ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [598]   So   bhikkhu   samanubhāsitabbo  .  evañca  pana  bhikkhave
samanubhāsitabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
     {598.1}   suṇātu   me  bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu
samaggassa  saṅghassa  bhedāya  parakkamati  .  so  taṃ vatthuṃ nappaṭinissajjati.
Yadi    saṅghassa   pattakallaṃ   saṅgho   itthannāmaṃ   bhikkhuṃ   samanubhāseyya
tassa vatthussa paṭinissaggāya. Esā ñatti.
     {598.2}  Suṇātu  me bhante saṅgho ayaṃ itthannāmo bhikkhu samaggassa
saṅghassa  bhedāya  parakkamati  .  so  taṃ  vatthuṃ  nappaṭinissajjati . Saṅgho
itthannāmaṃ    bhikkhuṃ    samanubhāsati   tassa   vatthussa   paṭinissaggāya  .
Yassāyasmato    khamati    itthannāmassa    bhikkhuno   samanubhāsanā   tassa
vatthussa paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya.
     {598.3} Dutiyampi etamatthaṃ vadāmi .pe. Tatiyampi etamatthaṃ vadāmi.
Suṇātu   me  bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu  samaggassa  saṅghassa
bhedāya   parakkamati   .   so   taṃ   vatthuṃ   nappaṭinissajjati  .  saṅgho
itthannāmaṃ    bhikkhuṃ    samanubhāsati   tassa   vatthussa   paṭinissaggāya  .
Yassāyasmato    khamati    itthannāmassa    bhikkhuno   samanubhāsanā   tassa
vatthussa paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya.
     {598.4}  Samanubhaṭṭho  saṅghena  itthannāmo  bhikkhu  tassa  vatthussa
paṭinissaggāya. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [599]    Ñattiyā    dukkaṭaṃ    dvīhi   kammavācāhi   thullaccayā
kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantassa
ñattiyā   dukkaṭaṃ   dvīhi   kammavācāhi   thullaccayā   paṭippassambhanti .
Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti.
     [600]    Dhammakamme    dhammakammasaññī   nappaṭinissajjati   āpatti
saṅghādisesassa    .   dhammakamme   vematiko   nappaṭinissajjati   āpatti
saṅghādisesassa     .    dhammakamme    adhammakammasaññī    nappaṭinissajjati
āpatti    saṅghādisesassa    .   adhammakamme   dhammakammasaññī   āpatti
dukkaṭassa  .  adhammakamme  vematiko  āpatti  dukkaṭassa  .  adhammakamme
adhammakammasaññī āpatti dukkaṭassa.
     [601]  Anāpatti  asamanubhāsantassa paṭinissajjantassa ummattakassa 1-
ādikammikassāti.
                               Dasamasaṅghādisesaṃ niṭṭhitaṃ.
                                         --------------
@Footnote: 1 ito paraṃ yuropiyapotthakeyeva khittacittassa vedanaṭṭassāti dissati.
                                 Ekādasamasaṅghādisesaṃ
     [602]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe   .   tena   kho  pana  samayena  devadatto  saṅghabhedāya
parakkamati   cakkabhedāya   .   bhikkhū   evamāhaṃsu  adhammavādī  devadatto
avinayavādī  devadatto  kathaṃ  hi  nāma  devadatto saṅghabhedāya parakkamissati
cakkabhedāyāti  .  evaṃ  vutte  kokāliko  kaṭamorakatissako khaṇḍadeviyā
putto  samuddadatto  te  bhikkhū  etadavocuṃ  mā āyasmanto evaṃ avacuttha
dhammavādī   devadatto   vinayavādī   devadatto   amhākañca   devadatto
chandañca   ruciñca   ādāya  voharati  jānāti  no  bhāsati  amhākampetaṃ
khamatīti  .  ye  te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti
kathaṃ  hi  nāma  bhikkhū  devadattassa  saṅghabhedāya  parakkamantassa  anuvattakā
bhavissanti   vaggavādakāti   .   athakho   te   bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ  .  athakho  bhagavā  etasmiṃ  nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā  bhikkhū  paṭipucchi  saccaṃ  kira  bhikkhave  bhikkhū  devadattassa
saṅghabhedāya    parakkamantassa    anuvattakā    vaggavādakāti   .   saccaṃ
bhagavāti    .   vigarahi   buddho   bhagavā   ananucchavikaṃ   bhikkhave   tesaṃ
moghapurisānaṃ   .pe.  kathaṃ  hi  nāma  te  bhikkhave moghapurisā devadattassa
saṅghabhedāya     parakkamantassa    anuvattakā    bhavissanti    vaggavādakā
Netaṃ    bhikkhave    appasannānaṃ    vā    pasādāya   .pe.   evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {602.1}   tasseva  kho  pana  bhikkhussa  bhikkhū  honti  anuvattakā
vaggavādakā eko vā dve vā tayo vā te evaṃ vadeyyuṃ mā āyasmanto
etaṃ  bhikkhuṃ  kiñci  avacuttha  dhammavādī  ceso  bhikkhu vinayavādī ceso bhikkhu
amhākañceso   bhikkhu   chandañca  ruciñca  ādāya  voharati  jānāti  no
bhāsati   amhākampetaṃ  khamatīti  .  te  bhikkhū  bhikkhūhi  evamassu  vacanīyā
mā  āyasmanto  evaṃ  avacuttha  na  ceso  bhikkhu  dhammavādī  na  ceso
bhikkhu     vinayavādī    mā    āyasmantānampi    saṅghabhedo    ruccittha
sametāyasmantānaṃ  saṅghena  samaggo  hi  saṅgho  sammodamāno avivadamāno
ekuddeso   phāsu  viharatīti  .  evañca  te  bhikkhū  bhikkhūhi  vuccamānā
tatheva   paggaṇheyyuṃ   te   bhikkhū   bhikkhūhi   yāvatatiyaṃ   samanubhāsitabbā
tassa  paṭinissaggāya  .  yāvatatiyañce  samanubhāsiyamānā  taṃ paṭinissajjeyyuṃ
iccetaṃ kusalaṃ no ce paṭinissajjeyyuṃ saṅghādisesoti.
     [603]   Tasseva   kho  panāti  tassa  saṅghabhedakassa  bhikkhuno .
Bhikkhū   hontīti   aññe   bhikkhū   honti   .   anuvattakāti   yaṃdiṭṭhiko
hoti  yaṃkhantiko  yaṃruciko  tepi  taṃdiṭṭhikā  honti  taṃkhantikā  taṃrucikā .
Vaggavādakāti   tassa   vaṇṇāya   pakkhāya  ṭhitā  honti  .  eko  vā
dve   vā  tayo  vāti  eko  vā  hoti  dve  vā  tayo  vā  te
evaṃ   vadeyyuṃ  mā  āyasmanto  etaṃ  bhikkhuṃ  kiñci  avacuttha  dhammavādī
Ceso   bhikkhu   vinayavādī   ceso  bhikkhu  amhākañceso  bhikkhu  chandañca
ruciñca ādāya voharati jānāti no bhāsati amhākampetaṃ khamatīti.
     [604]  Te  bhikkhūti  ye  te  anuvattakā bhikkhū. Bhikkhūhīti aññehi
bhikkhūhi  .  ye  passanti  ye  suṇanti  tehi  vattabbā  mā  āyasmanto
evaṃ  avacuttha  na  ceso  bhikkhu  dhammavādī  na  ceso bhikkhu vinayavādī mā
āyasmantānampi    saṅghabhedo    ruccittha    sametāyasmantānaṃ   saṅghena
samaggo   hi   saṅgho   sammodamāno   avivadamāno   ekuddeso  phāsu
viharatīti    .    dutiyampi   vattabbā   tatiyampi   vattabbā   .   sace
paṭinissajjanti    iccetaṃ    kusalaṃ   no   ce   paṭinissajjanti   āpatti
dukkaṭassa   .   sutvā   na   vadanti  āpatti  dukkaṭassa  .  te  bhikkhū
saṅghamajjhaṃpi     ākaḍḍhitvā    vattabbā    mā    āyasmanto    evaṃ
avacuttha   na   ceso  bhikkhu  dhammavādī  na  ceso  bhikkhu  vinayavādī  mā
āyasmantānampi    saṅghabhedo    ruccittha    sametāyasmantānaṃ   saṅghena
samaggo   hi   saṅgho   sammodamāno   avivadamāno   ekuddeso  phāsu
viharatīti  .  dutiyampi  vattabbā  tatiyampi  vattabbā . Sace paṭinissajjanti
iccetaṃ kusalaṃ no ce paṭinissajjanti āpatti dukkaṭassa.



             The Pali Tipitaka in Roman Character Volume 1 page 403-407. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=598&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=598&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=596&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=596&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=596              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=2371              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=2371              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :