ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [20]   Athakho   sandhāno   gahapati   yena  nigrodho  paribbājako
tenupasaṅkami   upasaṅkamitvā   nigrodhena   paribbājakena   saddhiṃ  sammodi
sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ
nisinno  kho  sandhāno  gahapati  nigrodhaṃ  paribbājakaṃ  etadavoca  aññathā
kho   ime   bhonto   aññatitthiyā   paribbājakā   saṅgamma   samāgamma
unnādino       uccāsaddamahāsaddā      anekavihitaṃ      tiracchānakathaṃ
anuyuttā   viharanti   seyyathīdaṃ   rājakathaṃ  corakathaṃ  .pe.  itibhavābhavakathaṃ
iti   vā  aññathā  kho  pana  so  bhagavā  araññe  vanapatthāni  pantāni
senāsanāni    paṭisevati    appasaddāni    appanighosāni    vījanavātāni
manussarāhaseyyakāni paṭisallānasāruppānīti.
     {20.1} Evaṃ vutte nigrodho paribbājako sandhānaṃ gahapatiṃ etadavoca
@Footnote: 1 Po. Ma. Yu. saṇṭhāpesi .  2 Ma. Yu. panete āyasmanto appasaddavinītā.
Yagghe   gahapati   jāneyyāsi   kena   samaṇo   gotamo  saddhiṃ  sallapati
kena    sākacchaṃ    samāpajjati    kena    paññāveyyattiyaṃ   samāpajjati
suññāgārahatā      samaṇassa     gotamassa     paññā     aparisāvacaro
samaṇo   gotamo   nālaṃ   sallāpāya   so  antapantāneva  1-  sevati
seyyathāpi    nāma   gokāṇā   pariyantacārinī   antapantāneva   sevati
evameva   suññāgārahatā   samaṇassa   gotamassa   paññā   aparisāvacaro
samaṇo   gotamo   nālaṃ   sallāpāya  so  antapantāneva  sevati  iṅgha
gahapati   samaṇo   gotamo   idaṃ   parisaṃ  āgaccheyya  ekapañheneva  naṃ
saṃsādeyyāma tucchakumbhiṃva naṃ maññe orodheyyāmāti.



             The Pali Tipitaka in Roman Character Volume 11 page 39-40. http://84000.org/tipitaka/read/roman_item_s.php?book=11&item=20&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=11&item=20&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=20&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=11&item=20&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=11&i=20              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=399              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=399              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :