ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
                    Catutthapārājikakaṇḍaṃ
     [227]  Tena  samayena  buddho  bhagavā  vesāliyaṃ  viharati mahāvane
kūṭāgārasālāyaṃ   .   tena   kho   pana   samayena  sambahulā  sandiṭṭhā
sambhattā   bhikkhū   vaggumudāya   nadiyā  tīre  vassaṃ  upagacchiṃsu  .  tena
kho   pana   samayena   vajjī   dubbhikkhā   hoti   dvīhitikā   setaṭṭhikā
salākāvuttā   na  sukarā  uñchena  paggahena  yāpetuṃ  .  athakho  tesaṃ
bhikkhūnaṃ   etadahosi  etarahi  kho  vajjī  dubbhikkhā  dvīhitikā  setaṭṭhikā
salākāvuttā   na   sukarā   uñchena  paggahena  yāpetuṃ  kena  nu  kho
mayaṃ   upāyena   samaggā   sammodamānā   avivadamānā   phāsukaṃ   vassaṃ
vaseyyāma na ca piṇḍakena kilameyyāmāti.
     {227.1}  Ekacce  evamāhaṃsu  handa  mayaṃ  āvuso gihīnaṃ kammantaṃ
adhiṭṭhema   evante   amhākaṃ   dātuṃ   maññissanti  evaṃ  mayaṃ  samaggā
sammodamānā   avivadamānā   phāsukaṃ   vassaṃ  vasissāma  na  ca  piṇḍakena
kilamissāmāti  .  ekacce  evamāhaṃsu  alaṃ  āvuso  kiṃ  gihīnaṃ  kammantaṃ
adhiṭṭhitena  handa  mayaṃ  āvuso  gihīnaṃ  dūteyyaṃ  harāma  evante amhākaṃ
dātuṃ  maññissanti  evaṃ  mayaṃ  samaggā  sammodamānā  avivadamānā  phāsukaṃ
vassaṃ  vasissāma  na  ca  piṇḍakena kilamissāmāti. Ekacce evamāhaṃsu alaṃ
āvuso  kiṃ  gihīnaṃ  kammantaṃ  adhiṭṭhitena  kiṃ  gihīnaṃ dūteyyaṃ haṭena 1- handa
@Footnote: 1 haraṇenātipi pāṭho.
Mayaṃ     āvuso    gihīnaṃ    aññamaññassa    uttarimanussadhammassa    vaṇṇaṃ
bhāsissāma   asuko   bhikkhu   paṭhamassa   jhānassa   lābhī   asuko   bhikkhu
dutiyassa    jhānassa   lābhī   asuko   bhikkhu   tatiyassa   jhānassa   lābhī
asuko   bhikkhu   catutthassa   jhānassa   lābhī   asuko  bhikkhu  sotāpanno
asuko   bhikkhu   sakadāgāmī   asuko   bhikkhu   anāgāmī   asuko   bhikkhu
arahā   asuko   bhikkhu   tevijjo   asuko  bhikkhu  chaḷabhiññoti  evante
amhākaṃ    dātuṃ    maññissanti    evaṃ   mayaṃ   samaggā   sammodamānā
avivadamānā  phāsukaṃ  vassaṃ  vasissāma  na  ca  piṇḍakena  kilamissāmāti .
Esoyeva   kho   āvuso   seyyo   yo  amhākaṃ  gihīnaṃ  aññamaññassa
uttarimanussadhammassa vaṇṇo bhāsitoti.
     {227.2}  Athakho  te  bhikkhū  gihīnaṃ aññamaññassa uttarimanussadhammassa
vaṇṇaṃ  bhāsiṃsu  asuko  bhikkhu  paṭhamassa  jhānassa  lābhī  .pe.  asuko bhikkhu
catutthassa  jhānassa  lābhī  asuko  bhikkhu  sotāpanno  .pe.  asuko bhikkhu
chaḷabhiññoti  .  athakho  te  manussā  lābhā  vata no suladdhaṃ vata no yesaṃ
no  evarūpā  bhikkhū  vassaṃ  upagatā  na  vata  no  ito pubbe evarūpā
bhikkhū   vassaṃ   upagatā   yathayime   bhikkhū   sīlavanto  kalyāṇadhammāti .
Te  1-  na  2-  tādisāni  bhojanāni  attanā  bhuñjanti  na  mātāpitūnaṃ
denti   na   puttadārassa   denti   na  dāsakammakaraporisassa  denti  na
mittāmaccānaṃ    denti    na    ñātisālohitānaṃ    denti    yādisāni
@Footnote: 1-2 Yu. Ma. potthakesu ayaṃ pāṭho sabbattha vāresu āgato.
Bhikkhūnaṃ    denti   na   tādisāni   khādanīyāni   attanā   khādanti   na
mātāpitūnaṃ   denti   .pe.   na   ñātisālohitānaṃ   denti   yādisāni
bhikkhūnaṃ   denti   na   1-   tādisāni  sāyanīyāni  attanā  sāyanti  na
mātāpitūnaṃ   denti   .pe.   na   ñātisālohitānaṃ   denti   yādisāni
bhikkhūnaṃ  denti  na  2-  tādisāni  pānāni  attanā  pivanti na mātāpitūnaṃ
denti     na     puttadārassa     denti    na    dāsakammakaraporisassa
denti    na    mittāmaccānaṃ    denti   na   ñātisālohitānaṃ   denti
yādisāni   bhikkhūnaṃ   denti   .   athakho  te  bhikkhū  vaṇṇavanto  ahesuṃ
pīnindriyā pasannamukhavaṇṇā vippasannacchavivaṇṇā.
     {227.3}   Āciṇṇaṃ  kho  panetaṃ  vassaṃ  vutthānaṃ  bhikkhūnaṃ  bhagavantaṃ
dassanāya  upasaṅkamituṃ  .  athakho  te  bhikkhū  vassaṃ  vutthā temāsaccayena
senāsanaṃ   saṃsāmetvā   pattacīvaramādāya  yena  vesālī  tena  pakkamiṃsu
anupubbena  cārikaṃ  3-  caramānā  4-  yena  vesālī yena mahāvanaṃ yena
kūṭāgārasālā   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ
abhivādetvā ekamantaṃ nisīdiṃsu.



             The Pali Tipitaka in Roman Character Volume 1 page 165-167. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=227&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=227&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=227&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=227&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=227              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=12322              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=12322              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :