ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [43]   Bhikkhupaccatthikā   bhikkhuṃ   manussitthiyā  santike  ānetvā
Aṅgajātena    vaccamaggaṃ    passāvamaggaṃ   mukhaṃ   abhinisīdenti   santhatassa
asanthatāya    asanthatassa   santhatāya   santhatassa   santhatāya   asanthatassa
asanthatāya  .  so  ce  pavesanaṃ  sādiyati  paviṭṭhaṃ  sādiyati  ṭhitaṃ sādiyati
uddharaṇaṃ sādiyati āpatti pārājikassa .pe. Na sādiyati anāpatti.
     {43.1}  Bhikkhupaccatthikā  bhikkhuṃ  manussitthiyā  jāgarantiyā  suttāya
mattāya   ummattāya   pamattāya  matāya  akkhāyitāya  matāya  yebhuyyena
akkhāyitāya   .pe.   āpatti   pārājikassa  .pe.  matāya  yebhuyyena
khāyitāya   santike   ānetvā   aṅgajātena   vaccamaggaṃ   passāvamaggaṃ
mukhaṃ    abhinisīdenti    santhatassa    asanthatāya    asanthatassa   santhatāya
santhatassa   santhatāya   asanthatassa   asanthatāya   .   so  ce  pavesanaṃ
sādiyati   paviṭṭhaṃ   sādiyati   ṭhitaṃ   sādiyati   uddharaṇaṃ  sādiyati  āpatti
thullaccayassa .pe. Na sādiyati anāpatti.
     {43.2}  Bhikkhupaccatthikā bhikkhuṃ amanussitthiyā .pe. Tiracchānagatitthiyā
manussaubhatobyañjanakassa       amanussaubhatobyañjanakassa      tiracchānagata-
ubhatobyañjanakassa    manussapaṇḍakassa    amanussapaṇḍakassa    tiracchānagata-
paṇḍakassa   manussapurisassa   amanussapurisassa   tiracchānagatapurisassa  santike
ānetvā  aṅgajātena  vaccamaggaṃ  mukhaṃ  abhinisīdenti  santhatassa asanthatassa
asanthatassa   santhatassa   santhatassa   santhatassa  asanthatassa  asanthatassa .
So  ce  pavesanaṃ  sādiyati  paviṭṭhaṃ  sādiyati  ṭhitaṃ sādiyati uddharaṇaṃ sādiyati
āpatti pārājikassa .pe. Na sādiyati anāpatti.
     {43.3}   Bhikkhupaccatthikā   bhikkhuṃ  tiracchānagatapurisassa  jāgarantassa
suttassa   mattassa   ummattassa   pamattassa   matassa  akkhāyitassa  matassa
yebhuyyena   akkhāyitassa   .pe.   āpatti  pārājikassa  .pe.  matassa
yebhuyyena    khāyitassa   santike   ānetvā   aṅgajātena   vaccamaggaṃ
mukhaṃ    abhinisīdenti    santhatassa    asanthatassa    asanthatassa   santhatassa
santhatassa   santhatassa   asanthatassa   asanthatassa   .   so  ce  pavesanaṃ
sādiyati   paviṭṭhaṃ   sādiyati   ṭhitaṃ   sādiyati   uddharaṇaṃ  sādiyati  āpatti
thullaccayassa .pe. Na sādiyati anāpatti.
     [44]   Yathā   bhikkhupaccatthikā   vitthāritā  evaṃ  rājapaccatthikā
corapaccatthikā dhuttapaccatthikā uppalagandhapaccatthikā vitthāretabbā.
     [45]  Maggena  maggaṃ  paveseti  āpatti  pārājikassa . Maggena
amaggaṃ   paveseti   āpatti  pārājikassa  .  amaggena  maggaṃ  paveseti
āpatti    pārājikassa    .   amaggena   amaggaṃ   paveseti   āpatti
thullaccayassa.
     [46]    Bhikkhu   suttabhikkhumhi   vippaṭipajjati   paṭibuddho   sādiyati
ubho   nāsetabbā   .  paṭibuddho  na  sādiyati  dūsako  nāsetabbo .
Bhikkhu    suttasāmaṇeramhi    vippaṭipajjati    paṭibuddho    sādiyati   ubho
nāsetabbā   .   paṭibuddho   na   sādiyati   dūsako   nāsetabbo  .
Sāmaṇero    suttabhikkhumhi    vippaṭipajjati    paṭibuddho   sādiyati   ubho
Nāsetabbā   .   paṭibuddho   na   sādiyati   dūsako   nāsetabbo  .
Sāmaṇero     suttasāmaṇeramhi     vippaṭipajjati    paṭibuddho    sādiyati
ubho nāsetabbā. Paṭibuddho na sādiyati dūsako nāsetabbo.



             The Pali Tipitaka in Roman Character Volume 1 page 59-62. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=43&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=43&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=43&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=43&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=43              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :