ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [84]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhū  rajakattharaṇaṃ
gantvā   rajakabhaṇḍikaṃ   avaharitvā   ārāmaṃ   avaharitvā   bhājesuṃ  .
Bhikkhū    evamāhaṃsu    mahāpuññattha    tumhe   āvuso   bahuṃ   tumhākaṃ
cīvaraṃ   uppannanti   .   kuto   āvuso   amhākaṃ   puññaṃ  idāni  mayaṃ
rajakattharaṇaṃ    gantvā    rajakabhaṇḍikaṃ   avaharimhāti   .   nanu   āvuso
bhagavatā    sikkhāpadaṃ    paññattaṃ   kissa   tumhe   āvuso   rajakabhaṇḍikaṃ
Avaharitthāti   .   saccaṃ   āvuso   bhagavatā   sikkhāpadaṃ  paññattaṃ  tañca
kho   gāme   no   araññeti   .   nanu   āvuso   tatheva  taṃ  hoti
ananucchavikaṃ    āvuso    ananulomikaṃ    appaṭirūpaṃ   assāmaṇakaṃ   akappiyaṃ
akaraṇīyaṃ   kathaṃ   hi   nāma   tumhe   āvuso   rajakabhaṇḍikaṃ   avaharissatha
netaṃ  āvuso  appasannānaṃ  vā  pasādāya  pasannānaṃ  vā  bhiyyobhāvāya
athakhvetaṃ    āvuso    appasannānañceva    appasādāya    pasannānañca
ekaccānaṃ   aññathattāyāti   .   athakho   te  bhikkhū  chabbaggiye  bhikkhū
anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ.
     {84.1}  Athakho  bhagavā  etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā  chabbaggiye  bhikkhū  paṭipucchi  saccaṃ  kira  tumhe  bhikkhave
rajakattharaṇaṃ   gantvā   rajakabhaṇḍikaṃ   avaharitthāti   .  saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā   ananucchavikaṃ   moghapurisā  ananulomikaṃ  appaṭirūpaṃ
assāmaṇakaṃ   akappiyaṃ   akaraṇīyaṃ   kathaṃ   hi   nāma   tumhe   moghapurisā
rajakabhaṇḍikaṃ     avaharissatha    netaṃ    moghapurisā    appasannānaṃ    vā
pasādāya .pe. Pasannānañca ekaccānaṃ aññathattāyāti.
     {84.2}  Athakho  bhagavā chabbaggiye bhikkhū anekapariyāyena vigarahitvā
dubbharatāya   .pe.   viriyārambhassa   vaṇṇaṃ  bhāsitvā  bhikkhūnaṃ  tadanucchavikaṃ
tadanulomikaṃ   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   .pe.  evañca
pana   bhikkhave   imaṃ   sikkhāpadaṃ   uddiseyyātha  yo  pana  bhikkhu  gāmā
vā    araññā    vā   adinnaṃ   theyyasaṅkhātaṃ   ādiyeyya   yathārūpe
Adinnādāne   rājāno   coraṃ  gahetvā  haneyyuṃ  vā  bandheyyuṃ  vā
pabbājeyyuṃ    vā   corosi   bālosi   mūḷhosi   thenosīti   tathārūpaṃ
bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāsoti.



             The Pali Tipitaka in Roman Character Volume 1 page 83-85. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=84&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=84&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=84&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=84&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=84              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=7524              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=7524              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :