ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
                               Tatiyasaṅghādisesaṃ
     [399]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
udāyi   araññe   viharati   1-  .  tena  kho  pana  samayena  sambahulā
itthiyo ārāmaṃ agamaṃsu vihārapekkhikāyo.
     {399.1}  Athakho  tā  itthiyo  yenāyasmā  udāyi tenupasaṅkamiṃsu
upasaṅkamitvā   āyasmantaṃ   udāyiṃ   etadavocuṃ   icchāma   mayaṃ  bhante
ayyassa   vihāraṃ  pekkhitunti  .  athakho  āyasmā  udāyi  tā  itthiyo
vihāraṃ   pekkhāpetvā   tāsaṃ   itthīnaṃ  vaccamaggaṃ  passāvamaggaṃ  ādissa
vaṇṇaṃpi    bhaṇati    avaṇṇaṃpi    bhaṇati    yācatipi    āyācatipi   pucchatipi
paṭipucchatipi   ācikkhatipi   anusāsatipi   akkosatipi  .  yā  tā  itthiyo
chinnakā   dhuttikā   ahirikāyo   ahesuṃ  2-  tā  āyasmatā  udāyinā
saddhiṃ ūhasantipi ullapantipi ujjhaggantipi upphaṇḍentipi.
     {399.2}   Yā   pana   tā   itthiyo  hirimanā  tā  nikkhamitvā
bhikkhū   ujjhāpenti   idaṃ   bhante   na   channaṃ   na  paṭirūpaṃ  sāmikenapi
mayaṃ   evaṃ   vuttā   na   iccheyyāma   kiṃ   panayyena  udāyināti .
Ye    te    bhikkhū    appicchā    santuṭṭhā    lajjino    kukkuccakā
@Footnote: 1 ito paraṃ yuropiyapotthake tassāyasmato vihāro abhirūpo hoti
@dassanīyo pāsādikoti paññāyati. 2 Yu. Ma. potthakesu ayaṃ
@pāṭho na dissati.
Sikkhākāmā   te   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma
āyasmā udāyi mātugāmaṃ duṭṭhullāhi vācāhi obhāsissatīti.
     {399.3}   Athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .
Athakho    bhagavā    etasmiṃ    nidāne   etasmiṃ   pakaraṇe   bhikkhusaṅghaṃ
sannipātāpetvā     āyasmantaṃ     udāyiṃ    paṭipucchi    saccaṃ    kira
tvaṃ    udāyi    mātugāmaṃ    duṭṭhullāhi    vācāhi    obhāsasīti  .
Saccaṃ     bhagavāti     .     vigarahi    buddho    bhagavā    ananucchavikaṃ
moghapurisa      ananulomikaṃ      appaṭirūpaṃ      assāmaṇakaṃ      akappiyaṃ
akaraṇīyaṃ    kathaṃ    hi   nāma   tvaṃ   moghapurisa   mātugāmaṃ   duṭṭhullāhi
vācāhi   obhāsissasi   nanu  mayā  moghapurisa  anekapariyāyena  virāgāya
dhammo    desito   no   sarāgāya   .pe.   kāmapariḷāhānaṃ   vūpasamo
akkhāto    netaṃ    moghapurisa   appasannānaṃ   vā   pasādāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {399.4}   yo   pana   bhikkhu   otiṇṇo   vipariṇatena   cittena
mātugāmaṃ    duṭṭhullāhi   vācāhi   obhāseyya   yathātaṃ   yuvā   yuvatiṃ
methunūpasañhitāhi saṅghādisesoti.



             The Pali Tipitaka in Roman Character Volume 1 page 273-274. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=399&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=399&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=397&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=397&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=397              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=807              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=807              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :