ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [151]  Yo  hi  koci  bhikkhave  ime  cattāro satipaṭṭhāne evaṃ
bhāveyya    satta    vassāni   tassa   dvinnaṃ   phalānaṃ   aññataraṃ   phalaṃ
pāṭikaṅkhaṃ   diṭṭheva   dhamme  aññā  sati  vā  upādisese  anāgāmitā
tiṭṭhantu   bhikkhave   satta   vassāni   .  yo  hi  koci  bhikkhave  ime
cattāro   satipaṭṭhāne   evaṃ   bhāveyya   cha  vassāni  pañca  vassāni
cattāri  vassāni  tīṇi  vassāni  dve  vassāni  ekaṃ  vassaṃ  ... Tiṭṭhatu
bhikkhave   ekaṃ   vassaṃ   .   yo   hi  koci  bhikkhave  ime  cattāro
satipaṭṭhāne   evaṃ   bhāveyya   satta   māsāni   tassa  dvinnaṃ  phalānaṃ
aññataraṃ   phalaṃ  pāṭikaṅkhaṃ  diṭṭheva  dhamme  aññā  sati  vā  upādisese
anāgāmitā    tiṭṭhantu    bhikkhave    satta    māsāni   .   yo   hi
koci  bhikkhave  ime  cattāro  satipaṭṭhāne  evaṃ  bhāveyya  cha māsāni
pañca  māsāni  cattāri  māsāni  tīṇi  māsāni  dve māsāni [2]- māsaṃ
aḍḍhamāsaṃ  ...  tiṭṭhatu  bhikkhave  aḍḍhamāso  .  yo  hi  koci  bhikkhave
ime   cattāro   satipaṭṭhāne   evaṃ  bhāveyya  sattāhaṃ  tassa  dvinnaṃ
phalānaṃ    aññataraṃ    phalaṃ   pāṭikaṅkhaṃ   diṭṭheva   dhamme   aññā   sati
vā upādisese anāgāmitā.



             The Pali Tipitaka in Roman Character Volume 12 page 126. http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=151&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=12&item=151&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=151&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=151&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=151              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=6135              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=6135              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :