ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [288]  Evaṃ  svākkhāto  bhikkhave  mayā  dhammo uttāno vivaṭo
pakāsito   chinnapilotiko   evaṃ   svākkhāte   bhikkhave   mayā  dhamme
uttāne   vivaṭe   pakāsite   chinnapilotike  ye  te  bhikkhū  arahanto
khīṇāsavā    vusitavanto    katakaraṇīyā    ohitabhārā    anuppattasadatthā
parikkhīṇabhavasaññojanā       sammadaññāvimuttā      vaṭṭantesaṃ      natthi
paññāpanāya   .   evaṃ   svākkhāto  bhikkhave  mayā  dhammo  uttāno
vivaṭo   pakāsito   chinnapilotiko   evaṃ   svākkhāte   bhikkhave  mayā
dhamme    uttāne   vivaṭe   pakāsite   chinnapilotike   yesaṃ   bhikkhūnaṃ
pañcorambhāgiyāni    saññojanāni   pahīnāni   sabbe   te   opapātikā
Tattha  parinibbāyino  anāvattidhammā  tasmā  lokā  .  evaṃ svākkhāto
bhikkhave   mayā   dhammo   uttāno   vivaṭo   pakāsito   chinnapilotiko
evaṃ   svākkhāte   bhikkhave  mayā  dhamme  uttāne  vivaṭe  pakāsite
chinnapilotike     yesaṃ     bhikkhūnaṃ     tīṇi     saññojanāni    pahīnāni
rāgadosamohatanubhūtā    sabbe    te    sakadāgāmino    sakideva   imaṃ
lokaṃ āgantvā dukkhassantaṃ karissanti.
     {288.1}  Evaṃ  svākkhāto  bhikkhave mayā dhammo uttāno vivaṭo
pakāsito  chinnapilotiko  evaṃ  svākkhāte  bhikkhave mayā dhamme uttāne
vivaṭe  pakāsite  chinnapilotike  yesaṃ  bhikkhūnaṃ  tīṇi  saññojanāni  pahīnāni
sabbe te sotāpannā avinipātadhammā niyatā sambodhiparāyanā.
     {288.2}  Evaṃ  svākkhāto  bhikkhave mayā dhammo uttāno vivaṭo
pakāsito  chinnapilotiko  evaṃ  svākkhāte  bhikkhave mayā dhamme uttāne
vivaṭe  pakāsite  chinnapilotike ye te bhikkhū dhammānusārino saddhānusārino
sabbe te sambodhiparāyanā.
     {288.3}  Evaṃ  svākkhāto  bhikkhave mayā dhammo uttāno vivaṭo
pakāsito   chinnapilotiko  evaṃ  svākkhāte bhikkhave mayā dhamme uttāne
vivaṭe   pakāsite   chinnapilotike   yesaṃ   mayi   saddhāmattaṃ   pemamattaṃ
sabbe te saggaparāyanāti.
     Idamavocabhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
                 Alagaddūpamasuttaṃ niṭṭhitaṃ dutiyaṃ.
                    --------------



             The Pali Tipitaka in Roman Character Volume 12 page 280-281. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=288&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=288&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=288&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=288&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=288              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=214              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=214              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :