ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page287.

Rathavinītasuttaṃ [292] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . atha kho sambahulā jātibhūmikā 1- bhikkhū jātibhūmiyaṃ vassaṃ vuṭṭhā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. {292.1} Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca ko nu kho bhikkhave jātibhūmiyaṃ jātibhūmikānaṃ bhikkhūnaṃ sabrahmacārīnaṃ evaṃ sambhāvito attanā ca appiccho appicchakathañca bhikkhūnaṃ kattā attanā ca santuṭṭho santuṭṭhikathañca bhikkhūnaṃ kattā attanā ca pavivitto vivekakathañca bhikkhūnaṃ kattā attanā ca asaṃsaṭṭho asaṃsaggakathañca bhikkhūnaṃ kattā attanā ca āraddhaviriyo viriyārambhakathañca bhikkhūnaṃ kattā attanā ca sīlasampanno sīlasampadākathañca bhikkhūnaṃ kattā attanā ca samādhisampanno samādhisampadākathañca bhikkhūnaṃ kattā attanā ca paññāsampanno paññāsampadākathañca bhikkhūnaṃ kattā attanā ca vimuttisampanno vimuttisampadākathañca bhikkhūnaṃ kattā attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadākathañca bhikkhūnaṃ kattā ovādako viññāpako sandassako samādapako samuttejako sampahaṃsako sabrahmacārīnanti . puṇṇo nāma bhante āyasmā @Footnote: 1 Sī. Yu. jātibhūmakā.

--------------------------------------------------------------------------------------------- page288.

Mantāṇiputto jātibhūmiyaṃ jātibhūmikānaṃ bhikkhūnaṃ sabrahmacārīnaṃ evaṃ sambhāvito attanā ca appiccho appicchakathañca bhikkhūnaṃ kattā attanā ca santuṭṭho .pe. attanā ca pavivitto ... attanā ca asaṃsaṭṭho ... Attanā ca āraddhaviriyo ... Attanā ca sīlasampanno ... Attanā ca samādhisampanno ... attanā ca paññāsampanno ... Attanā ca vimuttisampanno ... attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadākathañca bhikkhūnaṃ kattā ovādako viññāpako sandassako samādapako samuttejako sampahaṃsako sabrahmacārīnanti.


             The Pali Tipitaka in Roman Character Volume 12 page 287-288. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=292&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=292&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=292&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=292&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=292              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=1058              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=1058              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :