ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [488]  Paṭiggaṇhāti  vīmaṃsati  paccāharati  āpatti saṅghādisesassa.
Paṭiggaṇhāti    vīmaṃsati    nappaccāharati    āpatti    thullaccayassa   .
Paṭiggaṇhāti    na    vīmaṃsati    paccāharati   āpatti   thullaccayassa  .
Paṭiggaṇhāti    na    vīmaṃsati    nappaccāharati   āpatti   dukkaṭassa  .
Nappaṭiggaṇhāti    vīmaṃsati    paccāharati    āpatti    thullaccayassa   .
@Footnote: 1 idha cakkapeyyālavidhi yebhuyyena visadiso hoti. patthayantena
@tesu tesu potthakesu oloketabbaṃ.
Nappaṭiggaṇhāti    vīmaṃsati    nappaccāharati    āpatti    dukkaṭassa   .
Nappaṭiggaṇhāti    na    vīmaṃsati    paccāharati   āpatti   dukkaṭassa  .
Nappaṭiggaṇhāti na vīmaṃsati nappaccāharati anāpatti.
     [489]   Puriso   sambahule   bhikkhū   āṇāpeti   gacchatha  bhante
itthannāmaṃ   itthiṃ   vīmaṃsathāti   sabbe   paṭiggaṇhanti   sabbe   vīmaṃsanti
sabbe paccāharanti āpatti sabbesaṃ saṅghādisesassa.
     {489.1}   Puriso   sambahule   bhikkhū  āṇāpeti  gacchatha  bhante
itthannāmaṃ   itthiṃ   vīmaṃsathāti   sabbe   paṭiggaṇhanti   sabbe   vīmaṃsanti
ekaṃ paccāharāpenti āpatti sabbesaṃ saṅghādisesassa.
     {489.2}   Puriso   sambahule   bhikkhū  āṇāpeti  gacchatha  bhante
itthannāmaṃ   itthiṃ   vīmaṃsathāti   sabbe  paṭiggaṇhanti  ekaṃ  vīmaṃsāpetvā
sabbe paccāharanti āpatti sabbesaṃ saṅghādisesassa.
     {489.3}   Puriso   sambahule   bhikkhū  āṇāpeti  gacchatha  bhante
itthannāmaṃ   itthiṃ   vīmaṃsathāti   sabbe  paṭiggaṇhanti  ekaṃ  vīmaṃsāpetvā
ekaṃ paccāharāpenti āpatti sabbesaṃ saṅghādisesassa.
     {489.4}  Puriso  bhikkhuṃ  āṇāpeti  gaccha  bhante itthannāmaṃ itthiṃ
vīmaṃsāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
     {489.5}  Puriso  bhikkhuṃ  āṇāpeti  gaccha  bhante itthannāmaṃ itthiṃ
vīmaṃsāti    paṭiggaṇhāti   vīmaṃsati   antevāsiṃ   paccāharāpeti   āpatti
saṅghādisesassa.
     {489.6}   Puriso   bhikkhuṃ   āṇāpeti  gaccha  bhante  itthannāmaṃ
itthiṃ    vīmaṃsāti    paṭiggaṇhāti    antevāsiṃ   vīmaṃsāpetvā   attanā
paccāharati     āpatti     saṅghādisesassa     .     puriso     bhikkhuṃ
Āṇāpeti   gaccha   bhante   itthannāmaṃ   itthiṃ   vīmaṃsāti   paṭiggaṇhāti
antevāsiṃ    vīmaṃsāpeti   antevāsī   vīmaṃsitvā   bahiddhā   paccāharati
āpatti ubhinnaṃ thullaccayassa.
     [490]   Gacchanto   sampādeti  āgacchanto  visaṃvādeti  āpatti
thullaccayassa    .    gacchanto    visaṃvādeti   āgacchanto   sampādeti
āpatti   thullaccayassa  .  gacchanto  sampādeti  āgacchanto  sampādeti
āpatti  saṅghādisesassa  .  gacchanto  visaṃvādeti  āgacchanto visaṃvādeti
anāpatti.



             The Pali Tipitaka in Roman Character Volume 1 page 325-327. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=488&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=488&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=486&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=486&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=486              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=972              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=972              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :