ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

page273.

Tatiyasaṅghādisesaṃ [399] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā udāyi araññe viharati 1- . tena kho pana samayena sambahulā itthiyo ārāmaṃ agamaṃsu vihārapekkhikāyo. {399.1} Athakho tā itthiyo yenāyasmā udāyi tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ udāyiṃ etadavocuṃ icchāma mayaṃ bhante ayyassa vihāraṃ pekkhitunti . athakho āyasmā udāyi tā itthiyo vihāraṃ pekkhāpetvā tāsaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati yācatipi āyācatipi pucchatipi paṭipucchatipi ācikkhatipi anusāsatipi akkosatipi . yā tā itthiyo chinnakā dhuttikā ahirikāyo ahesuṃ 2- tā āyasmatā udāyinā saddhiṃ ūhasantipi ullapantipi ujjhaggantipi upphaṇḍentipi. {399.2} Yā pana tā itthiyo hirimanā tā nikkhamitvā bhikkhū ujjhāpenti idaṃ bhante na channaṃ na paṭirūpaṃ sāmikenapi mayaṃ evaṃ vuttā na iccheyyāma kiṃ panayyena udāyināti . Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā @Footnote: 1 ito paraṃ yuropiyapotthake tassāyasmato vihāro abhirūpo hoti @dassanīyo pāsādikoti paññāyati. 2 Yu. Ma. potthakesu ayaṃ @pāṭho na dissati.

--------------------------------------------------------------------------------------------- page274.

Sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā udāyi mātugāmaṃ duṭṭhullāhi vācāhi obhāsissatīti. {399.3} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi saccaṃ kira tvaṃ udāyi mātugāmaṃ duṭṭhullāhi vācāhi obhāsasīti . Saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa mātugāmaṃ duṭṭhullāhi vācāhi obhāsissasi nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no sarāgāya .pe. kāmapariḷāhānaṃ vūpasamo akkhāto netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {399.4} yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmaṃ duṭṭhullāhi vācāhi obhāseyya yathātaṃ yuvā yuvatiṃ methunūpasañhitāhi saṅghādisesoti.


             The Pali Tipitaka in Roman Character Volume 1 page 273-274. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=399&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=399&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=397&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=397&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=397              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=807              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=807              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :