ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [281]   Anāpatti   adhimānena  anullapanādhippāyassa  ummattakassa
khittacittassa vedanaṭṭassa ādikammikassāti.
@Footnote: 1 Rā. paccayapaṭisaṃyuttakathā. Yu. Ma. potthakesu pana na kiñci dissati.

--------------------------------------------------------------------------------------------- page201.

[282] Adhimāne 1- araññamhi piṇḍopajjhāriyāpatho saññojanā raho dhammā vihāro paccupaṭṭhito na dukkaraṃ viriyamathopi maccuno bhāyāvuso vippaṭisāri sammā viriyena yogena arādhanāya atha vedanāya adhivāsanā duve brāhmaṇe pañca vatthūni aññaṃ byākaraṇā tayo agārāvaraṇā kāmā rati cāpi apakkami 2- aṭṭhi pesī ubho gāvaghātakā piṇḍo sākuṇiko nicchavorabbhi asi ca sūkariko satti māgavi usu ca kāraṇiko sūci sārathi yo ca sibbiyati sūcako hi so aṇḍabhāri ahū gāmakūṭako kūpe nimuggo hi so pāradāriko gūthakhādī ahū duṭṭhabrāhmaṇo nicchavitthī aticārinī ahū maṅgulitthī ahū ikkhaṇitthikā @Footnote: 1 Yu. adhimānena. 2 Yu. ratiyā pana pakkami.

--------------------------------------------------------------------------------------------- page202.

Okilinī sapattiṅgārokiri sīsacchinno ahū coraghātako bhikkhu bhikkhunī sikkhamānā sāmaṇero atha sāmaṇerikā kassapassa vinayasmiṃ pabbajjā pāpakammaṃ te akariṃsu tāvade tapodā rājagahe yuddhaṃ nāgānogāhanena ca sobhito arahaṃ bhikkhu pañcakappasataṃ sareti. [283] Tena kho pana samayena aññataro bhikkhu adhimānena aññaṃ byākāsi . tassa kukkuccaṃ ahosi bhagavatā sikkhāpadaṃ paññattaṃ kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpannoti . athakho so bhikkhu bhagavato etamatthaṃ ārocesi. Anāpatti bhikkhu adhimānenāti. [284] Tena kho pana samayena aññataro bhikkhu paṇidhāya araññe viharati evaṃ maṃ jano sambhāvessatīti . taṃ jano sambhāvesi. Tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa na ca bhikkhave paṇidhāya araññe vatthabbaṃ yo vaseyya āpatti dukkaṭassāti. {284.1} Tena kho pana samayena aññataro bhikkhu paṇidhāya piṇḍāya carati evaṃ maṃ jano sambhāvessatīti. Taṃ jano sambhāvesi. Tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa na ca bhikkhave paṇidhāya piṇḍāya caritabbaṃ yo careyya āpatti dukkaṭassāti.

--------------------------------------------------------------------------------------------- page203.

[285] Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca ye āvuso amhākaṃ upajjhāyassa saddhivihārikā sabbe va arahantoti . tassa kukkuccaṃ ahosi . bhagavato etamatthaṃ ārocesi . kiṃcitto tvaṃ bhikkhūti . ullapanādhippāyo ahaṃ bhagavāti. Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti. {285.1} Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca ye āvuso amhākaṃ upajjhāyassa antevāsikā sabbe va mahiddhikā mahānubhāvāti . tassa kukkuccaṃ ahosi . Bhagavato etamatthaṃ ārocesi . kiṃcitto tvaṃ bhikkhūti . Ullapanādhippāyo ahaṃ bhagavāti . anāpatti bhikkhu pārājikassa āpatti thullaccayassāti. [286] Tena kho pana samayena aññataro bhikkhu paṇidhāya caṅkamati 1- evaṃ maṃ jano sambhāvessatīti . taṃ jano sambhāvesi. Tassa kukkuccaṃ ahosi . bhagavato etamatthaṃ ārocesi . anāpatti bhikkhu pārājikassa na ca bhikkhave paṇidhāya caṅkamitabbaṃ yo caṅkameyya āpatti dukkaṭassāti. {286.1} Tena kho pana samayena aññataro bhikkhu paṇidhāya tiṭṭhati .pe. paṇidhāya nisīdati 2- .pe. paṇidhāya seyyaṃ kappeti 3- evaṃ maṃ jano sambhāvessatīti . taṃ jano sambhāvesi. @Footnote: 1 Yu. Ma. caṅkami. 2 Yu. Ma. nisīdi. 3 sabbattha kappesīti dissati.

--------------------------------------------------------------------------------------------- page204.

Tassa kukkuccaṃ ahosi . bhagavato etamatthaṃ ārocesi . anāpatti bhikkhu pārājikassa na ca bhikkhave paṇidhāya seyyā kappetabbā 1- yo kappeyya āpatti dukkaṭassāti. [287] Tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno uttarimanussadhammaṃ ullapati . sopi evamāha mayhaṃpi āvuso saññojanā pahīnāti . tassa kukkuccaṃ ahosi . Bhagavato etamatthaṃ ārocesi . āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [288] Tena kho pana samayena aññataro bhikkhu rahogato uttarimanussadhammaṃ ullapati . paracittavidū bhikkhu taṃ bhikkhuṃ apasādesi mā āvuso evarūpaṃ abhaṇi nattheso tuyhanti . tassa kukkuccaṃ ahosi . bhagavato etamatthaṃ ārocesi . anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti. {288.1} Tena kho pana samayena aññataro bhikkhu rahogato uttari- manussadhammaṃ ullapati . devatā taṃ bhikkhuṃ apasādesi mā bhante evarūpaṃ abhaṇi nattheso tuyhanti . tassa kukkuccaṃ ahosi . Bhagavato etamatthaṃ ārocesi. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti. [289] Tena kho pana samayena aññataro bhikkhu aññataraṃ upāsakaṃ etadavoca yo āvuso tuyhaṃ vihāre vasati so bhikkhu @Footnote: 1 sabbattha seyyaṃ kappetabbanti dissati.

--------------------------------------------------------------------------------------------- page205.

Arahāti . so ca bhikkhu 1- tassa vihāre vasati . tassa kukkuccaṃ ahosi . bhagavato etamatthaṃ ārocesi . kiṃcitto tvaṃ bhikkhūti . Ullapanādhippāyo ahaṃ bhagavāti . anāpatti bhikkhu pārājikassa āpatti thullaccayassāti. {289.1} Tena kho pana samayena aññataro bhikkhu aññataraṃ upāsakaṃ etadavoca yaṃ tvaṃ āvuso bhikkhuṃ upaṭṭhāsi 2- cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārena so bhikkhu arahāti . so ca taṃ bhikkhuṃ upaṭṭhāti 3- cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena . Tassa kukkuccaṃ ahosi . bhagavato etamatthaṃ ārocesi . Kiṃcitto tvaṃ bhikkhūti . ullapanādhippāyo ahaṃ bhagavāti . Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti. [290] Tena kho pana samayena aññataro bhikkhu gilāno hoti . taṃ bhikkhū etadavocuṃ atthāyasmato uttarimanussadhammoti . Nāvuso dukkaraṃ aññaṃ byākātunti . tassa kukkuccaṃ ahosi ye kho te bhagavato sāvakā te evaṃ vadeyyuṃ ahañcamhi na bhagavato sāvako kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpannoti . bhagavato etamatthaṃ ārocesi . kiṃcitto tvaṃ bhikkhūti . anullapanādhippāyo ahaṃ bhagavāti . anāpatti bhikkhu @Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na paññāyati. 2 Yu. Ma. upaṭṭhesi. @3 Yu. Ma. upaṭṭheti.

--------------------------------------------------------------------------------------------- page206.

Anullapanādhippāyassāti 1-. {290.1} Tena kho pana samayena aññataro bhikkhu gilāno hoti . taṃ bhikkhū etadavocuṃ atthāyasmato uttarimanussadhammoti . Ārādhanīyo kho āvuso dhammo āraddhaviriyenāti . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu anullapanādhippāyassāti. {290.2} Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ mā kho āvuso bhāyīti . Nāhaṃ āvuso maccuno bhāyāmīti . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu anullapanādhippāyassāti. {290.3} Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ mā kho āvuso bhāyīti. Yo nūnāvuso vippaṭisārī assa so bhāyeyyāti . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu anullapanādhippāyassāti. {290.4} Tena kho pana samayena aññataro bhikkhu gilāno hoti . taṃ bhikkhū etadavocuṃ atthāyasmato uttarimanussadhammoti . Ārādhanīyo kho āvuso dhammo sammāpayuttenāti . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu anullapanādhippāyassāti. {290.5} Tena kho pana samayena aññataro @Footnote: 1 ito pure yuropiyapotthake ekaṃ vatthu atirekaṃ hoti. tattha @hi vuttaṃ tena kho pana samayena aññataro bhikkhu gilāno hoti. taṃ @bhikkhū etadavocuṃ atthāyasmato uttarimanussadhammoti. na āvuso @dukkaraṃ ārādhetunti. tassa kukkuccaṃ ahosi .pe. anāpatti @bhikkhu anullapanādhippāyassāti. taṃ sabbesu potthakesu na dissati.

--------------------------------------------------------------------------------------------- page207.

Bhikkhu gilāno hoti . taṃ bhikkhū etadavocuṃ atthāyasmato uttarimanussadhammoti . ārādhanīyo kho āvuso dhammo āraddhaviriyenāti . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu anullapanādhippāyassāti . tena kho pana samayena aññataro bhikkhu gilāno hoti . taṃ bhikkhū etadavocuṃ atthāyasmato uttarimanussadhammoti . ārādhanīyo kho āvuso dhammo yuttayogenāti. Tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu anullapanādhippāyassāti. {290.6} Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ kaccāvuso khamanīyaṃ kacci yāpanīyanti . Nāvuso sakkā yena vā tena vā adhivāsetunti . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu anullapanādhippāyassāti. {290.7} Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū etadavocuṃ kaccāvuso khamanīyaṃ kacci yāpanīyanti. Nāvuso sakkā puthujjanena adhivāsetunti . tassa kukkuccaṃ ahosi .pe. bhagavato etamatthaṃ ārocesi . kiṃcitto tvaṃ bhikkhūti . ullapanādhippāyo ahaṃ bhagavāti. Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti. [291] Tena kho pana samayena aññataro brāhmaṇo bhikkhū nimantetvā etadavoca āyantu bhonto arahantoti . tesaṃ kukkuccaṃ ahosi mayañcamhā na arahanto 1- ayañca brāhmaṇo @Footnote: 1 Yu. Ma. anarahanto.

--------------------------------------------------------------------------------------------- page208.

Amhe arahantavādena samudācarati kathaṃ nu kho amhehi paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ. Anāpatti bhikkhave pasādabhaññeti. {291.1} Tena kho pana samayena aññataro brāhmaṇo bhikkhū nimantetvā etadavoca nisīdantu bhonto arahantoti .pe. Bhuñjantu bhonto arahantoti .pe. tappentu bhonto arahantoti .pe. gacchantu bhonto arahantoti . tesaṃ kukkuccaṃ ahosi mayañcamhā na arahanto ayañca brāhmaṇo amhe arahantavādena samudācarati kathaṃ nu kho amhehi paṭipajjitabbanti . bhagavato etamatthaṃ ārocesuṃ. Anāpatti bhikkhave pasādabhaññeti. [292] Tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno uttarimanussadhammaṃ ullapati . sopi evamāha mayhaṃpi āvuso āsavā pahīnāti . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. {292.1} Tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno uttarimanussadhammaṃ ullapati . sopi evamāha mayhaṃpi āvuso ete dhammā saṃvijjantīti . tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. {292.2} Tena kho pana samayena aññataro bhikkhu aññatarassa bhikkhuno uttarimanussadhammaṃ ullapati . sopi evamāha ahaṃpi āvuso etesu dhammesu sandissāmīti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi. Āpattiṃ

--------------------------------------------------------------------------------------------- page209.

Tvaṃ bhikkhu āpanno pārājikanti. [293] Tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ ehi bhante agāraṃ ajjhāvasāti . abhabbo kho āvuso mādiso agāraṃ ajjhāvasitunti . tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi. Kiṃcitto tvaṃ bhikkhūti . anullapanādhippāyo ahaṃ bhagavāti . anāpatti bhikkhu anullapanādhippāyassāti. {293.1} Tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ ehi bhante kāme paribhuñjāti . āvaṭā me āvuso kāmāti . Tassa kukkuccaṃ ahosi . bhagavato etamatthaṃ ārocesi . kiṃcitto tvaṃ bhikkhūti . anullapanādhippāyo ahaṃ bhagavāti . anāpatti bhikkhu anullapanādhippāyassāti. {293.2} Tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā etadavocuṃ abhiramasi bhanteti . abhirato ahaṃ āvuso paramāya abhiratiyāti. Tassa kukkuccaṃ ahosi ye kho te bhagavato sāvakā te evaṃ vadeyyuṃ ahañcamhi na bhagavato sāvako kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpannoti. Bhagavato etamatthaṃ ārocesi . Kiṃcitto tvaṃ bhikkhūti. Anullapanādhippāyo ahaṃ bhagavāti. Anāpatti bhikkhu anullapanādhippāyassāti. [294] Tena kho pana samayena sambahulā bhikkhū katikaṃ katvā aññatarasmiṃ āvāse vassaṃ upagacchiṃsu yo imamhā āvāsā paṭhamaṃ pakkamissati taṃ mayaṃ arahāti jānissāmāti . aññataro

--------------------------------------------------------------------------------------------- page210.

Bhikkhu maṃ arahāti jānantūti tamhā āvāsā paṭhamaṃ pakkāmi 1- . Tassa kukkuccaṃ ahosi kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpannoti . bhagavato etamatthaṃ ārocesi . āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. [295] Tena 2- samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno gijjhakūṭe pabbate viharanti . Athakho āyasmā mahāmoggallāno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yenāyasmā lakkhaṇo tenupasaṅkami upasaṅkamitvā āyasmantaṃ lakkhaṇaṃ etadavoca āyāmāvuso lakkhaṇa rājagahaṃ piṇḍāya pavisissāmāti . evamāvusoti kho āyasmā lakkhaṇo āyasmato mahāmoggallānassa paccassosi . athakho āyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi . athakho āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca ko nu kho āvuso mahāmoggallāna hetu ko paccayo sitassa pātukammāyāti . akālo kho āvuso lakkhaṇa etassa paṇhassa byākaraṇāya 3- bhagavato maṃ santike etaṃ paṇhaṃ pucchāti . athakho āyasmā ca lakkhaṇo āyasmā ca @Footnote: 1 Yu. Ma. pakkami. 2 Yu. Rā. tena kho pana. 3 Yu. Ma. potthakesu @ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page211.

Mahāmoggallāno rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinno kho āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca idhāyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi ko nu kho āvuso moggallāna hetu ko paccayo sitassa pātukammāyāti . idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ aṭṭhikasaṅkhalikaṃ vehāsaṃ gacchantaṃ tamenaṃ gijjhāpi kaṅkāpi 1- kulalāpi anupatitvā anupatitvā phāsuḷantarikāhi 2- vitudenti vitacchenti 3- virājenti 4- svāssudaṃ 5- aṭṭassaraṃ karoti tassa mayhaṃ āvuso etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho evarūpopi nāma satto bhavissati evarūpopi nāma yakkho bhavissati evarūpopi nāma peto bhavissati 6- evarūpopi nāma attabhāvapaṭilābho bhavissatīti . bhikkhū ujjhāyanti khīyanti vipācenti uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatīti . athakho bhagavā bhikkhū @Footnote: 1 Yu. Ma. kākāpi. 2 Ma. phāsuḷantarikādīhi. 3-4 Yu. Ma. potthakesu @idaṃ pāṭhadvayaṃ na dissati. 5 tabbaṇṇanāyaṃ sāsudanti āgataṃ. tattha hi @vuttaṃ sāsudaṃ aṭṭassaraṃ karotīti ettha sudanti nipāto. sā @aṭṭhikasaṅkhalikā aṭṭassaraṃ āturassaraṃ karotīti attho. 6 evarūpopi @nāma peto bhavissatīti Yu. Ma. potthakesu na dissati.

--------------------------------------------------------------------------------------------- page212.

Āmantesi cakkhubhūtā vata bhikkhave sāvakā viharanti ñāṇabhūtā vata bhikkhave sāvakā viharanti yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati pubbe va me so bhikkhave satto diṭṭho ahosi apicāhaṃ na byākāsiṃ ahañcetaṃ byākareyyaṃ pare ca me na saddaheyyuṃ ye me na saddaheyyuṃ tesantaṃ assa dīgharattaṃ ahitāya dukkhāya eso bhikkhave satto imasmiṃyeva rājagahe goghātako ahosi so tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye pacitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedeti saccaṃ bhikkhave moggallāno āha anāpatti bhikkhave moggallānassāti .pe. {295.1} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ maṃsapesiṃ vehāsaṃ gacchantaṃ tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitudenti 1- vitacchenti virājenti 2- svāssudaṃ aṭṭassaraṃ karoti .pe. Eso bhikkhave satto imasmiṃyeva rājagahe goghātako ahosi .pe. {295.2} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ maṃsapiṇḍaṃ vehāsaṃ gacchantaṃ tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitudenti vitacchenti virājenti svāssudaṃ aṭṭassaraṃ @Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho natthi. 2 Yu. Ma. vibhajenti. ito @paraṃ pacchimaṃ pāṭhadvayaññeva tattha dissati no purimo pāṭho.

--------------------------------------------------------------------------------------------- page213.

Karoti .pe. eso bhikkhave satto imasmiṃyeva rājagahe sākuṇiko ahosi .pe. {295.3} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ purisaṃ vehāsaṃ gacchantaṃ tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitudenti vitacchenti virājenti svāssudaṃ aṭṭassaraṃ karoti .pe. eso bhikkhave satto imasmiṃyeva rājagahe orabbhiko ahosi .pe. {295.4} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ asilomaṃ purisaṃ vehāsaṃ gacchantaṃ tassa te asī uppatitvā uppatitvā tasseva kāye nipatanti svāssudaṃ aṭṭassaraṃ karoti .pe. eso bhikkhave satto imasmiṃyeva rājagahe sūkariko ahosi .pe. {295.5} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ sattilomaṃ purisaṃ vehāsaṃ gacchantaṃ tassa tā sattiyo uppatitvā uppatitvā tasseva kāye nipatanti svāssudaṃ aṭṭassaraṃ karoti .pe. Eso bhikkhave satto imasmiṃyeva rājagahe māgaviko ahosi .pe. {295.6} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ usulomaṃ purisaṃ vehāsaṃ gacchantaṃ tassa te usū uppatitvā uppatitvā tasseva kāye nipatanti svāssudaṃ aṭṭassaraṃ karoti .pe. eso bhikkhave satto imasmiṃyeva rājagahe kāraṇiko ahosi .pe. {295.7} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ gacchantaṃ tassa tā sūciyo uppatitvā uppatitvā

--------------------------------------------------------------------------------------------- page214.

Tasseva kāye nipatanti svāssudaṃ aṭṭassaraṃ karoti .pe. Eso bhikkhave satto imasmiṃyeva rājagahe sārathi ahosi .pe. {295.8} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ gacchantaṃ tassa tā sūciyo sīse pavisitvā mukhato nikkhamanti mukhe pavisitvā urato nikkhamanti ure pavisitvā udarato nikkhamanti udare pavisitvā ūrūhi nikkhamanti ūrūsu pavisitvā jaṅghāhi nikkhamanti jaṅghāsu pavisitvā pādehi nikkhamanti svāssudaṃ aṭṭassaraṃ karoti .pe. eso bhikkhave satto imasmiṃyeva rājagahe sūciko 1- ahosi .pe. {295.9} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ kumbhaṇḍaṃ purisaṃ vehāsaṃ gacchantaṃ so 2- gacchantopi te va aṇḍe khandhe oropetvā gacchanti nisīdantopi tesveva aṇḍesu nisīdati tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitudenti vitacchenti virājenti svāssudaṃ aṭṭassaraṃ karoti .pe. Eso bhikkhave satto imasmiṃyeva rājagahe gāmakūṭo ahosi .pe. {295.10} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ purisaṃ gūthakūpe sasīsakaṃ nimuggaṃ .pe. eso bhikkhave satto imasmiṃyeva rājagahe paradāriko ahosi .pe. {295.11} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ purisaṃ gūthakūpe sasīsakaṃ nimuggaṃ ubhohi hatthehi gūthaṃ khādantaṃ .pe. eso bhikkhave satto imasmiṃyeva rājagahe @Footnote: 1 Yu. Ma. sūcako. 2 Yu. sa..

--------------------------------------------------------------------------------------------- page215.

Duṭṭhabrāhmaṇo ahosi so kassapassa sammāsambuddhassa pāvacane bhikkhusaṅghaṃ bhattena nimantetvā doṇiyā gūthassa pūrāpetvā kālaṃ ārocāpetvā etadavoca ito 1- bhonto yāvadatthaṃ bhuñjantu ceva harantu cāti so tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye pacitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedeti saccaṃ bhikkhave moggallāno āha anāpatti bhikkhave moggallānassāti .pe. idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ itthiṃ vehāsaṃ gacchantiṃ tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitudenti vitacchenti virājenti sāssudaṃ aṭṭassaraṃ karoti esā bhikkhave itthī imasmiṃyeva rājagahe aticārinī ahosi .pe. saccaṃ bhikkhave moggallāno āha anāpatti bhikkhave moggallānassāti. {295.12} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ duggandhaṃ maṅguliṃ vehāsaṃ gacchantiṃ tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitudenti vitacchenti virājenti sāssudaṃ aṭṭassaraṃ karoti .pe. Esā bhikkhave itthī imasmiṃyeva rājagahe ikkhaṇikā ahosi .pe. Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ uppakkaṃ okiliniṃ okiraṇiṃ vehāsaṃ gacchantiṃ sāssudaṃ aṭṭassaraṃ karoti .pe. Esā @Footnote: 1 Yu. Ma. aho.

--------------------------------------------------------------------------------------------- page216.

Bhikkhave itthī kāliṅgassa rañño aggamahesī ahosi 1- sā issāpakatā sapattiṃ aṅgārakaṭāhena okiri .pe. {295.13} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ asīsakabandhaṃ vehāsaṃ gacchantaṃ tassa ure akkhīni ceva honti mukhañca tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitudenti vitacchenti virājenti svāssudaṃ aṭṭassaraṃ karoti .pe. Eso bhikkhave satto imasmiṃyeva rājagahe dāmariko 2- nāma coraghātako ahosi .pe. {295.14} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṃ vehāsaṃ gacchantaṃ tassa saṅghāṭipi ādittā sampajjalitā sañjotibhūtā 3- pattopi āditto sampajjalito sañjotibhūto 4- kāyabandhanaṃpi ādittaṃ sampajjalitaṃ sañjotibhūtaṃ 5- kāyopi āditto sampajjalito sañjotibhūto svāssudaṃ aṭṭassaraṃ karoti .pe. eso bhikkhave bhikkhu kassapassa sammāsambuddhassa pāvacane pāpabhikkhu ahosi .pe. {295.15} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuniṃ .pe. addasaṃ sikkhamānaṃ addasaṃ sāmaṇeraṃ addasaṃ sāmaṇeriṃ vehāsaṃ gacchantiṃ tassā saṅghāṭipi ādittā sampajjalitā sañjotibhūtā pattopi āditto sampajjalito sañjotibhūto kāyabandhanaṃpi ādittaṃ sampajjalitaṃ sañjotibhūtaṃ kāyopi @Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho natthi. 2 Yu. Ma. hāriko. @3-4-5 yamidha sañjotibhūtā sañjotibhūto sañjotibhūtanti likhiyati @taṃ katthaci sajjotibhūtā sajjotibhūto sajjotibhūtanti.

--------------------------------------------------------------------------------------------- page217.

Āditto sampajjalito sañjotibhūto sāssudaṃ aṭṭassaraṃ karoti tassa mayhaṃ āvuso etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho evarūpopi nāma satto bhavissati evarūpopi nāma yakkho bhavissati evarūpopi nāma peto bhavissati evarūpopi nāma attabhāvapaṭilābho bhavissatīti . bhikkhū ujjhāyanti khīyanti vipācenti uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatīti. {295.16} Athakho bhagavā bhikkhū āmantesi cakkhubhūtā vata bhikkhave sāvakā viharanti ñāṇabhūtā vata bhikkhave sāvakā viharanti yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati pubbe va me sā bhikkhave sāmaṇerī diṭṭhā ahosi apicāhaṃ na byākāsiṃ ahañcetaṃ byākareyyaṃ pare ca me na saddaheyyuṃ ye me na saddaheyyuṃ tesantaṃ assa dīgharattaṃ ahitāya dukkhāya esā bhikkhave sāmaṇerī kassapassa sammāsambuddhassa pāvacane pāpasāmaṇerī ahosi sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye pacitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedeti saccaṃ bhikkhave moggallāno āha anāpatti bhikkhave moggallānassāti. [296] Athakho āyasmā mahāmoggallāno bhikkhū āmantesi yatāyaṃ āvuso tapodā sandati so daho acchodako sītodako sātodako setodako supatittho ramaṇīyo pahūtamacchakacchapo cakkamattāni

--------------------------------------------------------------------------------------------- page218.

Ca padumāni pupphanti atha ca panāyaṃ tapodā kuthitā sandatīti . Bhikkhū ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā mahāmoggallāno evaṃ vakkhati yatāyaṃ āvuso tapodā sandati so daho acchodako sītodako sātodako setodako supatittho ramaṇīyo pahūtamacchakacchapo cakkamattāni ca padumāni pupphanti atha ca panāyaṃ tapodā kuthitā sandatīti uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatīti . bhagavato etamatthaṃ ārocesuṃ . Yatāyaṃ bhikkhave tapodā sandati so daho acchodako sītodako sātodako setodako supatittho ramaṇīyo pahūtamacchakacchapo cakkamattāni ca padumāni pupphanti apicāyaṃ bhikkhave tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchati tenāyaṃ tapodā kuthitā sandati saccaṃ bhikkhave moggallāno āha anāpatti bhikkhave moggallānassāti. [297] Tena kho pana samayena rājā māgadho seniyo bimbisāro licchavīhi saddhiṃ saṅgāmento pabhaggo hoti . atha rājā pacchā senaṃ saṅkaḍḍhitvā licchaviyo 1- parājesi . saṅgāme ca nandi carati raññā licchaviyo 2- pabhaggāti . athakho āyasmā mahāmoggallāno bhikkhū āmantesi rājā āvuso licchavīhi pabhaggo saṅgāme ca nandi carati raññā licchaviyo pabhaggāti . bhikkhū ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā mahāmoggallāno evaṃ vakkhati @Footnote: 1 licchavī vā licchavino vāti amhākaṃ khanti. 2 Yu. Ma. licchavī.

--------------------------------------------------------------------------------------------- page219.

Rājā āvuso licchavīhi pabhaggo saṅgāme ca nandi carati raññā licchaviyo pabhaggāti uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatīti . bhagavato etamatthaṃ ārocesuṃ . paṭhamaṃ bhikkhave rājā licchavīhi pabhaggo atha rājā pacchā senaṃ saṅkaḍḍhitvā licchaviyo parājesi saccaṃ bhikkhave moggallāno āha anāpatti bhikkhave moggallānassāti. [298] Athakho āyasmā mahāmoggallāno bhikkhū āmantesi idhāhaṃ āvuso sappinikāya nadiyā tīre āneñjaṃ 1- samādhiṃ samāpanno nāgānaṃ ogayha uttarantānaṃ koñcaṃ karontānaṃ saddaṃ assosinti . Bhikkhū ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā mahāmoggallāno evaṃ vakkhati idhāhaṃ āvuso sappinikāya nadiyā tīre āneñjaṃ samādhiṃ samāpanno nāgānaṃ ogayha uttarantānaṃ koñcaṃ karontānaṃ saddaṃ assosinti uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatīti . bhagavato etamatthaṃ ārocesuṃ . Attheso bhikkhave samādhi so ca kho aparisuddho saccaṃ bhikkhave moggallāno āha anāpatti bhikkhave moggallānassāti. [299] Athakho āyasmā sobhito bhikkhū āmantesi ahaṃ āvuso pañca kappasatāni anussarāmīti . bhikkhū ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā sobhito evaṃ vakkhati ahaṃ @Footnote: 1 Yu. Ma. ānañjaṃ.

--------------------------------------------------------------------------------------------- page220.

Āvuso pañca kappasatāni anussarāmīti uttarimanussadhammaṃ āyasmā sobhito ullapatīti . bhagavato etamatthaṃ ārocesuṃ. Atthesā bhikkhave sobhitassa sā ca kho ekāyeva jāti saccaṃ bhikkhave sobhito āha anāpatti bhikkhave sobhitassāti. Catutthapārājikaṃ niṭṭhitaṃ. -------------


             The Pali Tipitaka in Roman Character Volume 1 page 200-220. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=281&items=19&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=281&items=19&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=281&items=19&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=281&items=19&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=281              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=12893              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=12893              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :