ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [164]  Rājā  ānanda  mahāsudassano  sattahi ratanehi samannāgato
ahosi catūhi ca iddhīhi. Katamehi sattahi.
     Idhānanda    rañño    mahāsudassanassa    tadahuposathe    paṇṇarase
sīsanhātassa    uposathikassa    uparipāsādavaragatassa    dibbaṃ    cakkaratanaṃ
pāturahosi    sahassāraṃ    sanemikaṃ   sanābhikaṃ   sabbākāraparipūraṃ   disvā
rañño   mahāsudassanassa  etadahosi  sutaṃ  kho  panetaṃ  1-  yassa  rañño
khattiyassa     muddhāvasittassa    tadahuposathe    paṇṇarase    sīsanhātassa
uposathikassa     uparipāsādavaragatassa     dibbaṃ    cakkaratanaṃ    pātubhavati
sahassāraṃ    sanemikaṃ   sanābhikaṃ   sabbākāraparipūraṃ   so   hoti   rājā
cakkavattīti assaṃ nu kho ahaṃ rājā cakkavattīti.
     {164.1}   Athakho   ānanda  rājā  mahāsudassano  uṭṭhāyāsanā
ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  vāmena  hatthena  suvaṇṇabhiṅgāraṃ  gahetvā
dakkhiṇena    hatthena   cakkaratanaṃ   abbhukkiri   pavattatu   bhavaṃ   cakkaratanaṃ
abhivijinātu  bhavaṃ  cakkaratananti  .  athakho  taṃ  ānanda cakkaratanaṃ puratthimadisaṃ
pavattati  2-  .  anudeva  3-  rājā  mahāsudassano  saddhiṃ  caturaṅginiyā
senāya  .  yasmiṃ  kho  panānanda  padese  cakkaratanaṃ  patiṭṭhāsi 4- tattha
rājā  mahāsudassano  vāsaṃ  upagacchi  saddhiṃ caturaṅginiyā senāya. Ye kho
panānanda   puratthimāya   disāya   paṭirājāno  te  rājānaṃ  mahāsudassanaṃ
@Footnote: 1 Sī. pana metaṃ. 2 Ma. pavatti. 3 Sī. Ma. Yu. anvadeva. ito paraṃ
@īdisameva. 4 Po. patiṭaṭhati.
Upasaṅkamitvā  evamāhaṃsu  ehi  kho  mahārāja  svāgataṃ  [1]- mahārāja
sakaṃ   te   mahārāja   anusāsa   mahārājāti  .  rājā  mahāsudassano
evamāha    pāṇo    na    hantabbo    adinnaṃ   nādātabbaṃ   kāmesu
micchā   na   caritabbā   musā   na   bhāsitabbā   majjaṃ   na   pātabbaṃ
yathābhuttañca   bhuñjathāti   .   ye   kho   panānanda  puratthimāya  disāya
paṭirājāno te rañño mahāsudassanassa anuyantā 2- ahesuṃ.
     {164.2}   Athakho   taṃ   ānanda   cakkaratanaṃ   puratthimaṃ   samuddaṃ
ajjhogāhetvā   paccuttaritvā   dakkhiṇaṃ   disaṃ   pavattati   3-   dakkhiṇaṃ
samuddaṃ   ajjhogāhetvā   paccuttaritvā   pacchimaṃ   disaṃ  pavattati  pacchimaṃ
samuddaṃ    ajjhogāhetvā   paccuttaritvā   uttaraṃ   disaṃ   pavattati  .
Anudeva  rājā  mahāsudassano  saddhiṃ  caturaṅginiyā  senāya  .  yasmiṃ kho
panānanda   padese   cakkaratanaṃ   patiṭṭhāsi   tattha  rājā  mahāsudassano
vāsaṃ   upagacchi   saddhiṃ   caturaṅginiyā   senāya  .  ye  kho  panānanda
uttarāya     disāya     paṭirājāno    te    rājānaṃ    mahāsudassanaṃ
upasaṅkamitvā   evamāhaṃsu   ehi   kho   mahārāja   svāgataṃ  mahārāja
sakaṃ   te   mahārāja   anusāsa   mahārājāti  .  rājā  mahāsudassano
evamāha    pāṇo    na    hantabbo    adinnaṃ   nādātabbaṃ   kāmesu
micchā   na   caritabbā   musā   na   bhāsitabbā   majjaṃ   na   pātabbaṃ
yathābhuttañca   bhuñjathāti   .   ye   kho   panānanda   uttarāya  disāya
@Footnote: 1 Ma. te. ito paraṃ īdisameva. 2 Sī. Yu. anuyuttā. 3 Ma. Yu. pavatti.
@ito paraṃ īdisameva.
Paṭirājāno te rañño mahāsudassanassa anuyantā ahesuṃ.
     {164.3}   Athakho   taṃ   ānanda  cakkaratanaṃ  samuddapariyantaṃ  paṭhaviṃ
abhivijitvā  1-  kusāvatiṃ  rājadhāniṃ  paccāgantvā  rañño  mahāsudassanassa
antepuradvāre   atthakaraṇapamukhe   akkhāhataṃ   maññe   aṭṭhāsi   rañño
mahāsudassanassa    antepuraṃ    upasobhayamānaṃ    .    rañño    ānanda
mahāsudassanassa evarūpaṃ cakkaratanaṃ pāturahosi.



             The Pali Tipitaka in Roman Character Volume 10 page 199-201. http://84000.org/tipitaka/read/roman_item_s.php?book=10&item=164&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=10&item=164&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=10&item=164&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=10&item=164&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=10&i=164              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=5807              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=5807              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :