ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [94]   Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
vesāliṃ   piṇḍāya   pāvisi   vesāliyaṃ   piṇḍāya   caritvā   pacchābhattaṃ
piṇḍapātapaṭikkanto     āyasmantaṃ     ānandaṃ    āmantesi    gaṇhāhi
ānanda    nisīdanaṃ    yena   pāvālaṃ   1-   cetiyaṃ   tenupasaṅkamissāma
divāvihārāyāti   .   evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato
paṭissuṇitvā   nisīdanaṃ   ādāya   bhagavantaṃ  piṭṭhito  piṭṭhito  anubandhi .
@Footnote: 1 Ma. Yu. cāpālaṃ. ito paraṃ īdisameva.
Athakho   bhagavā   yena   pāvālaṃ   cetiyaṃ   tenupasaṅkami   upasaṅkamitvā
paññatte   āsane   nisīdi   .   āyasmāpi   kho   ānando  bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
     {94.1}   Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ  ānandaṃ  bhagavā
etadavoca   ramaṇīyā   ānanda   vesālī  ramaṇīyaṃ  udenaṃ  cetiyaṃ  ramaṇīyaṃ
gotamakaṃ   cetiyaṃ   ramaṇīyaṃ   sattambaṃ   cetiyaṃ   ramaṇīyaṃ   bahuputtaṃ  cetiyaṃ
ramaṇīyaṃ  sārandadaṃ  cetiyaṃ  ramaṇīyaṃ  pāvālaṃ  cetiyaṃ  yassa  kassaci  ānanda
cattāro    iddhipādā    bhāvitā    bahulīkatā    yānīkatā   vatthukatā
anuṭṭhitā   paricitā   susamāraddhā   so   ākaṅkhamāno   ānanda  kappaṃ
vā   tiṭṭheyya   kappāvasesaṃ   vā  tathāgatassa  kho  ānanda  cattāro
iddhipādā    bhāvitā    bahulīkatā    yānīkatā    vatthukatā   anuṭṭhitā
paricitā   susamāraddhā   so   ākaṅkhamāno   ānanda   tathāgato  kappaṃ
vā tiṭṭheyya kappāvasesaṃ vāti.
     {94.2}   Evaṃpi   kho  āyasmā  ānando  bhagavatā  oḷārike
nimitte  kayiramāne  oḷārike  obhāse  kayiramāne  nāsakkhi  paṭivijjhituṃ
na   bhagavantaṃ   yāci  tiṭṭhatu  bhante  bhagavā  kappaṃ  tiṭṭhatu  sugato  kappaṃ
bahujanahitāya    bahujanasukhāya   lokānukampāya   atthāya   hitāya   sukhāya
devamanussānanti    yathā   taṃ   mārena   pariyuṭṭhitacitto   .   dutiyampi
kho    bhagavā   .pe.   tatiyampi   kho   bhagavā   āyasmantaṃ   ānandaṃ
āmantesi    ramaṇīyā    ānanda    vesālī   ramaṇīyaṃ   udenaṃ   cetiyaṃ
ramaṇīyaṃ     gotamakaṃ    cetiyaṃ    ramaṇīyaṃ    sattambaṃ    cetiyaṃ    ramaṇīyaṃ
@Footnote: 1 Yu. sattambakaṃ. ito paraṃ īdisameva.
Bahuputtaṃ    cetiyaṃ    ramaṇīyaṃ    sārandadaṃ    cetiyaṃ    ramaṇīyaṃ   pāvālaṃ
cetiyaṃ    yassa    kassaci    ānanda   cattāro   iddhipādā   bhāvitā
bahulīkatā   yānīkatā   vatthukatā   anuṭṭhitā   paricitā  susamāraddhā  so
ākaṅkhamāno   kappaṃ   vā   tiṭṭheyya   kappāvasesaṃ   vā   tathāgatassa
kho   ānanda   cattāro   iddhipādā   bhāvitā   bahulīkatā   yānīkatā
vatthukatā    anuṭṭhitā    paricitā    susamāraddhā    so   ākaṅkhamāno
ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti.
     {94.3}   Evaṃpi   kho  āyasmā  ānando  bhagavatā  oḷārike
nimitte    kayiramāne    oḷārike    obhāse   kayiramāne   nāsakkhi
paṭivijjhituṃ   na   bhagavantaṃ   yāci   tiṭṭhatu   bhante  bhagavā  kappaṃ  tiṭṭhatu
sugato    kappaṃ    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya
hitāya   sukhāya   devamanussānanti  yathā  taṃ  mārena  pariyuṭṭhitacitto .
Athakho   bhagavā   āyasmantaṃ   ānandaṃ   āmantesi  gaccha  tvaṃ  ānanda
yassadāni   kālaṃ   maññasīti  .  evaṃ  bhanteti  kho  āyasmā  ānando
bhagavato   paṭissuṇitvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā  padakkhiṇaṃ
katvā avidūre aññatarasmiṃ rukkhamūle nisīdi.
     [95]  Athakho  māro  pāpimā  acirapakkante āyasmante ānande
yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  ekamantaṃ  aṭṭhāsi . Ekamantaṃ
ṭhito    kho   māro   pāpimā   bhagavantaṃ   etadavoca   parinibbātudāni
bhante      bhagavā      parinibbātu     sugato     parinibbānakālodāni
Bhante bhagavato
     {95.1} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima
parinibbāyissāmi  yāva  me  bhikkhū  na  sāvakā  bhavissanti  viyattā vinītā
visāradā    bahussutā   dhammadharā   dhammānudhammapaṭipannā   sāmīcipaṭipannā
anudhammacārino   sakaṃ   ācariyakaṃ  uggahetvā  ācikkhissanti  desessanti
paññapessanti   paṭṭhapessanti   vivarissanti   vibhajissanti  uttānīkarissanti
uppannaṃ   parappavādaṃ   sahadhammena   suniggahitaṃ  niggahetvā  sappāṭihāriyaṃ
dhammaṃ  desessantīti  etarahi  kho pana bhante bhikkhū bhagavato sāvakā viyattā
vinītā  visāradā  bahussutā  dhammadharā  dhammānudhammapaṭipannā sāmīcipaṭipannā
anudhammacārino    sakaṃ   ācariyakaṃ   uggahetvā   ācikkhanti   desenti
paññapenti    paṭṭhapenti   vivaranti   vibhajanti   uttānīkaronti   uppannaṃ
parappavādaṃ   sahadhammena   suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ   dhammaṃ
desenti    parinibbātudāni    bhante    bhagavā    parinibbātu    sugato
parinibbānakālodāni bhante bhagavato
     {95.2} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima
parinibbāyissāmi  yāva  me  bhikkhuniyo  na sāvikā bhavissanti viyattā vinītā
visāradā    bahussutā   dhammadharā   dhammānudhammapaṭipannā   sāmīcipaṭipannā
anudhammacāriniyo  sakaṃ  ācariyakaṃ  uggahetvā  ācikkhissanti  paññapessanti
paṭṭhapessanti    vivarissanti    vibhajissanti    uttānīkarissanti   uppannaṃ
parappavādaṃ   sahadhammena   suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ   dhammaṃ
Desessantīti   etarahi   kho   pana  bhante  bhikkhuniyo  bhagavato  sāvikā
viyattā   vinītā   visāradā   bahussutā   dhammadharā  dhammānudhammapaṭipannā
sāmīcipaṭipannā   anudhammacāriniyo  sakaṃ  ācariyakaṃ  uggahetvā  ācikkhanti
desenti   paññapenti   paṭṭhapenti   vivaranti   vibhajanti   uttānīkaronti
uppannaṃ   parappavādaṃ   sahadhammena   suniggahitaṃ  niggahetvā  sappāṭihāriyaṃ
dhammaṃ     desenti    parinibbātudāni    bhante    bhagavā    parinibbātu
sugato parinibbānakālodāni bhante bhagavato
     {95.3} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima
parinibbāyissāmi  yāva  me  upāsakā  na sāvakā bhavissanti viyattā vinītā
visāradā    bahussutā   dhammadharā   dhammānudhammapaṭipannā   sāmīcipaṭipannā
anudhammacārino   sakaṃ   ācariyakaṃ  uggahetvā  ācikkhissanti  desessanti
paññapessanti   paṭṭhapessanti   vivarissanti   vibhajissanti  uttānīkarissanti
uppannaṃ   parappavādaṃ   sahadhammena   suniggahitaṃ  niggahetvā  sappāṭihāriyaṃ
dhammaṃ  desessantīti  etarahi  kho  pana  bhante  upāsakā bhagavato sāvakā
viyattā   vinītā   visāradā   bahussutā   dhammadharā  dhammānudhammapaṭipannā
sāmīcipaṭipannā   anudhammacārino   sakaṃ  ācariyakaṃ  uggahetvā  ācikkhanti
desenti   paññapenti   paṭṭhapenti   vivaranti   vibhajanti   uttānīkaronti
uppannaṃ      parappavādaṃ      sahadhammena     suniggahitaṃ     niggahetvā
sappāṭihāriyaṃ    dhammaṃ    desenti    parinibbātudāni    bhante   bhagavā
parinibbātu sugato parinibbānakālodāni  bhante bhagavato
     {95.4}  Bhāsitā  kho  panesā  bhante  bhagavatā vācā na tāvāhaṃ
pāpima   parinibbāyissāmi   yāva   me  upāsikā  na  sāvikā  bhavissanti
viyattā   vinītā   visāradā   bahussutā   dhammadharā  dhammānudhammapaṭipannā
sāmīcipaṭipannā     anudhammacāriniyo     sakaṃ    ācariyakaṃ    uggahetvā
ācikkhissanti       desessanti       paññapessanti      paṭṭhapessanti
vivarissanti     vibhajissanti     uttānīkarissanti    uppannaṃ    parappavādaṃ
sahadhammena   suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ  dhammaṃ  desessantīti
etarahi   kho  pana  bhante  upāsikā  bhagavato  sāvikā  viyattā  vinītā
visāradā    bahussutā   dhammadharā   dhammānudhammapaṭipannā   sāmīcipaṭipannā
anudhammacāriniyo   sakaṃ   ācariyakaṃ   uggahetvā   ācikkhanti   desenti
paññapenti    paṭṭhapenti   vivaranti   vibhajanti   uttānīkaronti   uppannaṃ
parappavādaṃ   sahadhammena   suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ   dhammaṃ
desenti    parinibbātudāni    bhante    bhagavā    parinibbātu    sugato
parinibbānakālodāni bhante bhagavato
     {95.5} bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima
parinibbāyissāmi   yāva   me   idaṃ  brahmacariyaṃ  na  iddhañceva  bhavissati
phītañca   vitthārikaṃ   bahujaññaṃ   puthubhūtaṃ  yāva  devamanussehi  suppakāsitanti
etarahi  kho  pana  bhante  bhagavato  idaṃ  brahmacariyaṃ  iddhañceva   phītañca
vitthārikaṃ  bahujaññaṃ  puthubhūtaṃ  yāva  devamanussehi  suppakāsitaṃ parinibbātudāni
bhante    bhagavā    parinibbātu    sugato   parinibbānakālodāni   bhante
Bhagavatoti   .   evaṃ   vutte   bhagavā   māraṃ   pāpimantaṃ   etadavoca
appossukko   tvaṃ   pāpima   hohi   na   ciraṃ   tathāgatassa  parinibbānaṃ
bhavissati ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatīti.
     {95.6}  Athakho  bhagavā pāvālacetiye sato sampajāno āyusaṅkhāraṃ
ossajji  1-  .  ossaṭṭhe  ca bhagavatā 2- āyusaṅkhāre mahā bhūmicālo
ahosi  bhiṃsanako  lomahaṃso  3-  devadundabhiyo  ca  phaliṃsu . Athakho bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
     [96] Tulamatulañca sambhavaṃ
          bhavasaṅkhāramavassajji muni
          ajjhattarato samāhito
          abhindi 4- kavacamivattasambhavanti.
     [97]   Athakho   āyasmato  ānandassa  etadahosi  acchariyaṃ  vata
bho   abbhūtaṃ   vata   bho   mahā   vatāyaṃ   bhūmicālo   sumahā   vatāyaṃ
bhūmicālo  bhiṃsanako  lomahaṃso  5-  devadundabhiyo  6-  ca phaliṃsu ko nu kho
hetu   ko   paccayo   mahato   bhūmicālassa   pātubhāvāyāti  .  athakho
āyasmā    ānando    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
āyasmā   ānando   bhagavantaṃ   etadavoca   acchariyaṃ   bhante   abbhūtaṃ
bhante    mahā   vatāyaṃ   bhante   bhūmicālo   sumahā   vatāyaṃ   bhante
bhūmicālo   bhiṃsanako   lomahaṃso   devadundabhiyo   ca  phaliṃsu  ko  nu  kho
@Footnote: 1 Ma. Yu. ossaji. 2 Yu. bhagavato. 3 Ma. salomahaṃso. 4 Yu. abhida.
@5 ma Yu. salomahaṃso. ito paraṃ īdisameva. 6 Ma. Yu. devadundubhiyo. ito paraṃ
@īdisameva.
Bhante hetu ko paccayo mahato bhūmicālassa pātubhāvāyāti.



             The Pali Tipitaka in Roman Character Volume 10 page 119-126. http://84000.org/tipitaka/read/roman_item_s.php?book=10&item=94&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=10&item=94&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=94&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=94&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=94              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=2965              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=2965              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :