ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

page367.

Aṭṭhamasaṅghādisesaṃ [540] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena āyasmatā dabbena mallaputtena jātiyā sattavassena arahattaṃ sacchikataṃ hoti yaṅkiñci sāvakena pattabbaṃ sabbaṃ tena anuppattaṃ hoti natthi cassa kiñci uttariṃ karaṇīyaṃ katassa vā paṭicayo. [541] Athakho āyasmato dabbassa mallaputtassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi mayā kho jātiyā sattavassena arahattaṃ sacchikataṃ yaṅkiñci sāvakena pattabbaṃ sabbaṃ mayā anuppattaṃ natthi ca me kiñci uttariṃ karaṇīyaṃ katassa vā paṭicayo kinnu kho ahaṃ saṅghassa veyyāvaccaṃ kareyyanti . athakho āyasmato dabbassa mallaputtassa etadahosi yannūnāhaṃ saṅghassa senāsanañca paññāpeyyaṃ bhattāni ca uddiseyyanti . athakho āyasmā dabbo mallaputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā dabbo mallaputto bhagavantaṃ etadavoca idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi mayā kho jātiyā sattavassena arahattaṃ sacchikataṃ yaṅkiñci sāvakena pattabbaṃ sabbaṃ mayā anuppattaṃ

--------------------------------------------------------------------------------------------- page368.

Natthi ca me kiñci uttariṃ karaṇīyaṃ katassa vā paṭicayo kinnu kho ahaṃ saṅghassa veyyāvaccaṃ kareyyanti tassa mayhaṃ bhante etadahosi yannūnāhaṃ saṅghassa senāsanañca paññāpeyyaṃ bhattāni ca uddiseyyanti icchāmahaṃ bhante saṅghassa senāsanañca paññāpetuṃ bhattāni ca uddisitunti . sādhu sādhu dabba tenahi tvaṃ saṅghassa senāsanañca paññāpehi bhattāni ca uddisāhīti . evaṃ bhanteti kho āyasmā dabbo mallaputto bhagavato paccassosi. [542] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave saṅgho dabbaṃ mallaputtaṃ senāsanapaññāpakañca bhattuddesakañca sammannatu . evañca pana bhikkhave sammannitabbo paṭhamaṃ dabbo yācitabbo yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {542.1} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho āyasmantaṃ dabbaṃ mallaputtaṃ senāsanapaññāpakañca bhattuddesakañca sammanneyya. Esā ñatti. {542.2} Suṇātu me bhante saṅgho saṅgho āyasmantaṃ dabbaṃ mallaputtaṃ senāsanapaññāpakañca bhattuddesakañca sammannati . yassāyasmato khamati āyasmato dabbassa mallaputtassa senāsanapaññāpakassa ca bhattuddesakassa ca sammati so tuṇhassa yassa nakkhamati so bhāseyya. {542.3} Sammato saṅghena āyasmā dabbo mallaputto senāsanapaññāpako ca bhattuddesako ca . khamati saṅghassa tasmā

--------------------------------------------------------------------------------------------- page369.

Tuṇhī. Evametaṃ dhārayāmīti. [543] Sammato ca panāyasmā dabbo mallaputto sabhāgānaṃ sabhāgānaṃ 1- bhikkhūnaṃ ekajjhaṃ senāsanaṃ paññāpeti ye te bhikkhū suttantikā tesaṃ ekajjhaṃ senāsanaṃ paññāpeti te aññamaññaṃ suttantaṃ saṅgāyissantīti ye te bhikkhū vinayadharā tesaṃ ekajjhaṃ senāsanaṃ paññāpeti te aññamaññaṃ vinayaṃ vinicchinissantīti 2- ye te bhikkhū ābhidhammikā 3- tesaṃ ekajjhaṃ senāsanaṃ paññāpeti te aññamaññaṃ abhidhammaṃ 4- sākacchissantīti ye te bhikkhū jhāyino tesaṃ ekajjhaṃ senāsanaṃ paññāpeti te aññamaññaṃ na byābādhissantīti ye te bhikkhū tiracchānakathikā kāyadaḷhībahulā viharanti tesaṃpi ekajjhaṃ senāsanaṃ paññāpeti imāyapīme āyasmanto 5- ratiyā acchissantīti ye te 6- bhikkhū vikāle āgacchanti tesaṃpi tejodhātuṃ samāpajjitvā teneva ālokena senāsanaṃ paññāpeti . apissu bhikkhū sañcicca vikāle āgacchanti mayaṃ āyasmato dabbassa mallaputtassa iddhipāṭihāriyaṃ passissāmāti. {543.1} Te āyasmantaṃ dabbaṃ mallaputtaṃ upasaṅkamitvā evaṃ vadenti amhākaṃ āvuso dabba senāsanaṃ paññāpehīti. Te āyasmā dabbo mallaputto evaṃ vadeti @Footnote: 1 sabbattha āmeṇḍitaṃ akataṃ hoti. 2 sabbattha vinicchissantītīti @āgataṃ. 3 Yu. Ma. dhammakathikā. 4 Yu. Ma. dhammaṃ. 5 sabbattha @āyasmantāti āgataṃ. 6 Yu. yepi te. Ma. Rā. yepi.

--------------------------------------------------------------------------------------------- page370.

Katthāyasmanto 1- icchanti kattha paññāpemīti . te sañcicca dūre apadissanti amhākaṃ āvuso dabba gijjhakūṭe pabbate senāsanaṃ paññāpehi amhākaṃ āvuso dabba 2- corappapāte senāsanaṃ paññāpehi amhākaṃ āvuso dabba isigilipasse kāḷasilāyaṃ senāsanaṃ paññāpehi amhākaṃ āvuso dabba vebhārapasse sattapaṇṇaguhāyaṃ senāsanaṃ paññāpehi amhākaṃ āvuso dabba sītavane sappasoṇḍika- pabbhāre senāsanaṃ paññāpehi amhākaṃ āvuso dabba gomaṭakandarāyaṃ senāsanaṃ paññāpehi amhākaṃ āvuso dabba tindukakandarāyaṃ 3- senāsanaṃ paññāpehi amhākaṃ āvuso dabba kapotakandarāyaṃ 4- senāsanaṃ paññāpehi amhākaṃ āvuso dabba tapodārāme senāsanaṃ paññāpehi amhākaṃ āvuso dabba jīvakambavane senāsanaṃ paññāpehi amhākaṃ āvuso dabba maddakucchismiṃ migadāye senāsanaṃ paññāpehīti. {543.2} Tesaṃ āyasmā dabbo mallaputto tejodhātuṃ samāpajjitvā aṅguliyā jalamānāya purato purato gacchati . Tepi teneva ālokena āyasmato dabbassa mallaputtassa piṭṭhito piṭṭhito gacchanti . tesaṃ āyasmā dabbo mallaputto evaṃ senāsanaṃ paññāpeti ayaṃ mañco idaṃ pīṭhaṃ ayaṃ bhisī idaṃ bimbohanaṃ idaṃ vaccaṭṭhānaṃ idaṃ passāvaṭṭhānaṃ idaṃ pānīyaṃ idaṃ paribhojanīyaṃ @Footnote: 1 Yu. Rā. katthāyasmantā. 2 ito paraṃ dabbātyālapanaṃ sabbattha @na dissati. 3 Yu. Rā. tindukandarāyaṃ. 4 Yu. Ma. tapodakandarāyaṃ.

--------------------------------------------------------------------------------------------- page371.

Ayaṃ kattaradaṇḍo idaṃ saṅghassa katikasaṇṭhānaṃ imaṃ kālaṃ pavisitabbaṃ imaṃ kālaṃ nikkhamitabbanti . tesaṃ āyasmā dabbo mallaputto evaṃ senāsanaṃ paññāpetvā punadeva veḷuvanaṃ paccāgacchati. [544] Tena kho pana samayena mettiyabhummajakā bhikkhū navakā ceva honti appapuññā ca yāni saṅghassa lāmakāni senāsanāni tāni tesaṃ pāpuṇanti lāmakāni ca bhattāni . tena kho pana samayena rājagahe manussā icchanti therānaṃ bhikkhūnaṃ abhisaṅkhārikaṃ 1- dātuṃ sappiṃpi telaṃpi uttaribhaṅgaṃpi mettiyabhummajakānaṃ pana bhikkhūnaṃ pākatikaṃ denti yathāraddhaṃ kāṇājakaṃ bilaṅgadutiyaṃ . te pacchābhattaṃ piṇḍapātapaṭikkantā there bhikkhū pucchanti tumhākaṃ āvuso bhattagge kiṃ ahosi tumhākaṃ āvuso bhattagge kiṃ ahosīti 2- . ekacce therā evaṃ vadenti amhākaṃ āvuso sappi ahosi telaṃ ahosi uttaribhaṅgaṃ ahosīti . mettiyabhummajakā pana bhikkhū evaṃ vadenti amhākaṃ āvuso na kiñci ahosi pākatikaṃ yathāraddhaṃ kāṇājakaṃ bilaṅgadutiyanti. [545] Tena kho pana samayena kalyāṇabhattiko gahapati saṅghassa catukkabhattaṃ deti niccabhattaṃ . so bhattagge saputtadāro upatiṭṭhitvā @Footnote: 1 Yu. Ma. potthakesu ito paraṃ piṇḍapātantipi dissati. @2 marammarāmaññapotthakesu āmeṇḍitaṃ akataṃ hoti. yuropiyapotthake pana @tumhākaṃ āvuso bhattagge kiṃ ahosi tumhākaṃ kiṃ ahosīti āgataṃ.

--------------------------------------------------------------------------------------------- page372.

Parivisati . aññe odanena pucchanti aññe sūpena pucchanti aññe telena pucchanti aññe uttaribhaṅgena pucchanti . tena kho pana samayena kalyāṇabhattikassa gahapatino bhattaṃ svātanāya mettiyabhummajakānaṃ bhikkhūnaṃ uddiṭṭhaṃ hoti . athakho kalyāṇabhattiko gahapati ārāmaṃ agamāsi kenacideva karaṇīyena . so yenāyasmā dabbo mallaputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ dabbaṃ mallaputtaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho kalyāṇabhattikaṃ gahapatiṃ āyasmā dabbo mallaputto dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. {545.1} Athakho kalyāṇabhattiko gahapati āyasmatā dabbena mallaputtena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito āyasmantaṃ dabbaṃ mallaputtaṃ etadavoca kassa bhante amhākaṃ ghare svātanāya bhattaṃ uddiṭṭhanti . mettiyabhummajakānaṃ kho gahapati bhikkhūnaṃ tumhākaṃ ghare svātanāya bhattaṃ uddiṭṭhanti . athakho kalyāṇabhattiko gahapati anattamano ahosi kathaṃ hi nāma pāpabhikkhū amhākaṃ ghare bhuñjissantīti gharaṃ gantvā dāsiṃ āṇāpesi ye je sve bhattikā āgacchanti te koṭṭhake āsanaṃ paññāpetvā kāṇājakena bilaṅgadutiyena parivisāti . evaṃ ayyāti kho sā dāsī kalyāṇabhattikassa gahapatino paccassosi . athakho mettiyabhummajakā bhikkhū hiyyo kho āvuso amhākaṃ kalyāṇabhattikassa gahapatino

--------------------------------------------------------------------------------------------- page373.

Ghare 1- bhattaṃ uddiṭṭhaṃ sve amhe kalyāṇabhattiko gahapati saputtadāro upatiṭṭhitvā parivisissati aññe odanena pucchissanti aññe sūpena pucchissanti aññe telena pucchissanti aññe uttaribhaṅgena pucchissantīti . te teneva somanassena na cittarūpaṃ rattiyā supiṃsu. Athakho mettiyabhummajakā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena kalyāṇabhattikassa gahapatino nivesanaṃ tenupasaṅkamiṃsu . Addasā kho sā dāsī mettiyabhummajake bhikkhū dūrato va āgacchante disvāna koṭṭhake āsanaṃ paññāpetvā mettiyabhummajake bhikkhū etadavoca nisīdatha bhanteti . athakho mettiyabhummajakānaṃ bhikkhūnaṃ etadahosi nissaṃsayaṃ kho na tāva bhattaṃ siddhaṃ bhavissati yathā mayaṃ koṭṭhake nisīdāpiyāmāti 2-. {545.2} Athakho sā dāsī kāṇājakena bilaṅgadutiyena upagañchi 3- bhuñjatha bhanteti . mayaṃ kho bhagini niccabhattikāti . jānāmi ayyā niccabhattikāti apicāhaṃ hiyyo va gahapatinā āṇattā ye je sve bhattikā āgacchanti te koṭṭhake āsanaṃ paññāpetvā kāṇājakena bilaṅgadutiyena parivisāti bhuñjatha bhanteti . athakho mettiyabhummajakā bhikkhū hiyyo kho āvuso kalyāṇabhattiko gahapati ārāmaṃ agamāsi dabbassa mallaputtassa santike nissaṃsayaṃ kho mayaṃ dabbena mallaputtena gahapatino santike paribhinnāti . te teneva @Footnote: 1 Yu. Ma. potthakesu na dissati. 2 sabbattha nisīdāpeyyāmāti @dissati. 3 Yu. Rā. upagacchi.

--------------------------------------------------------------------------------------------- page374.

Domanassena na cittarūpaṃ bhuñjiṃsu . athakho mettiyabhummajakā bhikkhū pacchābhattaṃ piṇḍapātapaṭikkantā ārāmaṃ gantvā pattacīvaraṃ paṭisāmetvā bahārāmakoṭṭhake saṅghāṭipallatthikāya nisīdiṃsu tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhāṇā. [546] Athakho mettiyā bhikkhunī yena mettiyabhummajakā bhikkhū tenupasaṅkami upasaṅkamitvā mettiyabhummajake bhikkhū etadavoca vandāmi ayyāti . evaṃ vutte mettiyabhummajakā bhikkhū nālapiṃsu . dutiyampi kho .pe. tatiyampi kho mettiyā bhikkhunī mettiyabhummajake bhikkhū etadavoca vandāmi ayyāti . tatiyampi kho mettiyabhummajakā bhikkhū nālapiṃsu . kyāhaṃ ayyānaṃ aparajjhāmi kissa maṃ ayyā nālapantīti. Tathā hi pana tvaṃ bhagini amhe dabbena mallaputtena viheṭhiyamāne ajjhupekkhasīti . kyāhaṃ ayyā karomīti . sace kho tvaṃ bhagini iccheyyāsi ajjeva bhagavā dabbaṃ mallaputtaṃ nāsāpeyyāti . Kyāhaṃ ayyā karomi kiṃ mayā sakkā kātunti . ehi tvaṃ bhagini yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ evaṃ vadehi idaṃ bhante nacchannaṃ nappaṭirūpaṃ yāyaṃ bhante disā abhayā anītikā anupaddavā sāyaṃ disā sabhayā saītikā saupaddavā yato nīvātaṃ tato pavātaṃ udakaṃ maññe ādittaṃ ayyenamhi dabbena mallaputtena dūsitāti . evaṃ ayyāti kho mettiyā bhikkhunī mettiyabhummajakānaṃ bhikkhūnaṃ paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ

--------------------------------------------------------------------------------------------- page375.

Abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitā kho mettiyā bhikkhunī bhagavantaṃ etadavoca idaṃ bhante nacchannaṃ nappaṭirūpaṃ yāyaṃ bhante disā abhayā anītikā anupaddavā sāyaṃ disā sabhayā saītikā saupaddavā yato nīvātaṃ tato pavātaṃ udakaṃ maññe ādittaṃ ayyenamhi dabbena mallaputtena dūsitāti. [547] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ dabbaṃ mallaputtaṃ paṭipucchi sarasi tvaṃ dabba evarūpaṃ kattā yathāyaṃ bhikkhunī āhāti . yathā maṃ bhante bhagavā jānātīti . dutiyampi kho bhagavā .pe. tatiyampi kho bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ etadavoca sarasi tvaṃ dabba evarūpaṃ kattā yathāyaṃ bhikkhunī āhāti . yathā maṃ bhante bhagavā jānātīti . na kho dabba dabbā evaṃ nibbeṭhenti sace tayā kataṃ katanti vadehi sace tayā akataṃ akatanti vadehīti . yatohaṃ bhante jāto nābhijānāmi supinantenapi methunaṃ dhammaṃ paṭisevitā pageva jāgaroti . athakho bhagavā bhikkhū āmantesi tenahi bhikkhave mettiyaṃ bhikkhuniṃ nāsetha ime ca bhikkhū anuyuñjathāti . idaṃ vatvā bhagavā uṭṭhāyāsanā vihāraṃ pāvisi. {547.1} Athakho te bhikkhū mettiyaṃ bhikkhuniṃ nāsesuṃ. Athakho mettiyabhummajakā bhikkhū te bhikkhū etadavocuṃ mā āvuso mettiyaṃ bhikkhuniṃ nāsetha na sā kiñci aparajjhati amhehi sā ussāhitā kupitehi anattamanehi cāvanādhippāyehīti.

--------------------------------------------------------------------------------------------- page376.

Kiṃ pana tumhe āvuso āyasmantaṃ dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsethāti . evamāvusoti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsessantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā mettiyabhummajake bhikkhū paṭipucchi saccaṃ kira tumhe bhikkhave dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsethāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsessatha netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {547.2} yo pana bhikkhu bhikkhuṃ duṭṭho doso appatīto amūlakena pārājikena dhammena anuddhaṃseyya appevanāma naṃ imamhā brahmacariyā cāveyyanti tato aparena samayena samanuggāhiyamāno vā asamanuggāhiyamāno vā amūlakañceva taṃ adhikaraṇaṃ hoti bhikkhu ca dosaṃ patiṭṭhāti saṅghādisesoti.


             The Pali Tipitaka in Roman Character Volume 1 page 367-376. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=540&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=540&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=538&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=538&items=8&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=538              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=1609              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=1609              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :