ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [208]   Ekamantaṃ   nisinno  kho  vessavaṇo  mahārājā  bhagavantaṃ
etadavoca   santi   hi   bhante   uḷārā   yakkhā  bhagavato  appasannā
santi   hi   bhante  uḷārā  yakkhā  bhagavato  pasannā  santi  hi  bhante
majjhimā   yakkhā   bhagavato   appasannā   santi   hi   bhante   majjhimā
yakkhā   bhagavato   pasannā   santi   hi   bhante  nīcā  yakkhā  bhagavato
appasannā santi hi bhante nīcā yakkhā bhagavato pasannā.
@Footnote: 1 Yu. sārāṇīyaṃ.

--------------------------------------------------------------------------------------------- page209.

{208.1} Yebhuyyena kho pana bhante yakkhā appasannāyeva bhagavato taṃ kissa hetu bhagavā hi bhante pāṇātipātā veramaṇiyā dhammaṃ deseti adinnādānā veramaṇiyā dhammaṃ deseti kāmesu micchācārā veramaṇiyā dhammaṃ deseti musāvādā veramaṇiyā dhammaṃ deseti surāmerayamajjapamādaṭṭhānā veramaṇiyā dhammaṃ deseti . Yebhuyyena kho pana bhante yakkhā appaṭiviratāyeva pāṇātipātā appaṭiviratā adinnādānā appaṭiviratā kāmesu micchācārā appaṭiviratā musāvādā appaṭiviratā surāmerayamajjapamādaṭṭhānā tesantaṃ hoti appiyaṃ amanāpaṃ . santi hi bhante bhagavato sāvakā araññe vanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni tattha santi uḷārā yakkhā nivāsino ye imasmiṃ bhagavato pāvacane appasannā tesaṃ pasādāya uggaṇhātu bhante bhagavā āṭānāṭiyaṃ rakkhaṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyāti. Adhivāsesi bhagavā tuṇhībhāvena. {208.2} Athakho vessavaṇo mahārājā bhagavato adhivāsanaṃ viditvā tāyaṃ velāyaṃ imaṃ āṭānāṭiyaṃ rakkhaṃ abhāsi


             The Pali Tipitaka in Roman Character Volume 11 page 208-209. http://84000.org/tipitaka/read/roman_item_s.php?book=11&item=208&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=11&item=208&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=208&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=11&item=208&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=11&i=208              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=3802              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=3802              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :