ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [633]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  āyasmā  udāyi
sāvatthiyaṃ   kulupako   hoti   bahukāni  kulāni  upasaṅkamati  .  tena  kho
pana    samayena    āyasmato    udāyissa    upaṭṭhākakulassa   kumārikā
aññatarassa   kulassa   kumārakassa   dinnā   hoti   .  athakho  āyasmā
udāyi   pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   yena   taṃ   kulaṃ
tenupasaṅkami   upasaṅkamitvā   manusse  pucchi  kahaṃ  itthannāmāti  .  te
evamāhaṃsu  dinnā  bhante  amukassa  kulassa  kumārakassāti  .  tampi  kho
kulaṃ  āyasmato  udāyissa  upaṭṭhākaṃ  hoti  .  athakho  āyasmā  udāyi
yena    taṃ   kulaṃ   tenupasaṅkami   upasaṅkamitvā   manusse   pucchi   kahaṃ
itthannāmāti   .   esayya   ovarake  nisinnāti  .  athakho  āyasmā
udāyi    yena   sā   kumārikā   tenupasaṅkami   upasaṅkamitvā   tassā
kumārikāya  saddhiṃ  eko  ekāya  raho  paṭicchanne āsane alaṅkammaniye
nisajjaṃ kappesi kālayuttaṃ samullapanto kālayuttaṃ dhammaṃ bhaṇanto.
     [634]  Tena  kho  pana  samayena  visākhā  migāramātā  bahuputtā
hoti    bahunattā    arogaputtā    aroganattā   abhimaṅgalasammatā  .

--------------------------------------------------------------------------------------------- page432.

Manussā yaññesu chaṇesu ussavesu visākhaṃ migāramātaraṃ paṭhamaṃ bhojenti . athakho visākhā migāramātā nimantitā taṃ kulaṃ agamāsi. Addasā kho visākhā migāramātā āyasmantaṃ udāyiṃ tassā kumārikāya saddhiṃ ekaṃ ekāya raho paṭicchanne āsane alaṅkammaniye nisinnaṃ disvāna āyasmantaṃ udāyiṃ etadavoca idaṃ bhante nacchannaṃ nappaṭirūpaṃ yaṃ ayyo mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappeti kiñcāpi bhante ayyo anatthiko tena dhammena apica dussaddhāpayā appasannā manussāti . Evaṃpi kho āyasmā udāyi visākhāya migāramātuyā vuccamāno nādiyi . athakho visākhā migāramātā nikkhamitvā bhikkhūnaṃ etamatthaṃ ārocesi . ye te bhikkhū appicchā santuṭṭhā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā udāyi mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappessatīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira tvaṃ udāyi mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappesīti . Saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisa ananulomikaṃ .pe. kathaṃ hi nāma tvaṃ moghapurisa mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappessasi netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. evañca pana

--------------------------------------------------------------------------------------------- page433.

Bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {634.1} yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappeyya tamenaṃ saddheyyavacasā upāsikā disvā tiṇṇaṃ dhammānaṃ aññatarena vadeyya pārājikena vā saṅghādisesena vā pācittiyena vā nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo pārājikena vā saṅghādisesena vā pācittiyena vā yena vā sā saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo . Ayaṃ dhammo aniyatoti.


             The Pali Tipitaka in Roman Character Volume 1 page 431-433. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=633&items=2&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=633&items=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=631&items=2&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=631&items=2&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=631              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3136              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3136              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :