ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

page251.

Dutiyasaṅghādisesaṃ [377] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā udāyi araññe viharati . tassāyasmato vihāro abhirūpo hoti dassanīyo pāsādiko majjhegabbho samantā pariyāgāro supaññattaṃ mañcapīṭhaṃ bhisibimbohanaṃ pānīyaṃ paribhojanīyaṃ supaṭṭhitaṃ pariveṇaṃ susammaṭṭhaṃ . bahū manussā āyasmato udāyissa vihārapekkhakā āgacchanti . aññataropi brāhmaṇo sapajāpatiko yenāyasmā udāyi tenupasaṅkami upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca icchāma mayaṃ bhoto udāyissa vihāraṃ pekkhitunti. {377.1} Tenahi brāhmaṇa pekkhassūti apāpuraṇaṃ ādāya ghaṭikaṃ ugghāṭetvā kavāṭaṃ paṇāmetvā vihāraṃ pāvisi . Sopi kho brāhmaṇo āyasmato udāyissa piṭṭhito pāvisi . sāpi kho brāhmaṇī tassa brāhmaṇassa piṭṭhito pāvisi . athakho āyasmā udāyi ekacce vātapāne vivaranto ekacce vātapāne thakento gabbhaṃ anuparigantvā piṭṭhito āgantvā tassā brāhmaṇiyā aṅgamaṅgāni parāmasi . athakho so brāhmaṇo āyasmatā udāyinā saddhiṃ paṭisammoditvā agamāsi . athakho so brāhmaṇo attamano attamanavācaṃ nicchāresi uḷārā ime samaṇā sakyaputtiyā ye

--------------------------------------------------------------------------------------------- page252.

Ime evarūpe araññe viharanti bhavaṃpi udāyi uḷāro yo evarūpe araññe viharatīti. {377.2} Evaṃ vutte sā brāhmaṇī taṃ brāhmaṇaṃ etadavoca kuto tassa uḷāratā yatheva me tvaṃ aṅgamaṅgāni parāmasi evameva me samaṇo udāyi aṅgamaṅgāni parāmasīti . athakho so brāhmaṇo ujjhāyati khīyati vipāceti alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ kuto imesaṃ sāmaññaṃ kuto imesaṃ brahmaññaṃ apagatā ime sāmaññā apagatā ime brahmaññā kathaṃ hi nāma samaṇo udāyi mama bhariyāya aṅgamaṅgāni parāmasissati na hi sakkā kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi ārāmaṃ vā vihāraṃ vā gantuṃ sace hi kulitthiyo kuladhītāyo kulakumāriyo kulasuṇhāyo kuladāsiyo ārāmaṃ vā vihāraṃ vā gaccheyyuṃ tāpi samaṇā sakyaputtiyā dūseyyunti. {377.3} Assosuṃ kho bhikkhū tassa brāhmaṇassa ujjhāyantassa khīyantassa vipācentassa . ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā udāyi mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjissatīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne

--------------------------------------------------------------------------------------------- page253.

Etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi saccaṃ kira tvaṃ udāyi mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjasīti . saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjissasi nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no sarāgāya .pe. kāmapariḷāhānaṃ vūpasamo akkhāto netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {377.4} yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjeyya hatthagāhaṃ vā veṇigāhaṃ vā aññatarassa vā aññatarassa vā aṅgassa parāmasanaṃ saṅghādisesoti.


             The Pali Tipitaka in Roman Character Volume 1 page 251-253. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=377&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=377&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=375&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=375&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=375              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=415              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=415              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :