ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
                             Sattamasaṅghādisesaṃ
     [523]    Tena   samayena   buddho   bhagavā   kosambiyaṃ   viharati
ghositārāme   .   tena   kho   pana   samayena   āyasmato   channassa
upaṭṭhāko   gahapati   āyasmantaṃ   channaṃ   etadavoca  vihāravatthuṃ  bhante
jānāhi    ayyassa   vihāraṃ   kārāpessāmīti   .   athakho   āyasmā
channo    vihāravatthuṃ    sodhento    aññataraṃ   cetiyarukkhaṃ   chedāpesi
gāmapūjitaṃ   nigamapūjitaṃ   nagarapūjitaṃ   janapadapūjitaṃ   raṭṭhapūjitaṃ   .   manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
cetiyarukkhaṃ   chedāpessanti   gāmapūjitaṃ   nigamapūjitaṃ  nagarapūjitaṃ  janapadapūjitaṃ
raṭṭhapūjitaṃ    ekindriyaṃ   samaṇā   sakyaputtiyā   jīvaṃ   viheṭhentīti  .
Assosuṃ    kho    bhikkhū    tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ
vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   āyasmā   channo   cetiyarukkhaṃ
chedāpessati   gāmapūjitaṃ   .pe.   raṭṭhapūjitanti   .  athakho  te  bhikkhū
bhagavato  etamatthaṃ  ārocesuṃ  .pe.  saccaṃ  kira  tvaṃ  channa  cetiyarukkhaṃ
chedāpessasi   gāmapūjitaṃ   .pe.   raṭṭhapūjitanti   .  saccaṃ  bhagavāti .
Vigarahi    buddho   bhagavā   .pe.   kathaṃ   hi   nāma   tvaṃ   moghapurisa
cetiyarukkhaṃ   chedāpessasi   gāmapūjitaṃ   nigamapūjitaṃ   nagarapūjitaṃ  janapadapūjitaṃ
raṭṭhapūjitaṃ    jīvasaññino    hi    moghapurisa    manussā   rukkhasmiṃ   netaṃ
Moghapurisa   appasannānaṃ   vā   pasādāya  .pe.  evañca  pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {523.1}    mahallakaṃ    pana    bhikkhunā   vihāraṃ   kārayamānena
sassāmikaṃ   attuddesaṃ   bhikkhū   abhinetabbā  vatthudesanāya  tehi  bhikkhūhi
vatthuṃ   desetabbaṃ   anārambhaṃ  saparikkamanaṃ  sārambhe  ce  bhikkhu  vatthusmiṃ
aparikkamane  mahallakaṃ  vihāraṃ  kāreyya  bhikkhū vā anabhineyya vatthudesanāya
saṅghādisesoti.



             The Pali Tipitaka in Roman Character Volume 1 page 357-358. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=523&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=523&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=521&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=521&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=521              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=1586              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=1586              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :