ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [90]   Bhummaṭṭhaṃ  thalaṭṭhaṃ  ākāsaṭṭhaṃ  vehāsaṭṭhaṃ  udakaṭṭhaṃ  nāvaṭṭhaṃ
yānaṭṭhaṃ   bhāraṭṭhaṃ   ārāmaṭṭhaṃ   vihāraṭṭhaṃ   khettaṭṭhaṃ  vatthuṭṭhaṃ  gāmaṭṭhaṃ
araññaṭṭhaṃ    udakaṃ    dantapoṇaṃ    vanappati   haraṇakaṃ   upanidhi   suṅkaghātaṃ
pāṇo    apadaṃ    dvipadaṃ    catuppadaṃ   bahuppadaṃ   ocarako   oṇirakkho
saṃvidhāvahāro saṅketakammaṃ nimittakammanti.
     [91]  Bhummaṭṭhaṃ  nāma  bhaṇḍaṃ  bhūmiyaṃ  nikkhittaṃ  hoti 1- paṭicchannaṃ.
Bhummaṭṭhaṃ    bhaṇḍaṃ   avaharissāmīti   theyyacitto   dutiyaṃ   vā   pariyesati
kuddālaṃ   vā  piṭakaṃ  vā  pariyesati  gacchati  vā  āpatti  dukkaṭassa .
Tattha   jātakaṃ   kaṭṭhaṃ   vā   lataṃ   vā  chindati  āpatti  dukkaṭassa .
Paṃsuṃ   khaṇati  vā  viyūhati  2-  vā  uddharati  vā  āpatti  dukkaṭassa .
Kumbhiṃ    āmasati    āpatti    dukkaṭassa    .    phandāpeti   āpatti
thullaccayassa   .   ṭhānā   cāveti   āpatti  pārājikassa  .  attano
bhājanaṃ   pavesetvā   pañcamāsakaṃ   vā  atirekapañcamāsakaṃ  vā  agghanakaṃ
theyyacitto   āmasati   āpatti   dukkaṭassa   .   phandāpeti   āpatti
thullaccayassa   .   attano   bhājanagataṃ   vā  karoti  muṭṭhiṃ  vā  chindati
āpatti  pārājikassa  .  suttārūḷhaṃ  bhaṇḍaṃ  3-  pāmaṅgaṃ  vā kaṇṭhasuttakaṃ
@Footnote: 1 ito paraṃ yuropiyamarammapotthakesu nikhātantipi atthi. 2 Yu. vyūhati
@Ma. Rā. byūhati. 3 ito paraṃ yuropiyapotthake vāsaddo dissati.1-  kaṭisuttakaṃ  vā  sāṭakaṃ  vā  veṭhanaṃ  vā  theyyacitto  āmasati
āpatti   dukkaṭassa   .   phandāpeti   āpatti  thullaccayassa  .  koṭiyaṃ
gahetvā    uccāreti   āpatti   thullaccayassa   .   ghaṃsanto   niharati
āpatti    thullaccayassa    .    antamaso    kesaggamattampi   kumbhīmukhā
moceti  āpatti  pārājikassa  .  sappiṃ  vā  telaṃ  vā  madhuṃ vā phāṇitaṃ
vā   pañcamāsakaṃ   vā   atirekapañcamāsakaṃ   vā   agghanakaṃ  theyyacitto
ekena  payogena  pivati  āpatti  pārājikassa  .  tattheva  bhindati  vā
chaḍḍeti vā jhāpeti vā aparibhogaṃ vā karoti āpatti dukkaṭassa.
     [92]   Thalaṭṭhaṃ   nāma   bhaṇḍaṃ   thale  nikkhittaṃ  hoti  .  thalaṭṭhaṃ
bhaṇḍaṃ    avaharissāmīti    theyyacitto   dutiyaṃ   vā   pariyesati   gacchati
vā    āpatti    dukkaṭassa    .   āmasati   āpatti   dukkaṭassa  .
Phandāpeti    āpatti    thullaccayassa   .   ṭhānā   cāveti   āpatti
pārājikassa.
     [93]   Ākāsaṭṭhaṃ   nāma   bhaṇḍaṃ  ākāsagataṃ  hoti  moro  vā
kapiñjaro   vā   tittiro   vā  vaṭṭako  vā  sāṭakaṃ  vā  veṭhanaṃ  vā
hiraññaṃ   vā   suvaṇṇaṃ   vā   chijjamānaṃ   patati   .   ākāsaṭṭhaṃ  bhaṇḍaṃ
avaharissāmīti   theyyacitto   dutiyaṃ  vā  pariyesati  gacchati  vā  āpatti
@Footnote: 1 ito paraṃ tattha ca marammapotthake ca kaṇṇasuttakaṃ vāti pāṭho
@atthi.
Dukkaṭassa   .   gamanaṃ   upacchindati   āpatti   dukkaṭassa   .   āmasati
āpatti   dukkaṭassa   .   phandāpeti   āpatti  thullaccayassa  .  ṭhānā
cāveti āpatti pārājikassa.
     [94]   Vehāsaṭṭhaṃ   nāma   bhaṇḍaṃ  vehāsagataṃ  hoti  mañce  vā
pīṭhe   vā  cīvaravaṃse  vā  cīvararajjuyā  vā  bhittikhīle  vā  nāgadante
vā  rukkhe  vā  laggitaṃ  hoti  antamaso  pattādhārakepi  .  vehāsaṭṭhaṃ
bhaṇḍaṃ   avaharissāmīti   theyyacitto   dutiyaṃ   vā  pariyesati  gacchati  vā
āpatti   dukkaṭassa   .   āmasati   āpatti   dukkaṭassa  .  phandāpeti
āpatti thullaccayassa. Ṭhānā cāveti āpatti pārājikassa.
     [95]   Udakaṭṭhaṃ  nāma  bhaṇḍaṃ  udake  nikkhittaṃ  hoti  .  udakaṭṭhaṃ
bhaṇḍaṃ   avaharissāmīti   theyyacitto   dutiyaṃ   vā  pariyesati  gacchati  vā
āpatti    dukkaṭassa    .   nimujjati   vā   ummujjati   vā   āpatti
dukkaṭassa   .   āmasati   āpatti   dukkaṭassa   .  phandāpeti  āpatti
thullaccayassa   .   ṭhānā   cāveti   āpatti   pārājikassa   .  tattha
jātakaṃ   uppalaṃ   vā   padumaṃ   vā  puṇḍarīkaṃ  vā  bhisaṃ  vā  macchaṃ  vā
kacchapaṃ    vā    pañcamāsakaṃ    vā   atirekapañcamāsakaṃ   vā   agghanakaṃ
theyyacitto   āmasati   āpatti   dukkaṭassa   .   phandāpeti   āpatti
thullaccayassa. Ṭhānā cāveti āpatti pārājikassa.
     [96]  Nāvā  nāma  yāya  tarati  .  nāvaṭṭhaṃ  nāma bhaṇḍaṃ nāvāya
nikkhittaṃ    hoti    .    nāvaṭṭhaṃ   bhaṇḍaṃ   avaharissāmīti   theyyacitto
Dutiyaṃ   vā   pariyesati   gacchati   vā   āpatti  dukkaṭassa  .  āmasati
āpatti   dukkaṭassa   .   phandāpeti   āpatti  thullaccayassa  .  ṭhānā
cāveti   āpatti   pārājikassa   .   nāvaṃ  avaharissāmīti  theyyacitto
dutiyaṃ   vā   pariyesati   gacchati   vā   āpatti  dukkaṭassa  .  āmasati
āpatti   dukkaṭassa   .   phandāpeti   āpatti  thullaccayassa  .  bandhanaṃ
moceti    āpatti    dukkaṭassa    .    bandhanaṃ   mocetvā   āmasati
āpatti   dukkaṭassa   .   phandāpeti   āpatti   thullaccayassa  .  uddhaṃ
vā   adho   vā   tiriyaṃ   vā   antamaso   kesaggamattampi  saṅkāmeti
āpatti pārājikassa.
     [97]   Yānaṃ  nāma  vayhaṃ  ratho  sakaṭaṃ  sandamānikā  .  yānaṭṭhaṃ
nāma   bhaṇḍaṃ   yāne   nikkhittaṃ  hoti  .  yānaṭṭhaṃ  bhaṇḍaṃ  avaharissāmīti
theyyacitto   dutiyaṃ   vā  pariyesati  gacchati  vā  āpatti  dukkaṭassa .
Āmasati   āpatti   dukkaṭassa   .  phandāpeti  āpatti  thullaccayassa .
Ṭhānā    cāveti    āpatti   pārājikassa   .   yānaṃ   avaharissāmīti
theyyacitto     dutiyaṃ    vā    pariyesati    gacchati    vā    āpatti
dukkaṭassa   .   āmasati   āpatti   dukkaṭassa   .  phandāpeti  āpatti
thullaccayassa. Ṭhānā cāveti āpatti pārājikassa.
     [98]  Bhāro  nāma  sīsabhāro  khandhabhāro  kaṭibhāro olambako.
Sīse   bhāraṃ   theyyacitto   āmasati  āpatti  dukkaṭassa  .  phandāpeti
āpatti   thullaccayassa   .   khandhaṃ  oropeti  āpatti  pārājikassa .
Khandhe   bhāraṃ   theyyacitto  āmasati  āpatti  dukkaṭassa  .  phandāpeti
āpatti   thullaccayassa   .   kaṭiṃ   oropeti  āpatti  pārājikassa .
Kaṭiyā   bhāraṃ   theyyacitto  āmasati  āpatti  dukkaṭassa  .  phandāpeti
āpatti   thullaccayassa   .   hatthena  gaṇhāti  āpatti  pārājikassa .
Hatthe   bhāraṃ   theyyacitto   bhūmiyaṃ   nikkhipati  āpatti  pārājikassa .
Theyyacitto bhūmito gaṇhāti āpatti pārājikassa.
     [99]   Ārāmo   nāma  pupphārāmo  phalārāmo  .  ārāmaṭṭhaṃ
nāma    bhaṇḍaṃ   ārāme   catūhi   ṭhānehi   nikkhittaṃ   hoti   bhummaṭṭhaṃ
thalaṭṭhaṃ   ākāsaṭṭhaṃ   vehāsaṭṭhaṃ   .   ārāmaṭṭhaṃ   bhaṇḍaṃ  avaharissāmīti
theyyacitto   dutiyaṃ   vā  pariyesati  gacchati  vā  āpatti  dukkaṭassa .
Āmasati   āpatti   dukkaṭassa   .  phandāpeti  āpatti  thullaccayassa .
Ṭhānā  cāveti  āpatti  pārājikassa  .  tattha  jātakaṃ  mūlaṃ vā tacaṃ vā
pattaṃ  vā  pupphaṃ  vā  phalaṃ  vā  pañcamāsakaṃ  vā  atirekapañcamāsakaṃ  vā
agghanakaṃ   theyyacitto   āmasati   āpatti   dukkaṭassa   .   phandāpeti
āpatti   thullaccayassa   .   ṭhānā   cāveti  āpatti  pārājikassa .
Ārāmaṃ   abhiyuñjati   āpatti  dukkaṭassa  .  sāmikassa  vimatiṃ  uppādeti
āpatti   thullaccayassa   .   sāmiko  na  mayhaṃ  bhavissatīti  dhuraṃ  nikkhipati
āpatti   pārājikassa   .   dhammaṃ   caranto  sāmikaṃ  parājeti  āpatti
pārājikassa. Dhammaṃ caranto parajati āpatti thullaccayassa.
     [100]   Vihāraṭṭhaṃ  nāma  bhaṇḍaṃ  vihāre  catūhi  ṭhānehi  nikkhittaṃ
hoti   bhummaṭṭhaṃ   thalaṭṭhaṃ   ākāsaṭṭhaṃ   vehāsaṭṭhaṃ   .  vihāraṭṭhaṃ  bhaṇḍaṃ
avaharissāmīti   theyyacitto   dutiyaṃ  vā  pariyesati  gacchati  vā  āpatti
dukkaṭassa   .   āmasati   āpatti   dukkaṭassa   .  phandāpeti  āpatti
thullaccayassa   .   ṭhānā   cāveti   āpatti   pārājikassa  .  vihāraṃ
abhiyuñjati    āpatti    dukkaṭassa    .   sāmikassa   vimatiṃ   uppādeti
āpatti   thullaccayassa   .   sāmiko  na  mayhaṃ  bhavissatīti  dhuraṃ  nikkhipati
āpatti   pārājikassa   .   dhammaṃ   caranto  sāmikaṃ  parājeti  āpatti
pārājikassa. Dhammaṃ caranto parajati āpatti thullaccayassa.
     [101]   Khettaṃ   nāma   yattha   pubbaṇṇaṃ   vā   aparaṇṇaṃ   vā
jāyati   .   khettaṭṭhaṃ   nāma   bhaṇḍaṃ  khette  catūhi  ṭhānehi  nikkhittaṃ
hoti   bhummaṭṭhaṃ   thalaṭṭhaṃ   ākāsaṭṭhaṃ   vehāsaṭṭhaṃ   .  khettaṭṭhaṃ  bhaṇḍaṃ
avaharissāmīti   theyyacitto   dutiyaṃ  vā  pariyesati  gacchati  vā  āpatti
dukkaṭassa   .   āmasati   āpatti   dukkaṭassa   .  phandāpeti  āpatti
thullaccayassa  .  ṭhānā  cāveti  āpatti  pārājikassa  .  tattha  jātakaṃ
pubbaṇṇaṃ    vā    aparaṇṇaṃ   vā   pañcamāsakaṃ   vā   atirekapañcamāsakaṃ
vā    agghanakaṃ    theyyacitto    āmasati    āpatti    dukkaṭassa  .
Phandāpeti    āpatti    thullaccayassa   .   ṭhānā   cāveti   āpatti
pārājikassa    .    khettaṃ    abhiyuñjati    āpatti    dukkaṭassa   .
Sāmikassa    vimatiṃ    uppādeti   āpatti   thullaccayassa   .   sāmiko
Na   mayhaṃ   bhavissatīti   dhuraṃ   nikkhipati   āpatti  pārājikassa  .  dhammaṃ
caranto   sāmikaṃ   parājeti   āpatti   pārājikassa  .  dhammaṃ  caranto
parajati  āpatti  thullaccayassa  .  khīlaṃ  vā  rajjuṃ  vā  vatiṃ  vā mariyādaṃ
vā  saṅkāmeti  āpatti  dukkaṭassa  .  ekaṃ  payogaṃ  anāgate  āpatti
thullaccayassa. Tasmiṃ payoge āgate āpatti pārājikassa.
     [102]  Vatthu  nāma  ārāmavatthu  vihāravatthu. Vatthuṭṭhaṃ nāma bhaṇḍaṃ
vatthusmiṃ   catūhi   ṭhānehi   nikkhittaṃ   hoti  bhummaṭṭhaṃ  thalaṭṭhaṃ  ākāsaṭṭhaṃ
vehāsaṭṭhaṃ   .   vatthuṭṭhaṃ   bhaṇḍaṃ  avaharissāmīti  theyyacitto  dutiyaṃ  vā
pariyesati   gacchati   vā   āpatti   dukkaṭassa   .   āmasati   āpatti
dukkaṭassa   .   phandāpeti   āpatti   thullaccayassa  .  ṭhānā  cāveti
āpatti   pārājikassa   .   vatthuṃ   abhiyuñjati   āpatti   dukkaṭassa .
Sāmikassa   vimatiṃ   uppādeti   āpatti   thullaccayassa   .  sāmiko  na
mayhaṃ   bhavissatīti  dhuraṃ  nikkhipati  āpatti  pārājikassa  .  dhammaṃ  caranto
sāmikaṃ   parājeti   āpatti   pārājikassa   .   dhammaṃ  caranto  parajati
āpatti  thullaccayassa  .  khīlaṃ  vā  rajjuṃ  vā  vatiṃ  vā   pākāraṃ  vā
saṅkāmeti   āpatti   dukkaṭassa   .   ekaṃ  payogaṃ  anāgate  āpatti
thullaccayassa. Tasmiṃ payoge āgate āpatti pārājikassa.
     [103]   Gāmaṭṭhaṃ   nāma   bhaṇḍaṃ  gāme  catūhi  ṭhānehi  nikkhittaṃ
Hoti    bhummaṭṭhaṃ    thalaṭṭhaṃ    ākāsaṭṭhaṃ    vehāsaṭṭhaṃ    .   gāmaṭṭhaṃ
bhaṇḍaṃ    avaharissāmīti    theyyacitto   dutiyaṃ   vā   pariyesati   gacchati
vā    āpatti    dukkaṭassa    .   āmasati   āpatti   dukkaṭassa  .
Phandāpeti    āpatti    thullaccayassa   .   ṭhānā   cāveti   āpatti
pārājikassa.
     [104]   Araññaṃ  nāma  yaṃ  manussānaṃ  pariggahitaṃ  hoti  etaṃ  1-
araññaṃ   .   araññaṭṭhaṃ   nāma   bhaṇḍaṃ  araññe  catūhi  ṭhānehi  nikkhittaṃ
hoti   bhummaṭṭhaṃ   thalaṭṭhaṃ   ākāsaṭṭhaṃ   vehāsaṭṭhaṃ   .  araññaṭṭhaṃ  bhaṇḍaṃ
avaharissāmīti   theyyacitto   dutiyaṃ  vā  pariyesati  gacchati  vā  āpatti
dukkaṭassa   .   āmasati   āpatti   dukkaṭassa   .  phandāpeti  āpatti
thullaccayassa  .  ṭhānā  cāveti  āpatti  pārājikassa  .  tattha  jātakaṃ
kaṭṭhaṃ   vā  lataṃ  vā  tiṇaṃ  vā  pañcamāsakaṃ  vā  atirekapañcamāsakaṃ  vā
agghanakaṃ   theyyacitto   āmasati   āpatti   dukkaṭassa   .   phandāpeti
āpatti thullaccayassa. Ṭhānā cāveti āpatti pārājikassa.
     [105]   Udakaṃ  nāma  bhājanagataṃ  vā  hoti  pokkharaṇiyaṃ  2-
taḷāke   vā   .   theyyacitto   āmasati  3-  āpatti  dukkaṭassa .
Phandāpeti    āpatti    thullaccayassa   .   ṭhānā   cāveti   āpatti
@Footnote: 1 Yu. Ma. taṃ. 2 Yu. Ma. pokkharaṇiyā. 3 Yu. Ma. taṃ theyyacitto āmasati.
Pārājikassa    .    attano   bhājanaṃ   pavesetvā   pañcamāsakaṃ   vā
atirekapañcamāsakaṃ    vā    agghanakaṃ    udakaṃ    theyyacitto    āmasati
āpatti   dukkaṭassa   .   phandāpeti  āpatti  thullaccayassa  .  attano
bhājanagataṃ   karoti   āpatti   pārājikassa  .  mariyādaṃ  chindati  āpatti
dukkaṭassa   .   mariyādaṃ   chinditvā   pañcamāsakaṃ  vā  atirekapañcamāsakaṃ
vā   agghanakaṃ  udakaṃ  nikkhāmeti  āpatti  pārājikassa  .  atirekamāsakaṃ
vā  ūnapañcamāsakaṃ  vā  agghanakaṃ  udakaṃ  nikkhāmeti āpatti thullaccayassa.
Māsakaṃ vā ūnamāsakaṃ vā agghanakaṃ  udakaṃ nikkhāmeti āpatti dukkaṭassa.
     [106]  Dantapoṇaṃ  nāma  chinnaṃ  vā  acchinnaṃ  vā  .  pañcamāsakaṃ
vā   atirekapañcamāsakaṃ   vā   agghanakaṃ   theyyacitto  āmasati  āpatti
dukkaṭassa   .   phandāpeti   āpatti   thullaccayassa  .  ṭhānā  cāveti
āpatti pārājikassa.
     [107]   Vanappati  nāma  yo  manussānaṃ  pariggahito  hoti  rukkho
paribhogo  .  theyyacitto  chindati  pahāre  pahāre  āpatti dukkaṭassa.
Ekaṃ  pahāraṃ  anāgate  āpatti  thullaccayassa  .  tasmiṃ  pahāre āgate
āpatti pārājikassa.
     [108]   Haraṇakaṃ   nāma   aññassa  haraṇakaṃ  bhaṇḍaṃ  .  theyyacitto
āmasati   āpatti   dukkaṭassa   .  phandāpeti  āpatti  thullaccayassa .
Ṭhānā     cāveti     āpatti     pārājikassa    .    sahabhaṇḍahārakaṃ
Nessāmīti   paṭhamaṃ   pādaṃ   saṅkāmeti   āpatti  thullaccayassa  .  dutiyaṃ
pādaṃ   saṅkāmeti   āpatti   pārājikassa  .  patitaṃ  bhaṇḍaṃ  gahessāmīti
pātāpeti   āpatti   dukkaṭassa   .   patitaṃ   bhaṇḍaṃ   pañcamāsakaṃ   vā
atirekapañcamāsakaṃ    vā    agghanakaṃ    theyyacitto   āmasati   āpatti
dukkaṭassa   .   phandāpeti   āpatti   thullaccayassa  .  ṭhānā  cāveti
āpatti pārājikassa.
     [109]   Upanidhi  nāma  upanikkhittaṃ  bhaṇḍaṃ  .  dehi  me  bhaṇḍanti
vuccamāno    nāhaṃ    gaṇhāmīti    bhaṇati    āpatti    dukkaṭassa   .
Sāmikassa    vimatiṃ    uppādeti   āpatti   thullaccayassa   .   sāmiko
na   mayhaṃ   dassatīti   dhuraṃ   nikkhipati   āpatti   pārājikassa  .  dhammaṃ
caranto   sāmikaṃ   parājeti   āpatti   pārājikassa  .  dhammaṃ  caranto
parajati āpatti thullaccayassa.
     [110]   Suṅkaghātaṃ   nāma   raññā   ṭhapitaṃ   hoti   pabbatakhaṇḍe
vā  nadītitthe  vā  gāmadvāre  vā  atra  paviṭṭhassa  suṅkaṃ gaṇhantūti.
Tatra   pavisitvā   rājagghaṃ   bhaṇḍaṃ   pañcamāsakaṃ   vā  atirekapañcamāsakaṃ
vā   agghanakaṃ   theyyacitto  āmasati  āpatti  dukkaṭassa  .  phandāpeti
āpatti    thullaccayassa    .    paṭhamaṃ   pādaṃ   suṅkaghātaṃ   atikkāmeti
āpatti    thullaccayassa    .    dutiyaṃ    pādaṃ   atikkāmeti   āpatti
pārājikassa    .    antosuṅkaghāte    ṭhito    bahisuṅkaghātaṃ   pāteti
āpatti pārājikassa. Suṅkaṃ pariharati āpatti dukkaṭassa.
     [111]   Pāṇo   nāma   manussapāṇo   vuccati   .  theyyacitto
āmasati   āpatti   dukkaṭassa   .  phandāpeti  āpatti  thullaccayassa .
Ṭhānā    cāveti    āpatti    pārājikassa   .   padasā   nessāmīti
paṭhamaṃ    pādaṃ   saṅkāmeti   āpatti   thullaccayassa   .   dutiyaṃ   pādaṃ
saṅkāmeti āpatti pārājikassa.
     [112]  Apadaṃ  nāma  ahi macchā. Pañcamāsakaṃ vā atirekapañcamāsakaṃ
vā   agghanakaṃ   theyyacitto  āmasati  āpatti  dukkaṭassa  .  phandāpeti
āpatti thullaccayassa. Ṭhānā cāveti āpatti pārājikassa.
     [113]  Dvipadaṃ  nāma  manussā  pakkhajātā . Theyyacitto āmasati
āpatti   dukkaṭassa   .   phandāpeti   āpatti  thullaccayassa  .  ṭhānā
cāveti   āpatti   pārājikassa   .   padasā   nessāmīti  paṭhamaṃ  pādaṃ
saṅkāmeti   āpatti   thullaccayassa  .  dutiyaṃ  pādaṃ  saṅkāmeti  āpatti
pārājikassa.
     [114]   Catuppadaṃ   nāma  hatthī  assā  oṭṭhā  goṇā  gadrabhā
pasukā   .   theyyacitto   āmasati   āpatti  dukkaṭassa  .  phandāpeti
āpatti   thullaccayassa   .   ṭhānā   cāveti  āpatti  pārājikassa .
Padasā   nessāmīti   paṭhamaṃ   pādaṃ  saṅkāmeti  āpatti  thullaccayassa .
Dutiyaṃ    pādaṃ   saṅkāmeti   āpatti   thullaccayassa   .   tatiyaṃ   pādaṃ
saṅkāmeti    āpatti    thullaccayassa   .   catutthaṃ   pādaṃ   saṅkāmeti
Āpatti pārājikassa.
     [115]   Bahuppadaṃ   nāma   vicchikā  satapadī  uccāliṅgapāṇakā .
Pañcamāsakaṃ    vā    atirekapañcamāsakaṃ    vā    agghanakaṃ   theyyacitto
āmasati   āpatti   dukkaṭassa   .  phandāpeti  āpatti  thullaccayassa .
Ṭhānā    cāveti    āpatti    pārājikassa   .   padasā   nessāmīti
saṅkāmeti   pade   pade   āpatti   thullaccayassa   .   pacchimaṃ   pādaṃ
saṅkāmeti āpatti pārājikassa.
     [116]   Ocarako  nāma  bhaṇḍaṃ  ocaritvā  ācikkhati  itthannāmaṃ
bhaṇḍaṃ  avaharāti  āpatti  dukkaṭassa  .  so  taṃ  bhaṇḍaṃ  avaharati  āpatti
ubhinnaṃ pārājikassa.
     [117]  Oṇirakkho  nāma  āhaṭaṃ  bhaṇḍaṃ  gopento . Pañcamāsakaṃ
vā   atirekapañcamāsakaṃ   vā   agghanakaṃ   theyyacitto  āmasati  āpatti
dukkaṭassa   .   phandāpeti   āpatti   thullaccayassa  .  ṭhānā  cāveti
āpatti pārājikassa.
     [118]   Saṃvidhāvahāro  nāma  sambahulā  saṃvidahitvā  eko  bhaṇḍaṃ
avaharati āpatti sabbesaṃ pārājikassa.
     [119]   Saṅketakammaṃ   nāma   saṅketaṃ   karoti   purebhattaṃ  vā
pacchābhattaṃ   vā   rattiṃ   vā   divā  vā  tena  saṅketena  taṃ  bhaṇḍaṃ
avaharāti    āpatti    dukkaṭassa   .   tena   saṅketena   taṃ   bhaṇḍaṃ
avaharati   āpatti   ubhinnaṃ   pārājikassa   .   taṃ  saṅketaṃ  pure  vā
Pacchā   vā   taṃ   bhaṇḍaṃ   avaharati   mūlaṭṭhassa   anāpatti  avahārakassa
āpatti pārājikassa.
     [120]  Nimittakammaṃ  nāma  nimittaṃ  karoti  akkhiṃ  vā  nikkhanissāmi
bhamukaṃ   vā   ukkhipissāmi   sīsaṃ   vā  ukkhipissāmi  tena  nimittena  taṃ
bhaṇḍaṃ   avaharāti   āpatti   dukkaṭassa   .   tena  nimittena  taṃ  bhaṇḍaṃ
avaharati  āpatti  ubhinnaṃ  pārājikassa  .  taṃ  nimittaṃ  pure  vā  pacchā
vā   taṃ   bhaṇḍaṃ   avaharati   mūlaṭṭhassa   anāpatti  avahārakassa  āpatti
pārājikassa.



             The Pali Tipitaka in Roman Character Volume 1 page 87-99. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=90&items=31              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=90&items=31&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=90&items=31              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=90&items=31              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=90              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=7842              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=7842              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :