ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
Ime kho panāyasmanto terasa saṅghādisesā dhammā uddesaṃ āgacchanti.
                                Paṭhamasaṅghādisesaṃ
     [301]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
seyyasako  anabhirato  brahmacariyaṃ  carati  .  so  tena  kiso  hoti lūkho
dubbaṇṇo     uppaṇḍuppaṇḍukajāto     dhamanisanthatagatto    .    addasā
kho   āyasmā   udāyi   āyasmantaṃ   seyyasakaṃ   kisaṃ   lūkhaṃ   dubbaṇṇaṃ
uppaṇḍuppaṇḍukajātaṃ       dhamanisanthatagattaṃ       disvāna      āyasmantaṃ
seyyasakaṃ  etadavoca  kissa  tvaṃ  āvuso  seyyasaka  kiso lūkho dubbaṇṇo
uppaṇḍuppaṇḍukajāto    dhamanisanthatagatto    kacci    no   tvaṃ   āvuso
seyyasaka   anabhirato   brahmacariyaṃ   carasīti  .  evamāvusoti  .  tenahi
tvaṃ   āvuso   seyyasaka   yāvadatthaṃ   bhuñja   yāvadatthaṃ  supa  yāvadatthaṃ
nahāya   yāvadatthaṃ   bhuñjitvā   yāvadatthaṃ  supitvā  yāvadatthaṃ  nahāyitvā
yadā   te  anabhirati  uppajjati  rāgo  cittaṃ  anuddhaṃseti  tadā  hatthena
upakkamitvā   asuciṃ   mocehīti  .  kinnu  kho  āvuso  kappati  evarūpaṃ
kātunti. Āmāvuso ahaṃpi evarūpaṃ 1- karomīti.
     {301.1}  Athakho  āyasmā seyyasako yāvadatthaṃ bhuñji yāvadatthaṃ supi
yāvadatthaṃ  nahāyi  yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ nahāyitvā
yadā anabhirati uppajjati rāgo cittaṃ anuddhaṃseti tadā hatthena upakkamitvā asuciṃ
@Footnote: 1 Yu. Ma. evaṃ.
Moceti  1-  .  athakho  āyasmā  seyyasako  aparena  samayena vaṇṇavā
ahosi    pīnindriyo   pasannamukhavaṇṇo   vippasannacchavivaṇṇo   .   athakho
āyasmato    seyyasakassa    sahāyakā    bhikkhū   āyasmantaṃ   seyyasakaṃ
etadavocuṃ   pubbe   kho   tvaṃ  āvuso  seyyasaka  kiso  ahosi  lūkho
dubbaṇṇo     uppaṇḍuppaṇḍukajāto    dhamanisanthatagatto    sodāni    tvaṃ
etarahi    vaṇṇavā    pīnindriyo    pasannamukhavaṇṇo   vippasannacchavivaṇṇo
kinnu   kho  tvaṃ  āvuso  seyyasaka  bhesajjaṃ  karosīti  .  na  kho  ahaṃ
āvuso    bhesajjaṃ   karomi   apicāhaṃ   yāvadatthaṃ   bhuñjāmi   yāvadatthaṃ
supāmi   yāvadatthaṃ   nahāyāmi   yāvadatthaṃ   bhuñjitvā  yāvadatthaṃ  supitvā
yāvadatthaṃ   nahāyitvā   yadā   me   anabhirati   uppajjati  rāgo  cittaṃ
anuddhaṃseti   tadā   hatthena   upakkamitvā  asuciṃ  mocemīti  .  kiṃ  pana
tvaṃ   āvuso  seyyasaka  yeneva  hatthena  saddhādeyyaṃ  bhuñjasi  teneva
hatthena   upakkamitvā   asuciṃ  mocesīti  .  evamāvusoti  .  ye  te
bhikkhū   appicchā   .pe.   te  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi
nāma āyasmā seyyasako hatthena upakkamitvā asuciṃ mocessatīti.
     {301.2} Athakho te bhikkhū āyasmantaṃ seyyasakaṃ anekapariyāyena vigarahitvā
bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā etasmiṃ nidāne etasmiṃ
pakaraṇe   bhikkhusaṅghaṃ   sannipātāpetvā   āyasmantaṃ   seyyasakaṃ  paṭipucchi
saccaṃ  kira  tvaṃ  seyyasaka  hatthena  upakkamitvā  asuciṃ  mocesīti. Saccaṃ
@Footnote: 1 Yu. Ma. mocesi.
Bhagavāti   .   vigarahi   buddho  bhagavā  ananucchavikaṃ  moghapurisa  ananulomikaṃ
appaṭirūpaṃ   assāmaṇakaṃ   akappiyaṃ  akaraṇīyaṃ  kathaṃ  hi  nāma  tvaṃ  moghapurisa
hatthena  upakkamitvā  asuciṃ  mocessasi nanu mayā moghapurisa anekapariyāyena
virāgāya    dhammo    desito    no   sarāgāya   visaṃyogāya   dhammo
desito  no  saṃyogāya  anupādānāya  dhammo  desito  no saupādānāya
tattha   nāma  tvaṃ  moghapurisa  mayā  virāgāya  dhamme  desite  sarāgāya
cetessasi  visaṃyogāya  dhamme  desite  saṃyogāya cetessasi anupādānāya
dhamme    desite   saupādānāya   cetessasi   nanu   mayā   moghapurisa
anekapariyāyena  rāgavirāgāya  dhammo  desito madanimmadanāya pipāsavinayāya
ālayasamugghātāya       vaṭṭūpacchedāya      taṇhakkhayāya      virāgāya
nirodhāya  nibbānāya  dhammo  desito  nanu mayā moghapurisa anekapariyāyena
kāmānaṃ     pahānaṃ     akkhātaṃ    kāmasaññānaṃ    pariññā    akkhātā
kāmapipāsānaṃ   paṭivinayo   akkhāto  kāmavitakkānaṃ  samugghāto  akkhāto
kāmapariḷāhānaṃ   vūpasamo   akkhāto   netaṃ  moghapurisa  appasannānaṃ  vā
pasādāya  pasannānaṃ  vā bhiyyobhāvāya athakhvetaṃ moghapurisa appasannānañceva
appasādāya   pasannānañca  ekaccānaṃ  aññathattāyāti  .  athakho  bhagavā
āyasmantaṃ  seyyasakaṃ  anekapariyāyena  vigarahitvā  dubbharatāya dupposatāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {301.3} sañcetanikā sukkavisaṭṭhi saṅghādisesoti.
     {301.4} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 1 page 221-223. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=301&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=301&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=301&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=301&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=301              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=1              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :