ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [280]  Tīhākārehi  yo  te  cīvaraṃ  paribhuñji  yo  te piṇḍapātaṃ
paribhuñji  yo  te  senāsanaṃ  paribhuñji  yo te gilānapaccayabhesajjaparikkhāraṃ
paribhuñji  yena  te  vihāro  paribhutto  yena  te cīvaraṃ paribhuttaṃ yena te
piṇḍapāto   paribhutto   yena   te   senāsanaṃ   paribhuttaṃ   yena   te
gilānapaccayabhesajjaparikkhāro    paribhutto    yaṃ   tvaṃ   āgamma   vihāraṃ
adāsi    cīvaraṃ    adāsi    piṇḍapātaṃ    adāsi    senāsanaṃ    adāsi
gilānapaccayabhesajjaparikkhāraṃ     adāsi     so     bhikkhu    suññāgāre
paṭhamaṃ   jhānaṃ   dutiyaṃ   jhānaṃ   tatiyaṃ   jhānaṃ   catutthaṃ   jhānaṃ   samāpajji
samāpajjati     samāpanno     so    bhikkhu    suññāgāre    catutthassa
jhānassa   lābhī    vasī   tena   bhikkhunā   suññāgāre   catutthaṃ   jhānaṃ
sacchikatanti     sampajānamusā     bhaṇantassa    paṭivijānantassa    āpatti
thullaccayassa   na   paṭivijānantassa   āpatti   dukkaṭassa   pubbe   vassa
hoti   musā   bhaṇissanti   bhaṇantassa   hoti   musā   bhaṇāmīti   bhaṇitassa
hoti   musā   mayā   bhaṇitanti   vinidhāya  diṭṭhiṃ  vinidhāya  khantiṃ  vinidhāya
ruciṃ vinidhāya bhāvaṃ.
                              Peyyālapaṇṇarasakaṃ niṭṭhitaṃ.
                        Paccayapaṭisaṃyuttavārakathā 1- niṭṭhitā.



             The Pali Tipitaka in Roman Character Volume 1 page 200. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=280&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=280&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=280&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=280&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=280              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :