ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [187]  Sāmaṃ  adhiṭṭhāya  dūtena  dūtaparamparāya  visakkiyena  dūtena
gatapaccāgatena     dūtena    araho    rahosaññī    raho    arahosaññī
araho    arahosaññī   raho   rahosaññī   kāyena   saṃvaṇṇeti   vācāya
saṃvaṇṇeti   kāyena   vācāya   saṃvaṇṇeti   dūtena   saṃvaṇṇeti   lekhāya
saṃvaṇṇeti    opātaṃ    apassenaṃ    upanikkhipanaṃ    bhesajjaṃ   rūpūpahāro
saddūpahāro    gandhūpahāro   rasūpahāro   phoṭṭhabbūpahāro   dhammūpahāro
ācikkhanā anusāsanī saṅketakammaṃ nimittakammanti.
     [188]   Sāmanti   sayaṃ  hanati  kāyena  vā  kāyapaṭibaddhena  vā
nissaggiyena   vā   .   adhiṭṭhāyāti   adhiṭṭhahitvā   āṇāpeti   evaṃ
vijjha evaṃ pahara evaṃ ghātehīti.
     [189]   Bhikkhu  bhikkhuṃ  āṇāpeti  itthannāmaṃ  jīvitā  voropehīti
āpatti   dukkaṭassa   .   so   taṃ   maññamāno  taṃ  jīvitā  voropeti
āpatti   ubhinnaṃ   pārājikassa   .  bhikkhu  bhikkhuṃ  āṇāpeti  itthannāmaṃ
jīvitā   voropehīti   āpatti   dukkaṭassa   .   so   taṃ   maññamāno
aññaṃ    jīvitā   voropeti   mūlaṭṭhassa   anāpatti   vadhakassa   āpatti
pārājikassa    .    bhikkhu    bhikkhuṃ    āṇāpeti   itthannāmaṃ   jīvitā
voropehīti    āpatti   dukkaṭassa   .   so   aññaṃ   maññamāno   taṃ
jīvitā   voropeti   āpatti   ubhinnaṃ   pārājikassa   .   bhikkhu  bhikkhuṃ
Āṇāpeti   itthannāmaṃ   jīvitā   voropehīti   āpatti   dukkaṭassa .
So    aññaṃ    maññamāno    aññaṃ    jīvitā    voropeti   mūlaṭṭhassa
anāpatti vadhakassa āpatti pārājikassa.
     [190]  Bhikkhu  bhikkhuṃ  āṇāpeti  itthannāmassa  pāvada itthannāmo
itthannāmassa   pāvadatu   itthannāmo   itthannāmaṃ   jīvitā  voropetūti
āpatti   dukkaṭassa  .  so  itarassa  āroceti  āpatti  dukkaṭassa .
Vadhako  paṭiggaṇhāti  mūlaṭṭhassa  āpatti  thullaccayassa  .  so  taṃ  jīvitā
voropeti   āpatti   sabbesaṃ  pārājikassa  .  bhikkhu  bhikkhuṃ  āṇāpeti
itthannāmassa     pāvada     itthannāmo     itthannāmassa     pāvadatu
itthannāmo   itthannāmaṃ   jīvitā   voropetūti   āpatti  dukkaṭassa .
So   aññaṃ   āṇāpeti   āpatti   dukkaṭassa   .  vadhako  paṭiggaṇhāti
āpatti   dukkaṭassa  .  so  taṃ  jīvitā  voropeti  mūlaṭṭhassa  anāpatti
āṇāpakassa ca vadhakassa ca āpatti pārājikassa.
     [191]   Bhikkhu  bhikkhuṃ  āṇāpeti  itthannāmaṃ  jīvitā  voropehīti
āpatti   dukkaṭassa   .  so  gantvā  puna  paccāgacchati  nāhaṃ  sakkomi
taṃ   jīvitā   voropetunti   .   so   puna  āṇāpeti  yadā  sakkosi
tadā   taṃ   jīvitā  voropehīti  āpatti  dukkaṭassa  .  so  taṃ  jīvitā
voropeti āpatti ubhinnaṃ pārājikassa.
     [192]   Bhikkhu  bhikkhuṃ  āṇāpeti  itthannāmaṃ  jīvitā  voropehīti
Āpatti   dukkaṭassa   .  so  taṃ  āṇāpetvā  vippaṭisārī  na  sāveti
mā   ghātehīti   .   so   taṃ   jīvitā   voropeti   āpatti  ubhinnaṃ
pārājikassa    .    bhikkhu    bhikkhuṃ    āṇāpeti   itthannāmaṃ   jīvitā
voropehīti   āpatti   dukkaṭassa   .   so   āṇāpetvā  vippaṭisārī
sāveti   mā   ghātehīti   .   so  āṇatto  ahaṃ  tayāti  taṃ  jīvitā
voropeti   mūlaṭṭhassa   anāpatti   vadhakassa   āpatti   pārājikassa .
Bhikkhu   bhikkhuṃ   āṇāpeti   itthannāmaṃ   jīvitā   voropehīti   āpatti
dukkaṭassa  .  so  āṇāpetvā  vippaṭisārī  sāveti  mā  ghātehīti .
So sādhūti oramati ubhinnaṃ anāpatti.
     [193]   Araho   rahosaññī   ullapati   aho  itthannāmo  hato
assāti   āpatti   dukkaṭassa   .   raho   arahosaññī   ullapati  aho
itthannāmo   hato   assāti  āpatti  dukkaṭassa  .  araho  arahosaññī
ullapati      aho     itthannāmo     hato     assāti     āpatti
dukkaṭassa    .    raho    rahosaññī    ullapati    aho   itthannāmo
hato assāti āpatti dukkaṭassa.
     [194]   Kāyena   saṃvaṇṇeti  nāma  kāyena  vikāraṃ  karoti  yo
evaṃ   marati  so  dhanaṃ  vā  labhati  yasaṃ  vā  labhati  saggaṃ  vā  gacchatīti
āpatti   dukkaṭassa   .   tāya   saṃvaṇṇanāya   marissāmīti  dukkhaṃ  vedanaṃ
uppādeti   āpatti   thullaccayassa   .  marati  āpatti  pārājikassa .
Vācāya   saṃvaṇṇeti   nāma   vācāya   bhaṇati   yo   evaṃ   marati  so
Dhanaṃ   vā   labhati   yasaṃ   vā   labhati   saggaṃ   vā   gacchatīti  āpatti
dukkaṭassa   .   tāya   saṃvaṇṇanāya  marissāmīti  dukkhaṃ  vedanaṃ  uppādeti
āpatti   thullaccayassa   .   marati   āpatti   pārājikassa  .  kāyena
vācāya   saṃvaṇṇeti   nāma   kāyena   ca   vikāraṃ  karoti  vācāya  ca
bhaṇati   yo   evaṃ   marati   so   dhanaṃ   vā   labhati   yasaṃ  vā  labhati
saggaṃ    vā    gacchatīti   āpatti   dukkaṭassa   .   tāya   saṃvaṇṇanāya
marissāmīti    dukkhaṃ    vedanaṃ   uppādeti   āpatti   thullaccayassa  .
Marati āpatti pārājikassa.
     [195]   Dūtena  saṃvaṇṇeti  nāma  dūtassa  sāsanaṃ  āroceti  yo
evaṃ   marati  so  dhanaṃ  vā  labhati  yasaṃ  vā  labhati  saggaṃ  vā  gacchatīti
āpatti   dukkaṭassa  .  dūtassa  sāsanaṃ  sutvā  marissāmīti  dukkhaṃ  vedanaṃ
uppādeti   āpatti   thullaccayassa   .  marati  āpatti  pārājikassa .
Lekhāya   saṃvaṇṇeti   nāma   lekhaṃ   chindati   yo   evaṃ   marati   so
dhanaṃ   vā   labhati   yasaṃ   vā  labhati  saggaṃ  vā  gacchatīti  akkharakkharāya
āpatti   dukkaṭassa   .   lekhaṃ   passitvā   marissāmīti   dukkhaṃ  vedanaṃ
uppādeti āpatti thullaccayassa. Marati āpatti pārājikassa.
     [196]  Opātaṃ  nāma  manussaṃ  uddissa  opātaṃ  khanati  papatitvā
marissatīti  āpatti  dukkaṭassa  1-  .  papatite  dukkhā  vedanā uppajjati
@Footnote: 1 ito paraṃ yuropiyapotthake manusso tasmiṃ papati āpatti
@dukkaṭassāti attho vutto. so pana sabbapotthakesu na dissati.
Āpatti   thullaccayassa   .   marati   āpatti  pārājikassa  .  anodissa
opātaṃ   khanati   yo  koci  papatitvā  marissatīti  āpatti  dukkaṭassa .
Manusso    tasmiṃ   papatati   āpatti   dukkaṭassa   .   papatite   dukkhā
vedanā    uppajjati    āpatti    thullaccayassa    .   marati   āpatti
pārājikassa   .   yakkho   vā   peto   vā  tiracchānagatamanussaviggaho
vā   tasmiṃ   papatati   āpatti   dukkaṭassa  .  papatite  dukkhā  vedanā
uppajjati   āpatti   dukkaṭassa   .   marati   āpatti   thullaccayassa .
Tiracchānagato    tasmiṃ    papatati    āpatti    dukkaṭassa   .   papatite
dukkhā   vedanā   uppajjati   āpatti   dukkaṭassa   .   marati  āpatti
pācittiyassa.
     [197]   Apassenaṃ   nāma  apassene  satthaṃ  vā  ṭhapeti  visena
vā   makkheti   dubbalaṃ  vā  karoti  sobbhe  vā  narake  vā  papāte
vā   ṭhapeti   iminā   1-  papatitvā  marissatīti  āpatti  dukkaṭassa .
Satthena   vā   visena   vā  papatitena  vā  dukkhā  vedanā  uppajjati
āpatti thullaccayassa. Marati āpatti pārājikassa.
     [198]   Upanikkhipanaṃ   nāma   asiṃ   vā  sattiṃ  vā  bheṇḍiṃ  vā
sūlaṃ  2-  vā  laguḷaṃ  vā  pāsāṇaṃ  vā  satthaṃ  vā  visaṃ  vā  rajjuṃ vā
upanikkhipati    iminā    marissatīti    āpatti    dukkaṭassa    .   tena
@Footnote: 1 yuropiyapotthake ayampi pāṭho na paññāyati. 2 tesu
@vuttapotthakesu ayampi pāṭho na paññāyateva.
Marissāmīti    dukkhaṃ    vedanaṃ   uppādeti   āpatti   thullaccayassa  .
Marati āpatti pārājikassa.
     [199]   Bhesajjaṃ  nāma  sappiṃ  vā  navanītaṃ  vā  telaṃ  vā  madhuṃ
vā    phāṇitaṃ    vā    deti    imaṃ   sāyitvā   marissatīti   āpatti
dukkaṭassa    .   taṃ   sāyite   dukkhā   vedanā   uppajjati   āpatti
thullaccayassa. Marati āpatti pārājikassa.
     [200]   Rūpūpahāro   nāma   amanāpikaṃ   rūpaṃ  upasaṃharati  bhayānakaṃ
bheravaṃ   imaṃ   passitvā   uttasitvā   marissatīti  āpatti  dukkaṭassa .
Taṃ   passitvā   uttasati   āpatti   thullaccayassa   .   marati   āpatti
pārājikassa  .  manāpikaṃ  rūpaṃ  upasaṃharati  pemaniyaṃ  1-  hadayaṅgamaṃ 2- imaṃ
passitvā   alābhakena   sussitvā   marissatīti   āpatti   dukkaṭassa  .
Taṃ   passitvā   alābhakena   sussati   āpatti   thullaccayassa   .  marati
āpatti pārājikassa.
     {200.1}    Saddūpahāro    nāma   amanāpikaṃ   saddaṃ   upasaṃharati
bhayānakaṃ    bheravaṃ    imaṃ    sutvā    uttasitvā   marissatīti   āpatti
dukkaṭassa    .    taṃ    sutvā   uttasati   āpatti   thullaccayassa  .
Marati   āpatti  pārājikassa  .  manāpikaṃ  saddaṃ  upasaṃharati  pemaniyaṃ  3-
hadayaṅgamaṃ   4-   imaṃ   sutvā  alābhakena  sussitvā  marissatīti  āpatti
dukkaṭassa   .   taṃ  sutvā  alābhakena  sussati  āpatti  thullaccayassa .
@Footnote: 1-2 ime dve pāṭhā tīsupi potthakesu na dissanti. 3-4 idha pana
@ṭhāne tādisā vā pāṭhā tatthāpi dissanti.
Marati āpatti pārājikassa.
     {200.2}  Gandhūpahāro  nāma  amanāpikaṃ  gandhaṃ  upasaṃharati  jegucchaṃ
pāṭikulyaṃ   imaṃ   ghāyitvā   jegucchatā  pāṭikulyatā  marissatīti  āpatti
dukkaṭassa   .   taṃ   ghāyite   jegucchatā  pāṭikulyatā  dukkhā  vedanā
uppajjati   āpatti   thullaccayassa   .   marati  āpatti  pārājikassa .
Manāpikaṃ    gandhaṃ    upasaṃharati   imaṃ   ghāyitvā   alābhakena   sussitvā
marissatīti   āpatti   dukkaṭassa   .   taṃ   ghāyitvā  alābhakena  sussati
āpatti thullaccayassa. Marati. Āpatti pārājikassa.
     {200.3}    Rasūpahāro    nāma    amanāpikaṃ    rasaṃ   upasaṃharati
jegucchaṃ     pāṭikulyaṃ    imaṃ    sāyitvā    jegucchatā    pāṭikulyatā
marissatīti    āpatti    dukkaṭassa    .    taṃ    sāyite    jegucchatā
pāṭikulyatā   dukkhā   vedanā   uppajjati   āpatti   thullaccayassa  .
Marati    āpatti    pārājikassa   .   manāpikaṃ   rasaṃ   upasaṃharati   imaṃ
sāyitvā   alābhakena   sussitvā   marissatīti  āpatti  dukkaṭassa  .  taṃ
sāyitvā   alābhakena   sussati  āpatti  thullaccayassa  .  marati  āpatti
pārājikassa.
     {200.4}     Phoṭṭhabbūpahāro    nāma    amanāpikaṃ    phoṭṭhabbaṃ
upasaṃharati    dukkhasamphassaṃ    kharasamphassaṃ    iminā    phuṭṭho    marissatīti
āpatti   dukkaṭassa   .   tena   phuṭṭhassa   dukkhā   vedanā  uppajjati
āpatti   thullaccayassa   .   marati   āpatti   pārājikassa  .  manāpikaṃ
phoṭṭhabbaṃ     upasaṃharati    sukhasamphassaṃ    mudusamphassaṃ    iminā    phuṭṭho
alābhakena    sussitvā    marissatīti    āpatti   dukkaṭassa   .   tena
Phuṭṭho    alābhakena    sussati    āpatti    thullaccayassa    .   marati
āpatti pārājikassa.
     {200.5}     Dhammūpahāro     nāma     nerayikassa     nirayakathaṃ
katheti   imaṃ   sutvā   uttasitvā   marissatīti   āpatti   dukkaṭassa .
Taṃ    sutvā    uttasati   āpatti   thullaccayassa   .   marati   āpatti
pārājikassa    .    kalyāṇakammassa    saggakathaṃ   katheti   imaṃ   sutvā
adhimutto   marissatīti   āpatti   dukkaṭassa   .   taṃ   sutvā  adhimutto
marissāmīti    dukkhaṃ    vedanaṃ   uppādeti   āpatti   thullaccayassa  .
Marati āpatti pārājikassa.
     [201]   Ācikkhanā   nāma   puṭṭho   bhaṇati   evaṃ  marassu  yo
evaṃ   marati  so  dhanaṃ  vā  labhati  yasaṃ  vā  labhati  saggaṃ  vā  gacchatīti
āpatti   dukkaṭassa   .   tāya   ācikkhanāya  marissāmīti  dukkhaṃ  vedanaṃ
uppādeti āpatti thullaccayassa. Marati āpatti pārājikassa.
     {201.1}  Anusāsanī  nāma apuṭṭho bhaṇati evaṃ marassu yo evaṃ marati
so   dhanaṃ   vā   labhati   yasaṃ  vā  labhati  saggaṃ  vā  gacchatīti  āpatti
dukkaṭassa   .   tāya  anusāsaniyā  marissāmīti  dukkhaṃ  vedanaṃ  uppādeti
āpatti thullaccayassa. Marati āpatti pārājikassa.
     [202]   Saṅketakammaṃ   nāma   saṅketaṃ   karoti   purebhattaṃ  vā
pacchābhattaṃ   vā   rattiṃ   vā  divā  vā  tena  saṅketena  taṃ  jīvitā
voropehīti   āpatti   dukkaṭassa   .   tena   saṅketena   taṃ  jīvitā
voropeti   āpatti   ubhinnaṃ   pārājikassa  .  taṃ  saṅketaṃ  pure  vā
Pacchā   vā   taṃ   jīvitā   voropeti   mūlaṭṭhassa   anāpatti  vadhakassa
āpatti pārājikassa.
     {202.1}     Nimittakammaṃ     nāma    nimittaṃ    karoti    akkhiṃ
vā   nikkhanissāmi   bhamukaṃ   vā   ukkhipissāmi   sīsaṃ   vā  ukkhipissāmi
tena   nimittena   taṃ   jīvitā   voropehīti   āpatti   dukkaṭassa  .
Tena  nimittena  taṃ  jīvitā  voropeti  āpatti  ubhinnaṃ  pārājikassa .
Taṃ   nimittaṃ   pure   vā  pacchā  vā  taṃ  jīvitā  voropeti  mūlaṭṭhassa
anāpatti vadhakassa āpatti pārājikassa.



             The Pali Tipitaka in Roman Character Volume 1 page 139-147. http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=187&items=16              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=1&item=187&items=16&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=1&item=187&items=16              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=1&item=187&items=16              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=1&i=187              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=11370              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=11370              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :