ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [598]   So   bhikkhu   samanubhāsitabbo  .  evañca  pana  bhikkhave
samanubhāsitabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {598.1}   suṇātu   me  bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu
samaggassa  saṅghassa  bhedāya  parakkamati  .  so  taṃ vatthuṃ nappaṭinissajjati.
Yadi    saṅghassa   pattakallaṃ   saṅgho   itthannāmaṃ   bhikkhuṃ   samanubhāseyya
tassa vatthussa paṭinissaggāya. Esā ñatti.
     {598.2}  Suṇātu  me bhante saṅgho ayaṃ itthannāmo bhikkhu samaggassa
saṅghassa  bhedāya  parakkamati  .  so  taṃ  vatthuṃ  nappaṭinissajjati . Saṅgho
itthannāmaṃ    bhikkhuṃ    samanubhāsati   tassa   vatthussa   paṭinissaggāya  .
Yassāyasmato    khamati    itthannāmassa    bhikkhuno   samanubhāsanā   tassa
vatthussa paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya.
     {598.3} Dutiyampi etamatthaṃ vadāmi .pe. Tatiyampi etamatthaṃ vadāmi.
Suṇātu   me  bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu  samaggassa  saṅghassa
bhedāya   parakkamati   .   so   taṃ   vatthuṃ   nappaṭinissajjati  .  saṅgho
itthannāmaṃ    bhikkhuṃ    samanubhāsati   tassa   vatthussa   paṭinissaggāya  .

--------------------------------------------------------------------------------------------- page404.

Yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya. {598.4} Samanubhaṭṭho saṅghena itthannāmo bhikkhu tassa vatthussa paṭinissaggāya. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [599] Ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantassa ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭippassambhanti . Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti. [600] Dhammakamme dhammakammasaññī nappaṭinissajjati āpatti saṅghādisesassa . dhammakamme vematiko nappaṭinissajjati āpatti saṅghādisesassa . dhammakamme adhammakammasaññī nappaṭinissajjati āpatti saṅghādisesassa . adhammakamme dhammakammasaññī āpatti dukkaṭassa . adhammakamme vematiko āpatti dukkaṭassa . adhammakamme adhammakammasaññī āpatti dukkaṭassa. [601] Anāpatti asamanubhāsantassa paṭinissajjantassa ummattakassa 1- ādikammikassāti. Dasamasaṅghādisesaṃ niṭṭhitaṃ. -------------- @Footnote: 1 ito paraṃ yuropiyapotthakeyeva khittacittassa vedanaṭṭassāti dissati.

--------------------------------------------------------------------------------------------- page405.

Ekādasamasaṅghādisesaṃ [602] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena devadatto saṅghabhedāya parakkamati cakkabhedāya . bhikkhū evamāhaṃsu adhammavādī devadatto avinayavādī devadatto kathaṃ hi nāma devadatto saṅghabhedāya parakkamissati cakkabhedāyāti . evaṃ vutte kokāliko kaṭamorakatissako khaṇḍadeviyā putto samuddadatto te bhikkhū etadavocuṃ mā āyasmanto evaṃ avacuttha dhammavādī devadatto vinayavādī devadatto amhākañca devadatto chandañca ruciñca ādāya voharati jānāti no bhāsati amhākampetaṃ khamatīti . ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū devadattassa saṅghabhedāya parakkamantassa anuvattakā bhavissanti vaggavādakāti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave bhikkhū devadattassa saṅghabhedāya parakkamantassa anuvattakā vaggavādakāti . saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ .pe. kathaṃ hi nāma te bhikkhave moghapurisā devadattassa saṅghabhedāya parakkamantassa anuvattakā bhavissanti vaggavādakā

--------------------------------------------------------------------------------------------- page406.

Netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {602.1} tasseva kho pana bhikkhussa bhikkhū honti anuvattakā vaggavādakā eko vā dve vā tayo vā te evaṃ vadeyyuṃ mā āyasmanto etaṃ bhikkhuṃ kiñci avacuttha dhammavādī ceso bhikkhu vinayavādī ceso bhikkhu amhākañceso bhikkhu chandañca ruciñca ādāya voharati jānāti no bhāsati amhākampetaṃ khamatīti . te bhikkhū bhikkhūhi evamassu vacanīyā mā āyasmanto evaṃ avacuttha na ceso bhikkhu dhammavādī na ceso bhikkhu vinayavādī mā āyasmantānampi saṅghabhedo ruccittha sametāyasmantānaṃ saṅghena samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatīti . evañca te bhikkhū bhikkhūhi vuccamānā tatheva paggaṇheyyuṃ te bhikkhū bhikkhūhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya . yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyyuṃ iccetaṃ kusalaṃ no ce paṭinissajjeyyuṃ saṅghādisesoti. [603] Tasseva kho panāti tassa saṅghabhedakassa bhikkhuno . Bhikkhū hontīti aññe bhikkhū honti . anuvattakāti yaṃdiṭṭhiko hoti yaṃkhantiko yaṃruciko tepi taṃdiṭṭhikā honti taṃkhantikā taṃrucikā . Vaggavādakāti tassa vaṇṇāya pakkhāya ṭhitā honti . eko vā dve vā tayo vāti eko vā hoti dve vā tayo vā te evaṃ vadeyyuṃ mā āyasmanto etaṃ bhikkhuṃ kiñci avacuttha dhammavādī

--------------------------------------------------------------------------------------------- page407.

Ceso bhikkhu vinayavādī ceso bhikkhu amhākañceso bhikkhu chandañca ruciñca ādāya voharati jānāti no bhāsati amhākampetaṃ khamatīti. [604] Te bhikkhūti ye te anuvattakā bhikkhū. Bhikkhūhīti aññehi bhikkhūhi . ye passanti ye suṇanti tehi vattabbā mā āyasmanto evaṃ avacuttha na ceso bhikkhu dhammavādī na ceso bhikkhu vinayavādī mā āyasmantānampi saṅghabhedo ruccittha sametāyasmantānaṃ saṅghena samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatīti . dutiyampi vattabbā tatiyampi vattabbā . sace paṭinissajjanti iccetaṃ kusalaṃ no ce paṭinissajjanti āpatti dukkaṭassa . sutvā na vadanti āpatti dukkaṭassa . te bhikkhū saṅghamajjhaṃpi ākaḍḍhitvā vattabbā mā āyasmanto evaṃ avacuttha na ceso bhikkhu dhammavādī na ceso bhikkhu vinayavādī mā āyasmantānampi saṅghabhedo ruccittha sametāyasmantānaṃ saṅghena samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatīti . dutiyampi vattabbā tatiyampi vattabbā . Sace paṭinissajjanti iccetaṃ kusalaṃ no ce paṭinissajjanti āpatti dukkaṭassa.


             The Pali Tipitaka in Roman Character Volume 1 page 403-407. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=598&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=598&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=596&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=596&items=7&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=596              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=2371              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=2371              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :