicca phassaṃ
paṭicca . sopi kho phasso aniccoti passati vedanā
Aniccāti passati saññā aniccāti passati saṅkhārā aniccāti
passati viññāṇaṃ aniccanti passati tassa dhātārammaṇameva
cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati.
{345.2} Tañce āvuso bhikkhuṃ pare aniṭṭhehi akantehi amanāpehi
samudācaranti pāṇisamphassenapi leḍḍusamphassenapi daṇḍasamphassenapi
satthasamphassenapi . so evaṃ pajānāti tathābhūto kho ayaṃ kāyo yathābhūtasmiṃ
kāye pāṇisamphassāpi kamanti leḍḍusamphassāpi kamanti daṇḍasamphassāpi
kamanti satthasamphassāpi kamanti . vuttaṃ kho panetaṃ bhagavatā kakacūpame
ovāde ubhatodaṇḍakena cepi bhikkhave kakacena corā ocarakā aṅgamaṅgāni
okkanteyyuṃ tatrāpi yo mano padoseyya na me so tena sāsanakaroti.
Āraddhaṃ kho pana me viriyaṃ bhavissati asallīnaṃ upaṭṭhitā sati appammuṭṭhā
passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ kāmaṃdāni imasmiṃ
kāye pāṇisamphassāpi kamantu leḍḍusamphassāpi kamantu daṇḍasamphassāpi
kamantu satthasamphassāpi kamantu karīyati hīdaṃ buddhānaṃ sāsananti.
{345.3} Tassa ce āvuso bhikkhuno evaṃ buddhaṃ anussarato evaṃ
dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā kusalanissitā na
saṇṭhāti . so tena saṃvijjati saṃvegaṃ āpajjati alābhā vata me na
vata me lābhā dulladdhaṃ vata me na vata me suladdhaṃ yassa me evaṃ buddhaṃ
anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā
Kusalanissitā na saṇṭhātīti . seyyathāpi āvuso suṇisā sassuraṃ
disvā saṃvijjati saṃvegaṃ āpajjati evameva kho āvuso tassa
ce bhikkhuno evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ
saṅghaṃ anussarato upekkhā kusalanissitā na saṇṭhāti . so tena
saṃvijjati saṃvegaṃ āpajjati alābhā vata me na vata me lābhā
dulladdhaṃ vata me na vata me suladdhaṃ yassa me evaṃ buddhaṃ anussarato
evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā kusalanissitā
na saṇṭhātīti . tassa ce āvuso bhikkhuno evaṃ buddhaṃ anussarato
evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā kusalanissitā
saṇṭhāti . so tena attamano hoti . ettāvatāpi kho āvuso
bhikkhuno bahukataṃ hoti.
[346] Seyyathāpi āvuso kaṭṭhañca paṭicca valliñca paṭicca
mattikañca paṭicca tiṇañca paṭicca ākāso parivārito agārantveva
saṅkhyaṃ gacchati evameva kho āvuso aṭṭhiñca paṭicca nhāruñca
paṭicca maṃsañca paṭicca cammañca paṭicca ākāso parivārito
rūpantveva saṅkhyaṃ gacchati . ajjhattikañce āvuso cakkhuṃ aparibhinnaṃ
hoti bāhirā ca rūpā na āpāthaṃ āgacchanti no ca tajjo
samannāhāro hoti neva tāva tajjassa viññāṇabhāgassa pātubhāvo
hoti . ajjhattikañca āvuso cakkhuṃ aparibhinnaṃ hoti bāhirā
ca rūpā āpāthaṃ āgacchanti no ca tajjo samannāhāro hoti
Neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti . yato ca kho
āvuso ajjhattikañceva cakkhuṃ aparibhinnaṃ hoti bāhirā ca rūpā
āpāthaṃ āgacchanti tajjo ca samannāhāro hoti . evaṃ
tajjassa viññāṇabhāgassa pātubhāvo hoti . yaṃ tathābhūtassa rūpaṃ
taṃ rūpūpādānakkhandhe saṅgahaṃ gacchati . yā tathābhūtassa vedanā
sā vedanūpādānakkhandhe saṅgahaṃ gacchati . yā tathābhūtassa saññā
sā saññūpādānakkhandhe saṅgahaṃ gacchati . ye tathābhūtassa saṅkhārā
te saṅkhārūpādānakkhandhe saṅgahaṃ gacchanti . yaṃ tathābhūtassa viññāṇaṃ
taṃ viññāṇūpādānakkhandhe saṅgahaṃ gacchati.
{346.1} So evaṃ pajānāti evaṃ kirimesaṃ pañcannaṃ upādānakkhandhānaṃ
saṅgaho sannipāto samavāyo hoti . vuttaṃ kho panetaṃ bhagavatā yo
paṭiccasamuppādaṃ passati so dhammaṃ passati yo dhammaṃ passati so
paṭiccasamuppādaṃ passatīti . paṭiccasamuppannā kho panime yadidaṃ
pañcupādānakkhandhā yo imesu pañcasu upādānakkhandhesu chando
ālayo anunayo ajjhosānaṃ so dukkhasamudayo yo imesu pañcasu
upādānakkhandhesu chandarāgavinayo chandarāgappahānaṃ so dukkhanirodhoti .
Ettāvatāpi kho āvuso bhikkhuno bahukataṃ hoti.
{346.2} Ajjhattikañce āvuso sotaṃ aparibhinnaṃ hoti ... Ghānaṃ
aparibhinnaṃ hoti ... Jivhā aparibhinnā hoti ... Kāyo aparibhinno hoti ...
Ajjhattiko ce āvuso mano aparibhinno hoti bāhirā ca dhammā na āpāthaṃ
Āgacchanti no ca tajjo samannāhāro hoti neva tāva
tajjassa viññāṇabhāgassa pātubhāvo hoti . ajjhattiko ce
āvuso mano aparibhinno hoti bāhirā ca dhammā āpāthaṃ
āgacchanti no ca tajjo samannāhāro hoti neva tāva tajjassa
viññāṇabhāgassa pātubhāvo hoti . yato ca kho āvuso ajjhattiko
ceva mano aparibhinno hoti bāhirā ca dhammā āpāthaṃ āgacchanti
tajjo ca samannāhāro hoti . evaṃ tajjassa viññāṇabhāgassa
pātubhāvo hoti . yaṃ tathābhūtassa rūpaṃ taṃ rūpūpādānakkhandhe
saṅgahaṃ gacchati . yā tathābhūtassa vedanā sā vedanūpādānakkhandhe
saṅgahaṃ gacchati . yā tathābhūtassa saññā sā saññūpādānakkhandhe
saṅgahaṃ gacchati . ye tathābhūtassa saṅkhārā te saṅkhārūpādānakkhandhe
saṅgahaṃ gacchanti . yaṃ tathābhūtassa viññāṇaṃ taṃ viññāṇūpādānakkhandhe
saṅgahaṃ gacchati.
{346.3} So evaṃ pajānāti evaṃ kirimesaṃ pañcannaṃ upādānakkhandhānaṃ
saṅgaho sannipāto samavāyo hoti . vuttaṃ kho panetaṃ bhagavatā
yo paṭiccasamuppādaṃ passati so dhammaṃ passati yo dhammaṃ passati
so paṭiccasamuppādaṃ passatīti . paṭiccasamuppannā kho panime
yadidaṃ pañcupādānakkhandhā yo imesu pañcasu upādānakkhandhesu
chando ālayo anunayo ajjhosānaṃ so dukkhasamudayo yo imesu
pañcasu upādānakkhandhesu chandarāgavinayo chandarāgappahānaṃ so
dukkhanirodhoti. Ettāvatāpi kho āvuso bhikkhuno bahukataṃ hotīti.
Idamavoca āyasmā sārīputto attamanā te bhikkhū āyasmato
sārīputtassa bhāsitaṃ abhinandunti.
Mahāhatthipadopamasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
------------
The Pali Tipitaka in Roman Character Volume 12 page 349-361.
http://www.84000.org/tipitaka/read/roman_item_s.php?book=12&item=340&items=7
Classified by [Item Number] :-
http://www.84000.org/tipitaka/read/roman_item_s.php?book=12&item=340&items=7&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=12&item=340&items=7
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=12&item=340&items=7
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=12&i=340
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=8&A=3212
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3212
Contents of The Tipitaka Volume 12
http://www.84000.org/tipitaka/read/?index_12
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com